तिङन्तावली ?लुष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलोषति लोषतः लोषन्ति
मध्यमलोषसि लोषथः लोषथ
उत्तमलोषामि लोषावः लोषामः


आत्मनेपदेएकद्विबहु
प्रथमलोषते लोषेते लोषन्ते
मध्यमलोषसे लोषेथे लोषध्वे
उत्तमलोषे लोषावहे लोषामहे


कर्मणिएकद्विबहु
प्रथमलुष्यते लुष्येते लुष्यन्ते
मध्यमलुष्यसे लुष्येथे लुष्यध्वे
उत्तमलुष्ये लुष्यावहे लुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोषत् अलोषताम् अलोषन्
मध्यमअलोषः अलोषतम् अलोषत
उत्तमअलोषम् अलोषाव अलोषाम


आत्मनेपदेएकद्विबहु
प्रथमअलोषत अलोषेताम् अलोषन्त
मध्यमअलोषथाः अलोषेथाम् अलोषध्वम्
उत्तमअलोषे अलोषावहि अलोषामहि


कर्मणिएकद्विबहु
प्रथमअलुष्यत अलुष्येताम् अलुष्यन्त
मध्यमअलुष्यथाः अलुष्येथाम् अलुष्यध्वम्
उत्तमअलुष्ये अलुष्यावहि अलुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोषेत् लोषेताम् लोषेयुः
मध्यमलोषेः लोषेतम् लोषेत
उत्तमलोषेयम् लोषेव लोषेम


आत्मनेपदेएकद्विबहु
प्रथमलोषेत लोषेयाताम् लोषेरन्
मध्यमलोषेथाः लोषेयाथाम् लोषेध्वम्
उत्तमलोषेय लोषेवहि लोषेमहि


कर्मणिएकद्विबहु
प्रथमलुष्येत लुष्येयाताम् लुष्येरन्
मध्यमलुष्येथाः लुष्येयाथाम् लुष्येध्वम्
उत्तमलुष्येय लुष्येवहि लुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोषतु लोषताम् लोषन्तु
मध्यमलोष लोषतम् लोषत
उत्तमलोषाणि लोषाव लोषाम


आत्मनेपदेएकद्विबहु
प्रथमलोषताम् लोषेताम् लोषन्ताम्
मध्यमलोषस्व लोषेथाम् लोषध्वम्
उत्तमलोषै लोषावहै लोषामहै


कर्मणिएकद्विबहु
प्रथमलुष्यताम् लुष्येताम् लुष्यन्ताम्
मध्यमलुष्यस्व लुष्येथाम् लुष्यध्वम्
उत्तमलुष्यै लुष्यावहै लुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोषिष्यति लोषिष्यतः लोषिष्यन्ति
मध्यमलोषिष्यसि लोषिष्यथः लोषिष्यथ
उत्तमलोषिष्यामि लोषिष्यावः लोषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोषिष्यते लोषिष्येते लोषिष्यन्ते
मध्यमलोषिष्यसे लोषिष्येथे लोषिष्यध्वे
उत्तमलोषिष्ये लोषिष्यावहे लोषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोषिता लोषितारौ लोषितारः
मध्यमलोषितासि लोषितास्थः लोषितास्थ
उत्तमलोषितास्मि लोषितास्वः लोषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलुलोष लुलुषतुः लुलुषुः
मध्यमलुलोषिथ लुलुषथुः लुलुष
उत्तमलुलोष लुलुषिव लुलुषिम


आत्मनेपदेएकद्विबहु
प्रथमलुलुषे लुलुषाते लुलुषिरे
मध्यमलुलुषिषे लुलुषाथे लुलुषिध्वे
उत्तमलुलुषे लुलुषिवहे लुलुषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलुष्यात् लुष्यास्ताम् लुष्यासुः
मध्यमलुष्याः लुष्यास्तम् लुष्यास्त
उत्तमलुष्यासम् लुष्यास्व लुष्यास्म

कृदन्त

क्त
लुष्ट m. n. लुष्टा f.

क्तवतु
लुष्टवत् m. n. लुष्टवती f.

शतृ
लोषत् m. n. लोषन्ती f.

शानच्
लोषमाण m. n. लोषमाणा f.

शानच् कर्मणि
लुष्यमाण m. n. लुष्यमाणा f.

लुडादेश पर
लोषिष्यत् m. n. लोषिष्यन्ती f.

लुडादेश आत्म
लोषिष्यमाण m. n. लोषिष्यमाणा f.

तव्य
लोषितव्य m. n. लोषितव्या f.

यत्
लोष्य m. n. लोष्या f.

अनीयर्
लोषणीय m. n. लोषणीया f.

लिडादेश पर
लुलुष्वस् m. n. लुलुषुषी f.

लिडादेश आत्म
लुलुषाण m. n. लुलुषाणा f.

अव्यय

तुमुन्
लोषितुम्

क्त्वा
लुष्ट्वा

ल्यप्
॰लुष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria