तिङन्तावली ली

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमलीयते लीयेते लीयन्ते
मध्यमलीयसे लीयेथे लीयध्वे
उत्तमलीये लीयावहे लीयामहे


कर्मणिएकद्विबहु
प्रथमलीयते लीयेते लीयन्ते
मध्यमलीयसे लीयेथे लीयध्वे
उत्तमलीये लीयावहे लीयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलीयत अलीयेताम् अलीयन्त
मध्यमअलीयथाः अलीयेथाम् अलीयध्वम्
उत्तमअलीये अलीयावहि अलीयामहि


कर्मणिएकद्विबहु
प्रथमअलीयत अलीयेताम् अलीयन्त
मध्यमअलीयथाः अलीयेथाम् अलीयध्वम्
उत्तमअलीये अलीयावहि अलीयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलीयेत लीयेयाताम् लीयेरन्
मध्यमलीयेथाः लीयेयाथाम् लीयेध्वम्
उत्तमलीयेय लीयेवहि लीयेमहि


कर्मणिएकद्विबहु
प्रथमलीयेत लीयेयाताम् लीयेरन्
मध्यमलीयेथाः लीयेयाथाम् लीयेध्वम्
उत्तमलीयेय लीयेवहि लीयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलीयताम् लीयेताम् लीयन्ताम्
मध्यमलीयस्व लीयेथाम् लीयध्वम्
उत्तमलीयै लीयावहै लीयामहै


कर्मणिएकद्विबहु
प्रथमलीयताम् लीयेताम् लीयन्ताम्
मध्यमलीयस्व लीयेथाम् लीयध्वम्
उत्तमलीयै लीयावहै लीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलेष्यति लेष्यतः लेष्यन्ति
मध्यमलेष्यसि लेष्यथः लेष्यथ
उत्तमलेष्यामि लेष्यावः लेष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलेष्यते लेष्येते लेष्यन्ते
मध्यमलेष्यसे लेष्येथे लेष्यध्वे
उत्तमलेष्ये लेष्यावहे लेष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलेता लेतारौ लेतारः
मध्यमलेतासि लेतास्थः लेतास्थ
उत्तमलेतास्मि लेतास्वः लेतास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमलिल्ये लिल्याते लिल्यिरे
मध्यमलिल्यिषे लिल्याथे लिल्यिध्वे
उत्तमलिल्ये लिल्यिवहे लिल्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलीयात् लीयास्ताम् लीयासुः
मध्यमलीयाः लीयास्तम् लीयास्त
उत्तमलीयासम् लीयास्व लीयास्म

कृदन्त

क्त
लीन m. n. लीना f.

क्तवतु
लीनवत् m. n. लीनवती f.

शानच्
लीयमान m. n. लीयमाना f.

शानच् कर्मणि
लीयमान m. n. लीयमाना f.

लुडादेश पर
लेष्यत् m. n. लेष्यन्ती f.

लुडादेश आत्म
लेष्यमाण m. n. लेष्यमाणा f.

तव्य
लेतव्य m. n. लेतव्या f.

यत्
लेय m. n. लेया f.

अनीयर्
लयनीय m. n. लयनीया f.

लिडादेश आत्म
लिल्यान m. n. लिल्याना f.

अव्यय

तुमुन्
लेतुम्

क्त्वा
लीत्वा

ल्यप्
॰लीय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria