तिङन्तावली लिङ्ग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गति लिङ्गतः लिङ्गन्ति
मध्यमलिङ्गसि लिङ्गथः लिङ्गथ
उत्तमलिङ्गामि लिङ्गावः लिङ्गामः


आत्मनेपदेएकद्विबहु
प्रथमलिङ्गते लिङ्गेते लिङ्गन्ते
मध्यमलिङ्गसे लिङ्गेथे लिङ्गध्वे
उत्तमलिङ्गे लिङ्गावहे लिङ्गामहे


कर्मणिएकद्विबहु
प्रथमलिङ्ग्यते लिङ्ग्येते लिङ्ग्यन्ते
मध्यमलिङ्ग्यसे लिङ्ग्येथे लिङ्ग्यध्वे
उत्तमलिङ्ग्ये लिङ्ग्यावहे लिङ्ग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलिङ्गत् अलिङ्गताम् अलिङ्गन्
मध्यमअलिङ्गः अलिङ्गतम् अलिङ्गत
उत्तमअलिङ्गम् अलिङ्गाव अलिङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमअलिङ्गत अलिङ्गेताम् अलिङ्गन्त
मध्यमअलिङ्गथाः अलिङ्गेथाम् अलिङ्गध्वम्
उत्तमअलिङ्गे अलिङ्गावहि अलिङ्गामहि


कर्मणिएकद्विबहु
प्रथमअलिङ्ग्यत अलिङ्ग्येताम् अलिङ्ग्यन्त
मध्यमअलिङ्ग्यथाः अलिङ्ग्येथाम् अलिङ्ग्यध्वम्
उत्तमअलिङ्ग्ये अलिङ्ग्यावहि अलिङ्ग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गेत् लिङ्गेताम् लिङ्गेयुः
मध्यमलिङ्गेः लिङ्गेतम् लिङ्गेत
उत्तमलिङ्गेयम् लिङ्गेव लिङ्गेम


आत्मनेपदेएकद्विबहु
प्रथमलिङ्गेत लिङ्गेयाताम् लिङ्गेरन्
मध्यमलिङ्गेथाः लिङ्गेयाथाम् लिङ्गेध्वम्
उत्तमलिङ्गेय लिङ्गेवहि लिङ्गेमहि


कर्मणिएकद्विबहु
प्रथमलिङ्ग्येत लिङ्ग्येयाताम् लिङ्ग्येरन्
मध्यमलिङ्ग्येथाः लिङ्ग्येयाथाम् लिङ्ग्येध्वम्
उत्तमलिङ्ग्येय लिङ्ग्येवहि लिङ्ग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गतु लिङ्गताम् लिङ्गन्तु
मध्यमलिङ्ग लिङ्गतम् लिङ्गत
उत्तमलिङ्गानि लिङ्गाव लिङ्गाम


आत्मनेपदेएकद्विबहु
प्रथमलिङ्गताम् लिङ्गेताम् लिङ्गन्ताम्
मध्यमलिङ्गस्व लिङ्गेथाम् लिङ्गध्वम्
उत्तमलिङ्गै लिङ्गावहै लिङ्गामहै


कर्मणिएकद्विबहु
प्रथमलिङ्ग्यताम् लिङ्ग्येताम् लिङ्ग्यन्ताम्
मध्यमलिङ्ग्यस्व लिङ्ग्येथाम् लिङ्ग्यध्वम्
उत्तमलिङ्ग्यै लिङ्ग्यावहै लिङ्ग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गिष्यति लिङ्गिष्यतः लिङ्गिष्यन्ति
मध्यमलिङ्गिष्यसि लिङ्गिष्यथः लिङ्गिष्यथ
उत्तमलिङ्गिष्यामि लिङ्गिष्यावः लिङ्गिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलिङ्गिष्यते लिङ्गिष्येते लिङ्गिष्यन्ते
मध्यमलिङ्गिष्यसे लिङ्गिष्येथे लिङ्गिष्यध्वे
उत्तमलिङ्गिष्ये लिङ्गिष्यावहे लिङ्गिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलिङ्गिता लिङ्गितारौ लिङ्गितारः
मध्यमलिङ्गितासि लिङ्गितास्थः लिङ्गितास्थ
उत्तमलिङ्गितास्मि लिङ्गितास्वः लिङ्गितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलिलिङ्ग लिलिङ्गतुः लिलिङ्गुः
मध्यमलिलिङ्गिथ लिलिङ्गथुः लिलिङ्ग
उत्तमलिलिङ्ग लिलिङ्गिव लिलिङ्गिम


आत्मनेपदेएकद्विबहु
प्रथमलिलिङ्गे लिलिङ्गाते लिलिङ्गिरे
मध्यमलिलिङ्गिषे लिलिङ्गाथे लिलिङ्गिध्वे
उत्तमलिलिङ्गे लिलिङ्गिवहे लिलिङ्गिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलिङ्ग्यात् लिङ्ग्यास्ताम् लिङ्ग्यासुः
मध्यमलिङ्ग्याः लिङ्ग्यास्तम् लिङ्ग्यास्त
उत्तमलिङ्ग्यासम् लिङ्ग्यास्व लिङ्ग्यास्म

कृदन्त

क्त
लिङ्गित m. n. लिङ्गिता f.

क्तवतु
लिङ्गितवत् m. n. लिङ्गितवती f.

शतृ
लिङ्गत् m. n. लिङ्गन्ती f.

शानच्
लिङ्गमान m. n. लिङ्गमाना f.

शानच् कर्मणि
लिङ्ग्यमान m. n. लिङ्ग्यमाना f.

लुडादेश पर
लिङ्गिष्यत् m. n. लिङ्गिष्यन्ती f.

लुडादेश आत्म
लिङ्गिष्यमाण m. n. लिङ्गिष्यमाणा f.

तव्य
लिङ्गितव्य m. n. लिङ्गितव्या f.

यत्
लिङ्ग्य m. n. लिङ्ग्या f.

अनीयर्
लिङ्गनीय m. n. लिङ्गनीया f.

लिडादेश पर
लिलिङ्ग्वस् m. n. लिलिङ्गुषी f.

लिडादेश आत्म
लिलिङ्गान m. n. लिलिङ्गाना f.

अव्यय

तुमुन्
लिङ्गितुम्

क्त्वा
लिङ्गित्वा

ल्यप्
॰लिङ्ग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria