तिङन्तावली ?लुह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलोहति लोहतः लोहन्ति
मध्यमलोहसि लोहथः लोहथ
उत्तमलोहामि लोहावः लोहामः


आत्मनेपदेएकद्विबहु
प्रथमलोहते लोहेते लोहन्ते
मध्यमलोहसे लोहेथे लोहध्वे
उत्तमलोहे लोहावहे लोहामहे


कर्मणिएकद्विबहु
प्रथमलुह्यते लुह्येते लुह्यन्ते
मध्यमलुह्यसे लुह्येथे लुह्यध्वे
उत्तमलुह्ये लुह्यावहे लुह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोहत् अलोहताम् अलोहन्
मध्यमअलोहः अलोहतम् अलोहत
उत्तमअलोहम् अलोहाव अलोहाम


आत्मनेपदेएकद्विबहु
प्रथमअलोहत अलोहेताम् अलोहन्त
मध्यमअलोहथाः अलोहेथाम् अलोहध्वम्
उत्तमअलोहे अलोहावहि अलोहामहि


कर्मणिएकद्विबहु
प्रथमअलुह्यत अलुह्येताम् अलुह्यन्त
मध्यमअलुह्यथाः अलुह्येथाम् अलुह्यध्वम्
उत्तमअलुह्ये अलुह्यावहि अलुह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोहेत् लोहेताम् लोहेयुः
मध्यमलोहेः लोहेतम् लोहेत
उत्तमलोहेयम् लोहेव लोहेम


आत्मनेपदेएकद्विबहु
प्रथमलोहेत लोहेयाताम् लोहेरन्
मध्यमलोहेथाः लोहेयाथाम् लोहेध्वम्
उत्तमलोहेय लोहेवहि लोहेमहि


कर्मणिएकद्विबहु
प्रथमलुह्येत लुह्येयाताम् लुह्येरन्
मध्यमलुह्येथाः लुह्येयाथाम् लुह्येध्वम्
उत्तमलुह्येय लुह्येवहि लुह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोहतु लोहताम् लोहन्तु
मध्यमलोह लोहतम् लोहत
उत्तमलोहानि लोहाव लोहाम


आत्मनेपदेएकद्विबहु
प्रथमलोहताम् लोहेताम् लोहन्ताम्
मध्यमलोहस्व लोहेथाम् लोहध्वम्
उत्तमलोहै लोहावहै लोहामहै


कर्मणिएकद्विबहु
प्रथमलुह्यताम् लुह्येताम् लुह्यन्ताम्
मध्यमलुह्यस्व लुह्येथाम् लुह्यध्वम्
उत्तमलुह्यै लुह्यावहै लुह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोहिष्यति लोहिष्यतः लोहिष्यन्ति
मध्यमलोहिष्यसि लोहिष्यथः लोहिष्यथ
उत्तमलोहिष्यामि लोहिष्यावः लोहिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोहिष्यते लोहिष्येते लोहिष्यन्ते
मध्यमलोहिष्यसे लोहिष्येथे लोहिष्यध्वे
उत्तमलोहिष्ये लोहिष्यावहे लोहिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोहिता लोहितारौ लोहितारः
मध्यमलोहितासि लोहितास्थः लोहितास्थ
उत्तमलोहितास्मि लोहितास्वः लोहितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलुलोह लुलुहतुः लुलुहुः
मध्यमलुलोहिथ लुलुहथुः लुलुह
उत्तमलुलोह लुलुहिव लुलुहिम


आत्मनेपदेएकद्विबहु
प्रथमलुलुहे लुलुहाते लुलुहिरे
मध्यमलुलुहिषे लुलुहाथे लुलुहिध्वे
उत्तमलुलुहे लुलुहिवहे लुलुहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलुह्यात् लुह्यास्ताम् लुह्यासुः
मध्यमलुह्याः लुह्यास्तम् लुह्यास्त
उत्तमलुह्यासम् लुह्यास्व लुह्यास्म

कृदन्त

क्त
लूढ m. n. लूढा f.

क्तवतु
लूढवत् m. n. लूढवती f.

शतृ
लोहत् m. n. लोहन्ती f.

शानच्
लोहमान m. n. लोहमाना f.

शानच् कर्मणि
लुह्यमान m. n. लुह्यमाना f.

लुडादेश पर
लोहिष्यत् m. n. लोहिष्यन्ती f.

लुडादेश आत्म
लोहिष्यमाण m. n. लोहिष्यमाणा f.

तव्य
लोहितव्य m. n. लोहितव्या f.

यत्
लोह्य m. n. लोह्या f.

अनीयर्
लोहनीय m. n. लोहनीया f.

लिडादेश पर
लुलुह्वस् m. n. लुलुहुषी f.

लिडादेश आत्म
लुलुहान m. n. लुलुहाना f.

अव्यय

तुमुन्
लोहितुम्

क्त्वा
लूढ्वा

ल्यप्
॰लुह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria