तिङन्तावली लुप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलुम्पति लुम्पतः लुम्पन्ति
मध्यमलुम्पसि लुम्पथः लुम्पथ
उत्तमलुम्पामि लुम्पावः लुम्पामः


आत्मनेपदेएकद्विबहु
प्रथमलुम्पते लुम्पेते लुम्पन्ते
मध्यमलुम्पसे लुम्पेथे लुम्पध्वे
उत्तमलुम्पे लुम्पावहे लुम्पामहे


कर्मणिएकद्विबहु
प्रथमलुप्यते लुप्येते लुप्यन्ते
मध्यमलुप्यसे लुप्येथे लुप्यध्वे
उत्तमलुप्ये लुप्यावहे लुप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलुम्पत् अलुम्पताम् अलुम्पन्
मध्यमअलुम्पः अलुम्पतम् अलुम्पत
उत्तमअलुम्पम् अलुम्पाव अलुम्पाम


आत्मनेपदेएकद्विबहु
प्रथमअलुम्पत अलुम्पेताम् अलुम्पन्त
मध्यमअलुम्पथाः अलुम्पेथाम् अलुम्पध्वम्
उत्तमअलुम्पे अलुम्पावहि अलुम्पामहि


कर्मणिएकद्विबहु
प्रथमअलुप्यत अलुप्येताम् अलुप्यन्त
मध्यमअलुप्यथाः अलुप्येथाम् अलुप्यध्वम्
उत्तमअलुप्ये अलुप्यावहि अलुप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलुम्पेत् लुम्पेताम् लुम्पेयुः
मध्यमलुम्पेः लुम्पेतम् लुम्पेत
उत्तमलुम्पेयम् लुम्पेव लुम्पेम


आत्मनेपदेएकद्विबहु
प्रथमलुम्पेत लुम्पेयाताम् लुम्पेरन्
मध्यमलुम्पेथाः लुम्पेयाथाम् लुम्पेध्वम्
उत्तमलुम्पेय लुम्पेवहि लुम्पेमहि


कर्मणिएकद्विबहु
प्रथमलुप्येत लुप्येयाताम् लुप्येरन्
मध्यमलुप्येथाः लुप्येयाथाम् लुप्येध्वम्
उत्तमलुप्येय लुप्येवहि लुप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलुम्पतु लुम्पताम् लुम्पन्तु
मध्यमलुम्प लुम्पतम् लुम्पत
उत्तमलुम्पानि लुम्पाव लुम्पाम


आत्मनेपदेएकद्विबहु
प्रथमलुम्पताम् लुम्पेताम् लुम्पन्ताम्
मध्यमलुम्पस्व लुम्पेथाम् लुम्पध्वम्
उत्तमलुम्पै लुम्पावहै लुम्पामहै


कर्मणिएकद्विबहु
प्रथमलुप्यताम् लुप्येताम् लुप्यन्ताम्
मध्यमलुप्यस्व लुप्येथाम् लुप्यध्वम्
उत्तमलुप्यै लुप्यावहै लुप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोप्स्यति लोप्स्यतः लोप्स्यन्ति
मध्यमलोप्स्यसि लोप्स्यथः लोप्स्यथ
उत्तमलोप्स्यामि लोप्स्यावः लोप्स्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोप्स्यते लोप्स्येते लोप्स्यन्ते
मध्यमलोप्स्यसे लोप्स्येथे लोप्स्यध्वे
उत्तमलोप्स्ये लोप्स्यावहे लोप्स्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोप्ता लोप्तारौ लोप्तारः
मध्यमलोप्तासि लोप्तास्थः लोप्तास्थ
उत्तमलोप्तास्मि लोप्तास्वः लोप्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलुलोप लुलुपतुः लुलुपुः
मध्यमलुलोपिथ लुलुपथुः लुलुप
उत्तमलुलोप लुलुपिव लुलुपिम


आत्मनेपदेएकद्विबहु
प्रथमलुलुपे लुलुपाते लुलुपिरे
मध्यमलुलुपिषे लुलुपाथे लुलुपिध्वे
उत्तमलुलुपे लुलुपिवहे लुलुपिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलुप्यात् लुप्यास्ताम् लुप्यासुः
मध्यमलुप्याः लुप्यास्तम् लुप्यास्त
उत्तमलुप्यासम् लुप्यास्व लुप्यास्म

कृदन्त

क्त
लुप्त m. n. लुप्ता f.

क्तवतु
लुप्तवत् m. n. लुप्तवती f.

शतृ
लुम्पत् m. n. लुम्पन्ती f.

शानच्
लुम्पमान m. n. लुम्पमाना f.

शानच् कर्मणि
लुप्यमान m. n. लुप्यमाना f.

लुडादेश पर
लोप्स्यत् m. n. लोप्स्यन्ती f.

लुडादेश आत्म
लोप्स्यमान m. n. लोप्स्यमाना f.

तव्य
लोप्तव्य m. n. लोप्तव्या f.

यत्
लोप्य m. n. लोप्या f.

अनीयर्
लोपनीय m. n. लोपनीया f.

लिडादेश पर
लुलुप्वस् m. n. लुलुपुषी f.

लिडादेश आत्म
लुलुपान m. n. लुलुपाना f.

अव्यय

तुमुन्
लोप्तुम्

क्त्वा
लुप्त्वा

ल्यप्
॰लुप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलोपयति लोपयतः लोपयन्ति
मध्यमलोपयसि लोपयथः लोपयथ
उत्तमलोपयामि लोपयावः लोपयामः


आत्मनेपदेएकद्विबहु
प्रथमलोपयते लोपयेते लोपयन्ते
मध्यमलोपयसे लोपयेथे लोपयध्वे
उत्तमलोपये लोपयावहे लोपयामहे


कर्मणिएकद्विबहु
प्रथमलोप्यते लोप्येते लोप्यन्ते
मध्यमलोप्यसे लोप्येथे लोप्यध्वे
उत्तमलोप्ये लोप्यावहे लोप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोपयत् अलोपयताम् अलोपयन्
मध्यमअलोपयः अलोपयतम् अलोपयत
उत्तमअलोपयम् अलोपयाव अलोपयाम


आत्मनेपदेएकद्विबहु
प्रथमअलोपयत अलोपयेताम् अलोपयन्त
मध्यमअलोपयथाः अलोपयेथाम् अलोपयध्वम्
उत्तमअलोपये अलोपयावहि अलोपयामहि


कर्मणिएकद्विबहु
प्रथमअलोप्यत अलोप्येताम् अलोप्यन्त
मध्यमअलोप्यथाः अलोप्येथाम् अलोप्यध्वम्
उत्तमअलोप्ये अलोप्यावहि अलोप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोपयेत् लोपयेताम् लोपयेयुः
मध्यमलोपयेः लोपयेतम् लोपयेत
उत्तमलोपयेयम् लोपयेव लोपयेम


आत्मनेपदेएकद्विबहु
प्रथमलोपयेत लोपयेयाताम् लोपयेरन्
मध्यमलोपयेथाः लोपयेयाथाम् लोपयेध्वम्
उत्तमलोपयेय लोपयेवहि लोपयेमहि


कर्मणिएकद्विबहु
प्रथमलोप्येत लोप्येयाताम् लोप्येरन्
मध्यमलोप्येथाः लोप्येयाथाम् लोप्येध्वम्
उत्तमलोप्येय लोप्येवहि लोप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोपयतु लोपयताम् लोपयन्तु
मध्यमलोपय लोपयतम् लोपयत
उत्तमलोपयानि लोपयाव लोपयाम


आत्मनेपदेएकद्विबहु
प्रथमलोपयताम् लोपयेताम् लोपयन्ताम्
मध्यमलोपयस्व लोपयेथाम् लोपयध्वम्
उत्तमलोपयै लोपयावहै लोपयामहै


कर्मणिएकद्विबहु
प्रथमलोप्यताम् लोप्येताम् लोप्यन्ताम्
मध्यमलोप्यस्व लोप्येथाम् लोप्यध्वम्
उत्तमलोप्यै लोप्यावहै लोप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोपयिष्यति लोपयिष्यतः लोपयिष्यन्ति
मध्यमलोपयिष्यसि लोपयिष्यथः लोपयिष्यथ
उत्तमलोपयिष्यामि लोपयिष्यावः लोपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोपयिष्यते लोपयिष्येते लोपयिष्यन्ते
मध्यमलोपयिष्यसे लोपयिष्येथे लोपयिष्यध्वे
उत्तमलोपयिष्ये लोपयिष्यावहे लोपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोपयिता लोपयितारौ लोपयितारः
मध्यमलोपयितासि लोपयितास्थः लोपयितास्थ
उत्तमलोपयितास्मि लोपयितास्वः लोपयितास्मः

कृदन्त

क्त
लोपित m. n. लोपिता f.

क्तवतु
लोपितवत् m. n. लोपितवती f.

शतृ
लोपयत् m. n. लोपयन्ती f.

शानच्
लोपयमान m. n. लोपयमाना f.

शानच् कर्मणि
लोप्यमान m. n. लोप्यमाना f.

लुडादेश पर
लोपयिष्यत् m. n. लोपयिष्यन्ती f.

लुडादेश आत्म
लोपयिष्यमाण m. n. लोपयिष्यमाणा f.

यत्
लोप्य m. n. लोप्या f.

अनीयर्
लोपनीय m. n. लोपनीया f.

तव्य
लोपयितव्य m. n. लोपयितव्या f.

अव्यय

तुमुन्
लोपयितुम्

क्त्वा
लोपयित्वा

ल्यप्
॰लोप्य

लिट्
लोपयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमलोलुप्यते लोलुप्येते लोलुप्यन्ते
मध्यमलोलुप्यसे लोलुप्येथे लोलुप्यध्वे
उत्तमलोलुप्ये लोलुप्यावहे लोलुप्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलोलुप्यत अलोलुप्येताम् अलोलुप्यन्त
मध्यमअलोलुप्यथाः अलोलुप्येथाम् अलोलुप्यध्वम्
उत्तमअलोलुप्ये अलोलुप्यावहि अलोलुप्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलोलुप्येत लोलुप्येयाताम् लोलुप्येरन्
मध्यमलोलुप्येथाः लोलुप्येयाथाम् लोलुप्येध्वम्
उत्तमलोलुप्येय लोलुप्येवहि लोलुप्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलोलुप्यताम् लोलुप्येताम् लोलुप्यन्ताम्
मध्यमलोलुप्यस्व लोलुप्येथाम् लोलुप्यध्वम्
उत्तमलोलुप्यै लोलुप्यावहै लोलुप्यामहै

कृदन्त

शानच्
लोलुप्यमान m. n. लोलुप्यमाना f.

अव्यय

लिट्
लोलुप्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria