तिङन्तावली लुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलोटति लोटतः लोटन्ति
मध्यमलोटसि लोटथः लोटथ
उत्तमलोटामि लोटावः लोटामः


आत्मनेपदेएकद्विबहु
प्रथमलोटते लोटेते लोटन्ते
मध्यमलोटसे लोटेथे लोटध्वे
उत्तमलोटे लोटावहे लोटामहे


कर्मणिएकद्विबहु
प्रथमलुट्यते लुट्येते लुट्यन्ते
मध्यमलुट्यसे लुट्येथे लुट्यध्वे
उत्तमलुट्ये लुट्यावहे लुट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोटत् अलोटताम् अलोटन्
मध्यमअलोटः अलोटतम् अलोटत
उत्तमअलोटम् अलोटाव अलोटाम


आत्मनेपदेएकद्विबहु
प्रथमअलोटत अलोटेताम् अलोटन्त
मध्यमअलोटथाः अलोटेथाम् अलोटध्वम्
उत्तमअलोटे अलोटावहि अलोटामहि


कर्मणिएकद्विबहु
प्रथमअलुट्यत अलुट्येताम् अलुट्यन्त
मध्यमअलुट्यथाः अलुट्येथाम् अलुट्यध्वम्
उत्तमअलुट्ये अलुट्यावहि अलुट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोटेत् लोटेताम् लोटेयुः
मध्यमलोटेः लोटेतम् लोटेत
उत्तमलोटेयम् लोटेव लोटेम


आत्मनेपदेएकद्विबहु
प्रथमलोटेत लोटेयाताम् लोटेरन्
मध्यमलोटेथाः लोटेयाथाम् लोटेध्वम्
उत्तमलोटेय लोटेवहि लोटेमहि


कर्मणिएकद्विबहु
प्रथमलुट्येत लुट्येयाताम् लुट्येरन्
मध्यमलुट्येथाः लुट्येयाथाम् लुट्येध्वम्
उत्तमलुट्येय लुट्येवहि लुट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोटतु लोटताम् लोटन्तु
मध्यमलोट लोटतम् लोटत
उत्तमलोटानि लोटाव लोटाम


आत्मनेपदेएकद्विबहु
प्रथमलोटताम् लोटेताम् लोटन्ताम्
मध्यमलोटस्व लोटेथाम् लोटध्वम्
उत्तमलोटै लोटावहै लोटामहै


कर्मणिएकद्विबहु
प्रथमलुट्यताम् लुट्येताम् लुट्यन्ताम्
मध्यमलुट्यस्व लुट्येथाम् लुट्यध्वम्
उत्तमलुट्यै लुट्यावहै लुट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलुटिष्यति लुटिष्यतः लुटिष्यन्ति
मध्यमलुटिष्यसि लुटिष्यथः लुटिष्यथ
उत्तमलुटिष्यामि लुटिष्यावः लुटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलुटिष्यते लुटिष्येते लुटिष्यन्ते
मध्यमलुटिष्यसे लुटिष्येथे लुटिष्यध्वे
उत्तमलुटिष्ये लुटिष्यावहे लुटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलुटिता लुटितारौ लुटितारः
मध्यमलुटितासि लुटितास्थः लुटितास्थ
उत्तमलुटितास्मि लुटितास्वः लुटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलुलोट लुलुटतुः लुलुटुः
मध्यमलुलोटिथ लुलुटिथ लुलुटथुः लुलुट
उत्तमलुलोट लुलुटिव लुलुटिम


आत्मनेपदेएकद्विबहु
प्रथमलुलुटे लुलुटाते लुलुटिरे
मध्यमलुलुटिषे लुलुटाथे लुलुटिध्वे
उत्तमलुलुटे लुलुटिवहे लुलुटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलुट्यात् लुट्यास्ताम् लुट्यासुः
मध्यमलुट्याः लुट्यास्तम् लुट्यास्त
उत्तमलुट्यासम् लुट्यास्व लुट्यास्म

कृदन्त

क्त
लुट्ट m. n. लुट्टा f.

क्तवतु
लुट्टवत् m. n. लुट्टवती f.

शतृ
लोटत् m. n. लोटन्ती f.

शानच्
लोटमान m. n. लोटमाना f.

शानच् कर्मणि
लुट्यमान m. n. लुट्यमाना f.

लुडादेश पर
लुटिष्यत् m. n. लुटिष्यन्ती f.

लुडादेश आत्म
लुटिष्यमाण m. n. लुटिष्यमाणा f.

तव्य
लुटितव्य m. n. लुटितव्या f.

यत्
लोट्य m. n. लोट्या f.

अनीयर्
लोटनीय m. n. लोटनीया f.

लिडादेश पर
लुलुट्वस् m. n. लुलुटुषी f.

लिडादेश आत्म
लुलुटान m. n. लुलुटाना f.

अव्यय

तुमुन्
लुटितुम्

क्त्वा
लुट्ट्वा

ल्यप्
॰लुट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria