तिङन्तावली
लोट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोटति
लोटतः
लोटन्ति
मध्यम
लोटसि
लोटथः
लोटथ
उत्तम
लोटामि
लोटावः
लोटामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोटते
लोटेते
लोटन्ते
मध्यम
लोटसे
लोटेथे
लोटध्वे
उत्तम
लोटे
लोटावहे
लोटामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लोट्यते
लोट्येते
लोट्यन्ते
मध्यम
लोट्यसे
लोट्येथे
लोट्यध्वे
उत्तम
लोट्ये
लोट्यावहे
लोट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलोटत्
अलोटताम्
अलोटन्
मध्यम
अलोटः
अलोटतम्
अलोटत
उत्तम
अलोटम्
अलोटाव
अलोटाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलोटत
अलोटेताम्
अलोटन्त
मध्यम
अलोटथाः
अलोटेथाम्
अलोटध्वम्
उत्तम
अलोटे
अलोटावहि
अलोटामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलोट्यत
अलोट्येताम्
अलोट्यन्त
मध्यम
अलोट्यथाः
अलोट्येथाम्
अलोट्यध्वम्
उत्तम
अलोट्ये
अलोट्यावहि
अलोट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोटेत्
लोटेताम्
लोटेयुः
मध्यम
लोटेः
लोटेतम्
लोटेत
उत्तम
लोटेयम्
लोटेव
लोटेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोटेत
लोटेयाताम्
लोटेरन्
मध्यम
लोटेथाः
लोटेयाथाम्
लोटेध्वम्
उत्तम
लोटेय
लोटेवहि
लोटेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लोट्येत
लोट्येयाताम्
लोट्येरन्
मध्यम
लोट्येथाः
लोट्येयाथाम्
लोट्येध्वम्
उत्तम
लोट्येय
लोट्येवहि
लोट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोटतु
लोटताम्
लोटन्तु
मध्यम
लोट
लोटतम्
लोटत
उत्तम
लोटानि
लोटाव
लोटाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोटताम्
लोटेताम्
लोटन्ताम्
मध्यम
लोटस्व
लोटेथाम्
लोटध्वम्
उत्तम
लोटै
लोटावहै
लोटामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लोट्यताम्
लोट्येताम्
लोट्यन्ताम्
मध्यम
लोट्यस्व
लोट्येथाम्
लोट्यध्वम्
उत्तम
लोट्यै
लोट्यावहै
लोट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोटिष्यति
लोटिष्यतः
लोटिष्यन्ति
मध्यम
लोटिष्यसि
लोटिष्यथः
लोटिष्यथ
उत्तम
लोटिष्यामि
लोटिष्यावः
लोटिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लोटिष्यते
लोटिष्येते
लोटिष्यन्ते
मध्यम
लोटिष्यसे
लोटिष्येथे
लोटिष्यध्वे
उत्तम
लोटिष्ये
लोटिष्यावहे
लोटिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोटिता
लोटितारौ
लोटितारः
मध्यम
लोटितासि
लोटितास्थः
लोटितास्थ
उत्तम
लोटितास्मि
लोटितास्वः
लोटितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललोट
ललोटतुः
ललोटुः
मध्यम
ललोटिथ
ललोटथुः
ललोट
उत्तम
ललोट
ललोटिव
ललोटिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ललोटे
ललोटाते
ललोटिरे
मध्यम
ललोटिषे
ललोटाथे
ललोटिध्वे
उत्तम
ललोटे
ललोटिवहे
ललोटिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लोट्यात्
लोट्यास्ताम्
लोट्यासुः
मध्यम
लोट्याः
लोट्यास्तम्
लोट्यास्त
उत्तम
लोट्यासम्
लोट्यास्व
लोट्यास्म
कृदन्त
क्त
लोट्ट
m.
n.
लोट्टा
f.
क्तवतु
लोट्टवत्
m.
n.
लोट्टवती
f.
शतृ
लोटत्
m.
n.
लोटन्ती
f.
शानच्
लोटमान
m.
n.
लोटमाना
f.
शानच् कर्मणि
लोट्यमान
m.
n.
लोट्यमाना
f.
लुडादेश पर
लोटिष्यत्
m.
n.
लोटिष्यन्ती
f.
लुडादेश आत्म
लोटिष्यमाण
m.
n.
लोटिष्यमाणा
f.
तव्य
लोटितव्य
m.
n.
लोटितव्या
f.
यत्
लोट्य
m.
n.
लोट्या
f.
अनीयर्
लोटनीय
m.
n.
लोटनीया
f.
लिडादेश पर
ललोट्वस्
m.
n.
ललोटुषी
f.
लिडादेश आत्म
ललोटान
m.
n.
ललोटाना
f.
अव्यय
तुमुन्
लोटितुम्
क्त्वा
लोट्ट्वा
ल्यप्
॰लोट्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024