तिङन्तावली लुल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलोलति लोलतः लोलन्ति
मध्यमलोलसि लोलथः लोलथ
उत्तमलोलामि लोलावः लोलामः


कर्मणिएकद्विबहु
प्रथमलुल्यते लुल्येते लुल्यन्ते
मध्यमलुल्यसे लुल्येथे लुल्यध्वे
उत्तमलुल्ये लुल्यावहे लुल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोलत् अलोलताम् अलोलन्
मध्यमअलोलः अलोलतम् अलोलत
उत्तमअलोलम् अलोलाव अलोलाम


कर्मणिएकद्विबहु
प्रथमअलुल्यत अलुल्येताम् अलुल्यन्त
मध्यमअलुल्यथाः अलुल्येथाम् अलुल्यध्वम्
उत्तमअलुल्ये अलुल्यावहि अलुल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोलेत् लोलेताम् लोलेयुः
मध्यमलोलेः लोलेतम् लोलेत
उत्तमलोलेयम् लोलेव लोलेम


कर्मणिएकद्विबहु
प्रथमलुल्येत लुल्येयाताम् लुल्येरन्
मध्यमलुल्येथाः लुल्येयाथाम् लुल्येध्वम्
उत्तमलुल्येय लुल्येवहि लुल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोलतु लोलताम् लोलन्तु
मध्यमलोल लोलतम् लोलत
उत्तमलोलानि लोलाव लोलाम


कर्मणिएकद्विबहु
प्रथमलुल्यताम् लुल्येताम् लुल्यन्ताम्
मध्यमलुल्यस्व लुल्येथाम् लुल्यध्वम्
उत्तमलुल्यै लुल्यावहै लुल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोलिष्यति लोलिष्यतः लोलिष्यन्ति
मध्यमलोलिष्यसि लोलिष्यथः लोलिष्यथ
उत्तमलोलिष्यामि लोलिष्यावः लोलिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोलिता लोलितारौ लोलितारः
मध्यमलोलितासि लोलितास्थः लोलितास्थ
उत्तमलोलितास्मि लोलितास्वः लोलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलुलोल लुलुलतुः लुलुलुः
मध्यमलुलोलिथ लुलुलथुः लुलुल
उत्तमलुलोल लुलुलिव लुलुलिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलुल्यात् लुल्यास्ताम् लुल्यासुः
मध्यमलुल्याः लुल्यास्तम् लुल्यास्त
उत्तमलुल्यासम् लुल्यास्व लुल्यास्म

कृदन्त

क्त
लोलित m. n. लोलिता f.

क्त
लुलित m. n. लुलिता f.

क्तवतु
लुलितवत् m. n. लुलितवती f.

क्तवतु
लोलितवत् m. n. लोलितवती f.

शतृ
लोलत् m. n. लोलन्ती f.

शानच् कर्मणि
लुल्यमान m. n. लुल्यमाना f.

लुडादेश पर
लोलिष्यत् m. n. लोलिष्यन्ती f.

तव्य
लोलितव्य m. n. लोलितव्या f.

यत्
लोल्य m. n. लोल्या f.

अनीयर्
लोलनीय m. n. लोलनीया f.

लिडादेश पर
लुलुल्वस् m. n. लुलुलुषी f.

अव्यय

तुमुन्
लोलितुम्

क्त्वा
लोलित्वा

क्त्वा
लुलित्वा

ल्यप्
॰लुल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria