तिङन्तावली लोच्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमलोचयते लोचयेते लोचयन्ते
मध्यमलोचयसे लोचयेथे लोचयध्वे
उत्तमलोचये लोचयावहे लोचयामहे


कर्मणिएकद्विबहु
प्रथमलोच्यते लोच्येते लोच्यन्ते
मध्यमलोच्यसे लोच्येथे लोच्यध्वे
उत्तमलोच्ये लोच्यावहे लोच्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलोचयत अलोचयेताम् अलोचयन्त
मध्यमअलोचयथाः अलोचयेथाम् अलोचयध्वम्
उत्तमअलोचये अलोचयावहि अलोचयामहि


कर्मणिएकद्विबहु
प्रथमअलोच्यत अलोच्येताम् अलोच्यन्त
मध्यमअलोच्यथाः अलोच्येथाम् अलोच्यध्वम्
उत्तमअलोच्ये अलोच्यावहि अलोच्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलोचयेत लोचयेयाताम् लोचयेरन्
मध्यमलोचयेथाः लोचयेयाथाम् लोचयेध्वम्
उत्तमलोचयेय लोचयेवहि लोचयेमहि


कर्मणिएकद्विबहु
प्रथमलोच्येत लोच्येयाताम् लोच्येरन्
मध्यमलोच्येथाः लोच्येयाथाम् लोच्येध्वम्
उत्तमलोच्येय लोच्येवहि लोच्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलोचयताम् लोचयेताम् लोचयन्ताम्
मध्यमलोचयस्व लोचयेथाम् लोचयध्वम्
उत्तमलोचयै लोचयावहै लोचयामहै


कर्मणिएकद्विबहु
प्रथमलोच्यताम् लोच्येताम् लोच्यन्ताम्
मध्यमलोच्यस्व लोच्येथाम् लोच्यध्वम्
उत्तमलोच्यै लोच्यावहै लोच्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमलोचयिष्यते लोचयिष्येते लोचयिष्यन्ते
मध्यमलोचयिष्यसे लोचयिष्येथे लोचयिष्यध्वे
उत्तमलोचयिष्ये लोचयिष्यावहे लोचयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोचयिता लोचयितारौ लोचयितारः
मध्यमलोचयितासि लोचयितास्थः लोचयितास्थ
उत्तमलोचयितास्मि लोचयितास्वः लोचयितास्मः

कृदन्त

क्त
लोचित m. n. लोचिता f.

क्तवतु
लोचितवत् m. n. लोचितवती f.

शानच्
लोचयमान m. n. लोचयमाना f.

शानच् कर्मणि
लोच्यमान m. n. लोच्यमाना f.

लुडादेश आत्म
लोचयिष्यमाण m. n. लोचयिष्यमाणा f.

तव्य
लोचयितव्य m. n. लोचयितव्या f.

यत्
लोच्य m. n. लोच्या f.

अनीयर्
लोचनीय m. n. लोचनीया f.

अव्यय

तुमुन्
लोचयितुम्

क्त्वा
लोचयित्वा

ल्यप्
॰लोच्य

लिट्
लोचयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria