तिङन्तावली
लुभ्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुभ्यति
लुभ्यतः
लुभ्यन्ति
मध्यम
लुभ्यसि
लुभ्यथः
लुभ्यथ
उत्तम
लुभ्यामि
लुभ्यावः
लुभ्यामः
कर्मणि
एक
द्वि
बहु
प्रथम
लुभ्यते
लुभ्येते
लुभ्यन्ते
मध्यम
लुभ्यसे
लुभ्येथे
लुभ्यध्वे
उत्तम
लुभ्ये
लुभ्यावहे
लुभ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलुभ्यत्
अलुभ्यताम्
अलुभ्यन्
मध्यम
अलुभ्यः
अलुभ्यतम्
अलुभ्यत
उत्तम
अलुभ्यम्
अलुभ्याव
अलुभ्याम
कर्मणि
एक
द्वि
बहु
प्रथम
अलुभ्यत
अलुभ्येताम्
अलुभ्यन्त
मध्यम
अलुभ्यथाः
अलुभ्येथाम्
अलुभ्यध्वम्
उत्तम
अलुभ्ये
अलुभ्यावहि
अलुभ्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुभ्येत्
लुभ्येताम्
लुभ्येयुः
मध्यम
लुभ्येः
लुभ्येतम्
लुभ्येत
उत्तम
लुभ्येयम्
लुभ्येव
लुभ्येम
कर्मणि
एक
द्वि
बहु
प्रथम
लुभ्येत
लुभ्येयाताम्
लुभ्येरन्
मध्यम
लुभ्येथाः
लुभ्येयाथाम्
लुभ्येध्वम्
उत्तम
लुभ्येय
लुभ्येवहि
लुभ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुभ्यतु
लुभ्यताम्
लुभ्यन्तु
मध्यम
लुभ्य
लुभ्यतम्
लुभ्यत
उत्तम
लुभ्यानि
लुभ्याव
लुभ्याम
कर्मणि
एक
द्वि
बहु
प्रथम
लुभ्यताम्
लुभ्येताम्
लुभ्यन्ताम्
मध्यम
लुभ्यस्व
लुभ्येथाम्
लुभ्यध्वम्
उत्तम
लुभ्यै
लुभ्यावहै
लुभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोभिष्यति
लोभिष्यतः
लोभिष्यन्ति
मध्यम
लोभिष्यसि
लोभिष्यथः
लोभिष्यथ
उत्तम
लोभिष्यामि
लोभिष्यावः
लोभिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोभिता
लोब्धा
लोभितारौ
लोब्धारौ
लोभितारः
लोब्धारः
मध्यम
लोभितासि
लोब्धासि
लोभितास्थः
लोब्धास्थः
लोभितास्थ
लोब्धास्थ
उत्तम
लोभितास्मि
लोब्धास्मि
लोभितास्वः
लोब्धास्वः
लोभितास्मः
लोब्धास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुलोभ
लुलुभतुः
लुलुभुः
मध्यम
लुलोभिथ
लुलुभथुः
लुलुभ
उत्तम
लुलोभ
लुलुभिव
लुलुभिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लुभ्यात्
लुभ्यास्ताम्
लुभ्यासुः
मध्यम
लुभ्याः
लुभ्यास्तम्
लुभ्यास्त
उत्तम
लुभ्यासम्
लुभ्यास्व
लुभ्यास्म
कृदन्त
क्त
लुभित
m.
n.
लुभिता
f.
क्त
लुब्ध
m.
n.
लुब्धा
f.
क्तवतु
लुब्धवत्
m.
n.
लुब्धवती
f.
क्तवतु
लुभितवत्
m.
n.
लुभितवती
f.
शतृ
लुभ्यत्
m.
n.
लुभ्यन्ती
f.
शानच् कर्मणि
लुभ्यमान
m.
n.
लुभ्यमाना
f.
लुडादेश पर
लोभिष्यत्
m.
n.
लोभिष्यन्ती
f.
यत्
लोब्धव्य
m.
n.
लोब्धव्या
f.
तव्य
लोभितव्य
m.
n.
लोभितव्या
f.
यत्
लोभ्य
m.
n.
लोभ्या
f.
अनीयर्
लोभनीय
m.
n.
लोभनीया
f.
लिडादेश पर
लुलुभ्वस्
m.
n.
लुलुभुषी
f.
अव्यय
तुमुन्
लोभितुम्
तुमुन्
लोब्धुम्
क्त्वा
लोभित्वा
क्त्वा
लुभित्वा
क्त्वा
लुब्ध्वा
ल्यप्
॰लुभ्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोभयति
लोभयतः
लोभयन्ति
मध्यम
लोभयसि
लोभयथः
लोभयथ
उत्तम
लोभयामि
लोभयावः
लोभयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोभयते
लोभयेते
लोभयन्ते
मध्यम
लोभयसे
लोभयेथे
लोभयध्वे
उत्तम
लोभये
लोभयावहे
लोभयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लोभ्यते
लोभ्येते
लोभ्यन्ते
मध्यम
लोभ्यसे
लोभ्येथे
लोभ्यध्वे
उत्तम
लोभ्ये
लोभ्यावहे
लोभ्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलोभयत्
अलोभयताम्
अलोभयन्
मध्यम
अलोभयः
अलोभयतम्
अलोभयत
उत्तम
अलोभयम्
अलोभयाव
अलोभयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलोभयत
अलोभयेताम्
अलोभयन्त
मध्यम
अलोभयथाः
अलोभयेथाम्
अलोभयध्वम्
उत्तम
अलोभये
अलोभयावहि
अलोभयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलोभ्यत
अलोभ्येताम्
अलोभ्यन्त
मध्यम
अलोभ्यथाः
अलोभ्येथाम्
अलोभ्यध्वम्
उत्तम
अलोभ्ये
अलोभ्यावहि
अलोभ्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोभयेत्
लोभयेताम्
लोभयेयुः
मध्यम
लोभयेः
लोभयेतम्
लोभयेत
उत्तम
लोभयेयम्
लोभयेव
लोभयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोभयेत
लोभयेयाताम्
लोभयेरन्
मध्यम
लोभयेथाः
लोभयेयाथाम्
लोभयेध्वम्
उत्तम
लोभयेय
लोभयेवहि
लोभयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लोभ्येत
लोभ्येयाताम्
लोभ्येरन्
मध्यम
लोभ्येथाः
लोभ्येयाथाम्
लोभ्येध्वम्
उत्तम
लोभ्येय
लोभ्येवहि
लोभ्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोभयतु
लोभयताम्
लोभयन्तु
मध्यम
लोभय
लोभयतम्
लोभयत
उत्तम
लोभयानि
लोभयाव
लोभयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोभयताम्
लोभयेताम्
लोभयन्ताम्
मध्यम
लोभयस्व
लोभयेथाम्
लोभयध्वम्
उत्तम
लोभयै
लोभयावहै
लोभयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लोभ्यताम्
लोभ्येताम्
लोभ्यन्ताम्
मध्यम
लोभ्यस्व
लोभ्येथाम्
लोभ्यध्वम्
उत्तम
लोभ्यै
लोभ्यावहै
लोभ्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोभयिष्यति
लोभयिष्यतः
लोभयिष्यन्ति
मध्यम
लोभयिष्यसि
लोभयिष्यथः
लोभयिष्यथ
उत्तम
लोभयिष्यामि
लोभयिष्यावः
लोभयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोभयिष्यते
लोभयिष्येते
लोभयिष्यन्ते
मध्यम
लोभयिष्यसे
लोभयिष्येथे
लोभयिष्यध्वे
उत्तम
लोभयिष्ये
लोभयिष्यावहे
लोभयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोभयिता
लोभयितारौ
लोभयितारः
मध्यम
लोभयितासि
लोभयितास्थः
लोभयितास्थ
उत्तम
लोभयितास्मि
लोभयितास्वः
लोभयितास्मः
कृदन्त
क्त
लोभित
m.
n.
लोभिता
f.
क्तवतु
लोभितवत्
m.
n.
लोभितवती
f.
शतृ
लोभयत्
m.
n.
लोभयन्ती
f.
शानच्
लोभयमान
m.
n.
लोभयमाना
f.
शानच् कर्मणि
लोभ्यमान
m.
n.
लोभ्यमाना
f.
लुडादेश पर
लोभयिष्यत्
m.
n.
लोभयिष्यन्ती
f.
लुडादेश आत्म
लोभयिष्यमाण
m.
n.
लोभयिष्यमाणा
f.
यत्
लोभ्य
m.
n.
लोभ्या
f.
अनीयर्
लोभनीय
m.
n.
लोभनीया
f.
तव्य
लोभयितव्य
m.
n.
लोभयितव्या
f.
अव्यय
तुमुन्
लोभयितुम्
क्त्वा
लोभयित्वा
ल्यप्
॰लोभ्य
लिट्
लोभयाम्
यङ्
लट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोलुभ्यते
लोलुभ्येते
लोलुभ्यन्ते
मध्यम
लोलुभ्यसे
लोलुभ्येथे
लोलुभ्यध्वे
उत्तम
लोलुभ्ये
लोलुभ्यावहे
लोलुभ्यामहे
लङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलोलुभ्यत
अलोलुभ्येताम्
अलोलुभ्यन्त
मध्यम
अलोलुभ्यथाः
अलोलुभ्येथाम्
अलोलुभ्यध्वम्
उत्तम
अलोलुभ्ये
अलोलुभ्यावहि
अलोलुभ्यामहि
विधिलिङ्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोलुभ्येत
लोलुभ्येयाताम्
लोलुभ्येरन्
मध्यम
लोलुभ्येथाः
लोलुभ्येयाथाम्
लोलुभ्येध्वम्
उत्तम
लोलुभ्येय
लोलुभ्येवहि
लोलुभ्येमहि
लोट्
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोलुभ्यताम्
लोलुभ्येताम्
लोलुभ्यन्ताम्
मध्यम
लोलुभ्यस्व
लोलुभ्येथाम्
लोलुभ्यध्वम्
उत्तम
लोलुभ्यै
लोलुभ्यावहै
लोलुभ्यामहै
कृदन्त
शानच्
लोलुभ्यमान
m.
n.
लोलुभ्यमाना
f.
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023