तिङन्तावली लिख्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलिखति लिखतः लिखन्ति
मध्यमलिखसि लिखथः लिखथ
उत्तमलिखामि लिखावः लिखामः


कर्मणिएकद्विबहु
प्रथमलिख्यते लिख्येते लिख्यन्ते
मध्यमलिख्यसे लिख्येथे लिख्यध्वे
उत्तमलिख्ये लिख्यावहे लिख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलिखत् अलिखताम् अलिखन्
मध्यमअलिखः अलिखतम् अलिखत
उत्तमअलिखम् अलिखाव अलिखाम


कर्मणिएकद्विबहु
प्रथमअलिख्यत अलिख्येताम् अलिख्यन्त
मध्यमअलिख्यथाः अलिख्येथाम् अलिख्यध्वम्
उत्तमअलिख्ये अलिख्यावहि अलिख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलिखेत् लिखेताम् लिखेयुः
मध्यमलिखेः लिखेतम् लिखेत
उत्तमलिखेयम् लिखेव लिखेम


कर्मणिएकद्विबहु
प्रथमलिख्येत लिख्येयाताम् लिख्येरन्
मध्यमलिख्येथाः लिख्येयाथाम् लिख्येध्वम्
उत्तमलिख्येय लिख्येवहि लिख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलिखतु लिखताम् लिखन्तु
मध्यमलिख लिखतम् लिखत
उत्तमलिखानि लिखाव लिखाम


कर्मणिएकद्विबहु
प्रथमलिख्यताम् लिख्येताम् लिख्यन्ताम्
मध्यमलिख्यस्व लिख्येथाम् लिख्यध्वम्
उत्तमलिख्यै लिख्यावहै लिख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलेखिष्यति लिखिष्यति लेखिष्यतः लिखिष्यतः लेखिष्यन्ति लिखिष्यन्ति
मध्यमलेखिष्यसि लिखिष्यसि लेखिष्यथः लिखिष्यथः लेखिष्यथ लिखिष्यथ
उत्तमलेखिष्यामि लिखिष्यामि लेखिष्यावः लिखिष्यावः लेखिष्यामः लिखिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलेखिता लिखिता लेखितारौ लिखितारौ लेखितारः लिखितारः
मध्यमलेखितासि लिखितासि लेखितास्थः लिखितास्थः लेखितास्थ लिखितास्थ
उत्तमलेखितास्मि लिखितास्मि लेखितास्वः लिखितास्वः लेखितास्मः लिखितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलिलेख लिलिखतुः लिलिखुः
मध्यमलिलेखिथ लिलिखथुः लिलिख
उत्तमलिलेख लिलिखिव लिलिखिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलिख्यात् लिख्यास्ताम् लिख्यासुः
मध्यमलिख्याः लिख्यास्तम् लिख्यास्त
उत्तमलिख्यासम् लिख्यास्व लिख्यास्म

कृदन्त

क्त
लिखित m. n. लिखिता f.

क्तवतु
लिखितवत् m. n. लिखितवती f.

शतृ
लिखत् m. n. लिखन्ती f.

शानच् कर्मणि
लिख्यमान m. n. लिख्यमाना f.

लुडादेश पर
लिखिष्यत् m. n. लिखिष्यन्ती f.

लुडादेश पर
लेखिष्यत् m. n. लेखिष्यन्ती f.

तव्य
लिखितव्य m. n. लिखितव्या f.

तव्य
लेखितव्य m. n. लेखितव्या f.

यत्
लेख्य m. n. लेख्या f.

अनीयर्
लेखनीय m. n. लेखनीया f.

लिडादेश पर
लिलिख्वस् m. n. लिलिखुषी f.

अव्यय

तुमुन्
लेखितुम्

तुमुन्
लिखितुम्

क्त्वा
लेखित्वा

क्त्वा
लिखित्वा

ल्यप्
॰लिख्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलेखयति लेखयतः लेखयन्ति
मध्यमलेखयसि लेखयथः लेखयथ
उत्तमलेखयामि लेखयावः लेखयामः


आत्मनेपदेएकद्विबहु
प्रथमलेखयते लेखयेते लेखयन्ते
मध्यमलेखयसे लेखयेथे लेखयध्वे
उत्तमलेखये लेखयावहे लेखयामहे


कर्मणिएकद्विबहु
प्रथमलेख्यते लेख्येते लेख्यन्ते
मध्यमलेख्यसे लेख्येथे लेख्यध्वे
उत्तमलेख्ये लेख्यावहे लेख्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलेखयत् अलेखयताम् अलेखयन्
मध्यमअलेखयः अलेखयतम् अलेखयत
उत्तमअलेखयम् अलेखयाव अलेखयाम


आत्मनेपदेएकद्विबहु
प्रथमअलेखयत अलेखयेताम् अलेखयन्त
मध्यमअलेखयथाः अलेखयेथाम् अलेखयध्वम्
उत्तमअलेखये अलेखयावहि अलेखयामहि


कर्मणिएकद्विबहु
प्रथमअलेख्यत अलेख्येताम् अलेख्यन्त
मध्यमअलेख्यथाः अलेख्येथाम् अलेख्यध्वम्
उत्तमअलेख्ये अलेख्यावहि अलेख्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलेखयेत् लेखयेताम् लेखयेयुः
मध्यमलेखयेः लेखयेतम् लेखयेत
उत्तमलेखयेयम् लेखयेव लेखयेम


आत्मनेपदेएकद्विबहु
प्रथमलेखयेत लेखयेयाताम् लेखयेरन्
मध्यमलेखयेथाः लेखयेयाथाम् लेखयेध्वम्
उत्तमलेखयेय लेखयेवहि लेखयेमहि


कर्मणिएकद्विबहु
प्रथमलेख्येत लेख्येयाताम् लेख्येरन्
मध्यमलेख्येथाः लेख्येयाथाम् लेख्येध्वम्
उत्तमलेख्येय लेख्येवहि लेख्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलेखयतु लेखयताम् लेखयन्तु
मध्यमलेखय लेखयतम् लेखयत
उत्तमलेखयानि लेखयाव लेखयाम


आत्मनेपदेएकद्विबहु
प्रथमलेखयताम् लेखयेताम् लेखयन्ताम्
मध्यमलेखयस्व लेखयेथाम् लेखयध्वम्
उत्तमलेखयै लेखयावहै लेखयामहै


कर्मणिएकद्विबहु
प्रथमलेख्यताम् लेख्येताम् लेख्यन्ताम्
मध्यमलेख्यस्व लेख्येथाम् लेख्यध्वम्
उत्तमलेख्यै लेख्यावहै लेख्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलेखयिष्यति लेखयिष्यतः लेखयिष्यन्ति
मध्यमलेखयिष्यसि लेखयिष्यथः लेखयिष्यथ
उत्तमलेखयिष्यामि लेखयिष्यावः लेखयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलेखयिष्यते लेखयिष्येते लेखयिष्यन्ते
मध्यमलेखयिष्यसे लेखयिष्येथे लेखयिष्यध्वे
उत्तमलेखयिष्ये लेखयिष्यावहे लेखयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलेखयिता लेखयितारौ लेखयितारः
मध्यमलेखयितासि लेखयितास्थः लेखयितास्थ
उत्तमलेखयितास्मि लेखयितास्वः लेखयितास्मः

कृदन्त

क्त
लेखित m. n. लेखिता f.

क्तवतु
लेखितवत् m. n. लेखितवती f.

शतृ
लेखयत् m. n. लेखयन्ती f.

शानच्
लेखयमान m. n. लेखयमाना f.

शानच् कर्मणि
लेख्यमान m. n. लेख्यमाना f.

लुडादेश पर
लेखयिष्यत् m. n. लेखयिष्यन्ती f.

लुडादेश आत्म
लेखयिष्यमाण m. n. लेखयिष्यमाणा f.

यत्
लेख्य m. n. लेख्या f.

अनीयर्
लेखनीय m. n. लेखनीया f.

तव्य
लेखयितव्य m. n. लेखयितव्या f.

अव्यय

तुमुन्
लेखयितुम्

क्त्वा
लेखयित्वा

ल्यप्
॰लेख्य

लिट्
लेखयाम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमलिलेखिषति लिलिखिषति लिलेखिषतः लिलिखिषतः लिलेखिषन्ति लिलिखिषन्ति
मध्यमलिलेखिषसि लिलिखिषसि लिलेखिषथः लिलिखिषथः लिलेखिषथ लिलिखिषथ
उत्तमलिलेखिषामि लिलिखिषामि लिलेखिषावः लिलिखिषावः लिलेखिषामः लिलिखिषामः


कर्मणिएकद्विबहु
प्रथमलिलेखिष्यते लिलिखिष्यते लिलेखिष्येते लिलिखिष्येते लिलेखिष्यन्ते लिलिखिष्यन्ते
मध्यमलिलेखिष्यसे लिलिखिष्यसे लिलेखिष्येथे लिलिखिष्येथे लिलेखिष्यध्वे लिलिखिष्यध्वे
उत्तमलिलेखिष्ये लिलिखिष्ये लिलेखिष्यावहे लिलिखिष्यावहे लिलेखिष्यामहे लिलिखिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलिलेखिषत् अलिलिखिषत् अलिलेखिषताम् अलिलिखिषताम् अलिलेखिषन् अलिलिखिषन्
मध्यमअलिलेखिषः अलिलिखिषः अलिलेखिषतम् अलिलिखिषतम् अलिलेखिषत अलिलिखिषत
उत्तमअलिलेखिषम् अलिलिखिषम् अलिलेखिषाव अलिलिखिषाव अलिलेखिषाम अलिलिखिषाम


कर्मणिएकद्विबहु
प्रथमअलिलेखिष्यत अलिलिखिष्यत अलिलेखिष्येताम् अलिलिखिष्येताम् अलिलेखिष्यन्त अलिलिखिष्यन्त
मध्यमअलिलेखिष्यथाः अलिलिखिष्यथाः अलिलेखिष्येथाम् अलिलिखिष्येथाम् अलिलेखिष्यध्वम् अलिलिखिष्यध्वम्
उत्तमअलिलेखिष्ये अलिलिखिष्ये अलिलेखिष्यावहि अलिलिखिष्यावहि अलिलेखिष्यामहि अलिलिखिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलिलेखिषेत् लिलिखिषेत् लिलेखिषेताम् लिलिखिषेताम् लिलेखिषेयुः लिलिखिषेयुः
मध्यमलिलेखिषेः लिलिखिषेः लिलेखिषेतम् लिलिखिषेतम् लिलेखिषेत लिलिखिषेत
उत्तमलिलेखिषेयम् लिलिखिषेयम् लिलेखिषेव लिलिखिषेव लिलेखिषेम लिलिखिषेम


कर्मणिएकद्विबहु
प्रथमलिलेखिष्येत लिलिखिष्येत लिलेखिष्येयाताम् लिलिखिष्येयाताम् लिलेखिष्येरन् लिलिखिष्येरन्
मध्यमलिलेखिष्येथाः लिलिखिष्येथाः लिलेखिष्येयाथाम् लिलिखिष्येयाथाम् लिलेखिष्येध्वम् लिलिखिष्येध्वम्
उत्तमलिलेखिष्येय लिलिखिष्येय लिलेखिष्येवहि लिलिखिष्येवहि लिलेखिष्येमहि लिलिखिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलिलेखिषतु लिलिखिषतु लिलेखिषताम् लिलिखिषताम् लिलेखिषन्तु लिलिखिषन्तु
मध्यमलिलेखिष लिलिखिष लिलेखिषतम् लिलिखिषतम् लिलेखिषत लिलिखिषत
उत्तमलिलेखिषाणि लिलिखिषाणि लिलेखिषाव लिलिखिषाव लिलेखिषाम लिलिखिषाम


कर्मणिएकद्विबहु
प्रथमलिलेखिष्यताम् लिलिखिष्यताम् लिलेखिष्येताम् लिलिखिष्येताम् लिलेखिष्यन्ताम् लिलिखिष्यन्ताम्
मध्यमलिलेखिष्यस्व लिलिखिष्यस्व लिलेखिष्येथाम् लिलिखिष्येथाम् लिलेखिष्यध्वम् लिलिखिष्यध्वम्
उत्तमलिलेखिष्यै लिलिखिष्यै लिलेखिष्यावहै लिलिखिष्यावहै लिलेखिष्यामहै लिलिखिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलिलेखिष्यति लिलिखिष्यति लिलेखिष्यतः लिलिखिष्यतः लिलेखिष्यन्ति लिलिखिष्यन्ति
मध्यमलिलेखिष्यसि लिलिखिष्यसि लिलेखिष्यथः लिलिखिष्यथः लिलेखिष्यथ लिलिखिष्यथ
उत्तमलिलेखिष्यामि लिलिखिष्यामि लिलेखिष्यावः लिलिखिष्यावः लिलेखिष्यामः लिलिखिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलिलेखिषिता लिलिखिषिता लिलेखिषितारौ लिलिखिषितारौ लिलेखिषितारः लिलिखिषितारः
मध्यमलिलेखिषितासि लिलिखिषितासि लिलेखिषितास्थः लिलिखिषितास्थः लिलेखिषितास्थ लिलिखिषितास्थ
उत्तमलिलेखिषितास्मि लिलिखिषितास्मि लिलेखिषितास्वः लिलिखिषितास्वः लिलेखिषितास्मः लिलिखिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलिलिलेखिष लिलिलिखिष लिलिलेखिषतुः लिलिलिखिषतुः लिलिलेखिषुः लिलिलिखिषुः
मध्यमलिलिलेखिषिथ लिलिलिखिषिथ लिलिलेखिषथुः लिलिलिखिषथुः लिलिलेखिष लिलिलिखिष
उत्तमलिलिलेखिष लिलिलिखिष लिलिलेखिषिव लिलिलिखिषिव लिलिलेखिषिम लिलिलिखिषिम

कृदन्त

क्त
लिलिखिषित m. n. लिलिखिषिता f.

क्त
लिलेखिषित m. n. लिलेखिषिता f.

क्तवतु
लिलेखिषितवत् m. n. लिलेखिषितवती f.

क्तवतु
लिलिखिषितवत् m. n. लिलिखिषितवती f.

शतृ
लिलिखिषत् m. n. लिलिखिषन्ती f.

शतृ
लिलेखिषत् m. n. लिलेखिषन्ती f.

शानच् कर्मणि
लिलिखिष्यमाण m. n. लिलिखिष्यमाणा f.

शानच् कर्मणि
लिलेखिष्यमाण m. n. लिलेखिष्यमाणा f.

लुडादेश पर
लिलेखिष्यत् m. n. लिलेखिष्यन्ती f.

लुडादेश पर
लिलिखिष्यत् m. n. लिलिखिष्यन्ती f.

अनीयर्
लिलेखिषणीय m. n. लिलेखिषणीया f.

यत्
लिलेखिष्य m. n. लिलेखिष्या f.

तव्य
लिलेखिषितव्य m. n. लिलेखिषितव्या f.

अनीयर्
लिलिखिषणीय m. n. लिलिखिषणीया f.

यत्
लिलिखिष्य m. n. लिलिखिष्या f.

तव्य
लिलिखिषितव्य m. n. लिलिखिषितव्या f.

लिडादेश पर
लिलिलिखिष्वस् m. n. लिलिलिखिषुषी f.

लिडादेश पर
लिलिलेखिष्वस् m. n. लिलिलेखिषुषी f.

अव्यय

तुमुन्
लिलेखिषितुम्

तुमुन्
लिलिखिषितुम्

क्त्वा
लिलेखिषित्वा

क्त्वा
लिलिखिषित्वा

ल्यप्
॰लिलेखिष्य

ल्यप्
॰लिलिखिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria