तिङन्तावली ?लोड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलोडति लोडतः लोडन्ति
मध्यमलोडसि लोडथः लोडथ
उत्तमलोडामि लोडावः लोडामः


आत्मनेपदेएकद्विबहु
प्रथमलोडते लोडेते लोडन्ते
मध्यमलोडसे लोडेथे लोडध्वे
उत्तमलोडे लोडावहे लोडामहे


कर्मणिएकद्विबहु
प्रथमलोड्यते लोड्येते लोड्यन्ते
मध्यमलोड्यसे लोड्येथे लोड्यध्वे
उत्तमलोड्ये लोड्यावहे लोड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलोडत् अलोडताम् अलोडन्
मध्यमअलोडः अलोडतम् अलोडत
उत्तमअलोडम् अलोडाव अलोडाम


आत्मनेपदेएकद्विबहु
प्रथमअलोडत अलोडेताम् अलोडन्त
मध्यमअलोडथाः अलोडेथाम् अलोडध्वम्
उत्तमअलोडे अलोडावहि अलोडामहि


कर्मणिएकद्विबहु
प्रथमअलोड्यत अलोड्येताम् अलोड्यन्त
मध्यमअलोड्यथाः अलोड्येथाम् अलोड्यध्वम्
उत्तमअलोड्ये अलोड्यावहि अलोड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलोडेत् लोडेताम् लोडेयुः
मध्यमलोडेः लोडेतम् लोडेत
उत्तमलोडेयम् लोडेव लोडेम


आत्मनेपदेएकद्विबहु
प्रथमलोडेत लोडेयाताम् लोडेरन्
मध्यमलोडेथाः लोडेयाथाम् लोडेध्वम्
उत्तमलोडेय लोडेवहि लोडेमहि


कर्मणिएकद्विबहु
प्रथमलोड्येत लोड्येयाताम् लोड्येरन्
मध्यमलोड्येथाः लोड्येयाथाम् लोड्येध्वम्
उत्तमलोड्येय लोड्येवहि लोड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलोडतु लोडताम् लोडन्तु
मध्यमलोड लोडतम् लोडत
उत्तमलोडानि लोडाव लोडाम


आत्मनेपदेएकद्विबहु
प्रथमलोडताम् लोडेताम् लोडन्ताम्
मध्यमलोडस्व लोडेथाम् लोडध्वम्
उत्तमलोडै लोडावहै लोडामहै


कर्मणिएकद्विबहु
प्रथमलोड्यताम् लोड्येताम् लोड्यन्ताम्
मध्यमलोड्यस्व लोड्येथाम् लोड्यध्वम्
उत्तमलोड्यै लोड्यावहै लोड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलोडिष्यति लोडिष्यतः लोडिष्यन्ति
मध्यमलोडिष्यसि लोडिष्यथः लोडिष्यथ
उत्तमलोडिष्यामि लोडिष्यावः लोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलोडिष्यते लोडिष्येते लोडिष्यन्ते
मध्यमलोडिष्यसे लोडिष्येथे लोडिष्यध्वे
उत्तमलोडिष्ये लोडिष्यावहे लोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलोडिता लोडितारौ लोडितारः
मध्यमलोडितासि लोडितास्थः लोडितास्थ
उत्तमलोडितास्मि लोडितास्वः लोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललोड ललोडतुः ललोडुः
मध्यमललोडिथ ललोडथुः ललोड
उत्तमललोड ललोडिव ललोडिम


आत्मनेपदेएकद्विबहु
प्रथमललोडे ललोडाते ललोडिरे
मध्यमललोडिषे ललोडाथे ललोडिध्वे
उत्तमललोडे ललोडिवहे ललोडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलोड्यात् लोड्यास्ताम् लोड्यासुः
मध्यमलोड्याः लोड्यास्तम् लोड्यास्त
उत्तमलोड्यासम् लोड्यास्व लोड्यास्म

कृदन्त

क्त
लोट्ट m. n. लोट्टा f.

क्तवतु
लोट्टवत् m. n. लोट्टवती f.

शतृ
लोडत् m. n. लोडन्ती f.

शानच्
लोडमान m. n. लोडमाना f.

शानच् कर्मणि
लोड्यमान m. n. लोड्यमाना f.

लुडादेश पर
लोडिष्यत् m. n. लोडिष्यन्ती f.

लुडादेश आत्म
लोडिष्यमाण m. n. लोडिष्यमाणा f.

तव्य
लोडितव्य m. n. लोडितव्या f.

यत्
लोड्य m. n. लोड्या f.

अनीयर्
लोडनीय m. n. लोडनीया f.

लिडादेश पर
ललोड्वस् m. n. ललोडुषी f.

लिडादेश आत्म
ललोडान m. n. ललोडाना f.

अव्यय

तुमुन्
लोडितुम्

क्त्वा
लोट्ट्वा

ल्यप्
॰लोड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria