तिङन्तावली लिश्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलिशति लिशतः लिशन्ति
मध्यमलिशसि लिशथः लिशथ
उत्तमलिशामि लिशावः लिशामः


कर्मणिएकद्विबहु
प्रथमलिश्यते लिश्येते लिश्यन्ते
मध्यमलिश्यसे लिश्येथे लिश्यध्वे
उत्तमलिश्ये लिश्यावहे लिश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलिशत् अलिशताम् अलिशन्
मध्यमअलिशः अलिशतम् अलिशत
उत्तमअलिशम् अलिशाव अलिशाम


कर्मणिएकद्विबहु
प्रथमअलिश्यत अलिश्येताम् अलिश्यन्त
मध्यमअलिश्यथाः अलिश्येथाम् अलिश्यध्वम्
उत्तमअलिश्ये अलिश्यावहि अलिश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलिशेत् लिशेताम् लिशेयुः
मध्यमलिशेः लिशेतम् लिशेत
उत्तमलिशेयम् लिशेव लिशेम


कर्मणिएकद्विबहु
प्रथमलिश्येत लिश्येयाताम् लिश्येरन्
मध्यमलिश्येथाः लिश्येयाथाम् लिश्येध्वम्
उत्तमलिश्येय लिश्येवहि लिश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलिशतु लिशताम् लिशन्तु
मध्यमलिश लिशतम् लिशत
उत्तमलिशानि लिशाव लिशाम


कर्मणिएकद्विबहु
प्रथमलिश्यताम् लिश्येताम् लिश्यन्ताम्
मध्यमलिश्यस्व लिश्येथाम् लिश्यध्वम्
उत्तमलिश्यै लिश्यावहै लिश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलेक्ष्यति लेक्ष्यतः लेक्ष्यन्ति
मध्यमलेक्ष्यसि लेक्ष्यथः लेक्ष्यथ
उत्तमलेक्ष्यामि लेक्ष्यावः लेक्ष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलेष्टा लेष्टारौ लेष्टारः
मध्यमलेष्टासि लेष्टास्थः लेष्टास्थ
उत्तमलेष्टास्मि लेष्टास्वः लेष्टास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलिलेश लिलिशतुः लिलिशुः
मध्यमलिलेशिथ लिलिशथुः लिलिश
उत्तमलिलेश लिलिशिव लिलिशिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलिश्यात् लिश्यास्ताम् लिश्यासुः
मध्यमलिश्याः लिश्यास्तम् लिश्यास्त
उत्तमलिश्यासम् लिश्यास्व लिश्यास्म

कृदन्त

क्त
लिष्ट m. n. लिष्टा f.

क्तवतु
लिष्टवत् m. n. लिष्टवती f.

शतृ
लिशत् m. n. लिशन्ती f.

शानच् कर्मणि
लिश्यमान m. n. लिश्यमाना f.

लुडादेश पर
लेक्ष्यत् m. n. लेक्ष्यन्ती f.

यत्
लेष्टव्य m. n. लेष्टव्या f.

यत्
लेश्य m. n. लेश्या f.

अनीयर्
लेशनीय m. n. लेशनीया f.

लिडादेश पर
लिलिश्वस् m. n. लिलिशुषी f.

अव्यय

तुमुन्
लेष्टुम्

क्त्वा
लिष्ट्वा

ल्यप्
॰लिश्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria