तिङन्तावली ?लय्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलयति लयतः लयन्ति
मध्यमलयसि लयथः लयथ
उत्तमलयामि लयावः लयामः


आत्मनेपदेएकद्विबहु
प्रथमलयते लयेते लयन्ते
मध्यमलयसे लयेथे लयध्वे
उत्तमलये लयावहे लयामहे


कर्मणिएकद्विबहु
प्रथमलय्यते लय्येते लय्यन्ते
मध्यमलय्यसे लय्येथे लय्यध्वे
उत्तमलय्ये लय्यावहे लय्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलयत् अलयताम् अलयन्
मध्यमअलयः अलयतम् अलयत
उत्तमअलयम् अलयाव अलयाम


आत्मनेपदेएकद्विबहु
प्रथमअलयत अलयेताम् अलयन्त
मध्यमअलयथाः अलयेथाम् अलयध्वम्
उत्तमअलये अलयावहि अलयामहि


कर्मणिएकद्विबहु
प्रथमअलय्यत अलय्येताम् अलय्यन्त
मध्यमअलय्यथाः अलय्येथाम् अलय्यध्वम्
उत्तमअलय्ये अलय्यावहि अलय्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलयेत् लयेताम् लयेयुः
मध्यमलयेः लयेतम् लयेत
उत्तमलयेयम् लयेव लयेम


आत्मनेपदेएकद्विबहु
प्रथमलयेत लयेयाताम् लयेरन्
मध्यमलयेथाः लयेयाथाम् लयेध्वम्
उत्तमलयेय लयेवहि लयेमहि


कर्मणिएकद्विबहु
प्रथमलय्येत लय्येयाताम् लय्येरन्
मध्यमलय्येथाः लय्येयाथाम् लय्येध्वम्
उत्तमलय्येय लय्येवहि लय्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलयतु लयताम् लयन्तु
मध्यमलय लयतम् लयत
उत्तमलयानि लयाव लयाम


आत्मनेपदेएकद्विबहु
प्रथमलयताम् लयेताम् लयन्ताम्
मध्यमलयस्व लयेथाम् लयध्वम्
उत्तमलयै लयावहै लयामहै


कर्मणिएकद्विबहु
प्रथमलय्यताम् लय्येताम् लय्यन्ताम्
मध्यमलय्यस्व लय्येथाम् लय्यध्वम्
उत्तमलय्यै लय्यावहै लय्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलयिष्यति लयिष्यतः लयिष्यन्ति
मध्यमलयिष्यसि लयिष्यथः लयिष्यथ
उत्तमलयिष्यामि लयिष्यावः लयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलयिष्यते लयिष्येते लयिष्यन्ते
मध्यमलयिष्यसे लयिष्येथे लयिष्यध्वे
उत्तमलयिष्ये लयिष्यावहे लयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलयिता लयितारौ लयितारः
मध्यमलयितासि लयितास्थः लयितास्थ
उत्तमलयितास्मि लयितास्वः लयितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाय लेयतुः लेयुः
मध्यमलेयिथ ललय्थ लेयथुः लेय
उत्तमललाय ललय लेयिव लेयिम


आत्मनेपदेएकद्विबहु
प्रथमलेये लेयाते लेयिरे
मध्यमलेयिषे लेयाथे लेयिध्वे
उत्तमलेये लेयिवहे लेयिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलय्यात् लय्यास्ताम् लय्यासुः
मध्यमलय्याः लय्यास्तम् लय्यास्त
उत्तमलय्यासम् लय्यास्व लय्यास्म

कृदन्त

क्त
लय्त m. n. लय्ता f.

क्तवतु
लय्तवत् m. n. लय्तवती f.

शतृ
लयत् m. n. लयन्ती f.

शानच्
लयमान m. n. लयमाना f.

शानच् कर्मणि
लय्यमान m. n. लय्यमाना f.

लुडादेश पर
लयिष्यत् m. n. लयिष्यन्ती f.

लुडादेश आत्म
लयिष्यमाण m. n. लयिष्यमाणा f.

तव्य
लयितव्य m. n. लयितव्या f.

यत्
लाय्य m. n. लाय्या f.

अनीयर्
लयनीय m. n. लयनीया f.

लिडादेश पर
लेयिवस् m. n. लेयुषी f.

लिडादेश आत्म
लेयान m. n. लेयाना f.

अव्यय

तुमुन्
लयितुम्

क्त्वा
लय्त्वा

ल्यप्
॰लय्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria