तिङन्तावली लस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलसति लसतः लसन्ति
मध्यमलससि लसथः लसथ
उत्तमलसामि लसावः लसामः


कर्मणिएकद्विबहु
प्रथमलस्यते लस्येते लस्यन्ते
मध्यमलस्यसे लस्येथे लस्यध्वे
उत्तमलस्ये लस्यावहे लस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलसत् अलसताम् अलसन्
मध्यमअलसः अलसतम् अलसत
उत्तमअलसम् अलसाव अलसाम


कर्मणिएकद्विबहु
प्रथमअलस्यत अलस्येताम् अलस्यन्त
मध्यमअलस्यथाः अलस्येथाम् अलस्यध्वम्
उत्तमअलस्ये अलस्यावहि अलस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलसेत् लसेताम् लसेयुः
मध्यमलसेः लसेतम् लसेत
उत्तमलसेयम् लसेव लसेम


कर्मणिएकद्विबहु
प्रथमलस्येत लस्येयाताम् लस्येरन्
मध्यमलस्येथाः लस्येयाथाम् लस्येध्वम्
उत्तमलस्येय लस्येवहि लस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलसतु लसताम् लसन्तु
मध्यमलस लसतम् लसत
उत्तमलसानि लसाव लसाम


कर्मणिएकद्विबहु
प्रथमलस्यताम् लस्येताम् लस्यन्ताम्
मध्यमलस्यस्व लस्येथाम् लस्यध्वम्
उत्तमलस्यै लस्यावहै लस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलसिष्यति लसिष्यतः लसिष्यन्ति
मध्यमलसिष्यसि लसिष्यथः लसिष्यथ
उत्तमलसिष्यामि लसिष्यावः लसिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलसिता लसितारौ लसितारः
मध्यमलसितासि लसितास्थः लसितास्थ
उत्तमलसितास्मि लसितास्वः लसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललास लेसतुः लेसुः
मध्यमलेसिथ ललस्थ लेसथुः लेस
उत्तमललास ललस लेसिव लेसिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलस्यात् लस्यास्ताम् लस्यासुः
मध्यमलस्याः लस्यास्तम् लस्यास्त
उत्तमलस्यासम् लस्यास्व लस्यास्म

कृदन्त

क्त
लसित m. n. लसिता f.

क्तवतु
लसितवत् m. n. लसितवती f.

शतृ
लसत् m. n. लसन्ती f.

शानच् कर्मणि
लस्यमान m. n. लस्यमाना f.

लुडादेश पर
लसिष्यत् m. n. लसिष्यन्ती f.

तव्य
लसितव्य m. n. लसितव्या f.

यत्
लास्य m. n. लास्या f.

अनीयर्
लसनीय m. n. लसनीया f.

लिडादेश पर
लेसिवस् m. n. लेसुषी f.

अव्यय

तुमुन्
लसितुम्

क्त्वा
लसित्वा

ल्यप्
॰लस्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलासयति लासयतः लासयन्ति
मध्यमलासयसि लासयथः लासयथ
उत्तमलासयामि लासयावः लासयामः


आत्मनेपदेएकद्विबहु
प्रथमलासयते लासयेते लासयन्ते
मध्यमलासयसे लासयेथे लासयध्वे
उत्तमलासये लासयावहे लासयामहे


कर्मणिएकद्विबहु
प्रथमलास्यते लास्येते लास्यन्ते
मध्यमलास्यसे लास्येथे लास्यध्वे
उत्तमलास्ये लास्यावहे लास्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलासयत् अलासयताम् अलासयन्
मध्यमअलासयः अलासयतम् अलासयत
उत्तमअलासयम् अलासयाव अलासयाम


आत्मनेपदेएकद्विबहु
प्रथमअलासयत अलासयेताम् अलासयन्त
मध्यमअलासयथाः अलासयेथाम् अलासयध्वम्
उत्तमअलासये अलासयावहि अलासयामहि


कर्मणिएकद्विबहु
प्रथमअलास्यत अलास्येताम् अलास्यन्त
मध्यमअलास्यथाः अलास्येथाम् अलास्यध्वम्
उत्तमअलास्ये अलास्यावहि अलास्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलासयेत् लासयेताम् लासयेयुः
मध्यमलासयेः लासयेतम् लासयेत
उत्तमलासयेयम् लासयेव लासयेम


आत्मनेपदेएकद्विबहु
प्रथमलासयेत लासयेयाताम् लासयेरन्
मध्यमलासयेथाः लासयेयाथाम् लासयेध्वम्
उत्तमलासयेय लासयेवहि लासयेमहि


कर्मणिएकद्विबहु
प्रथमलास्येत लास्येयाताम् लास्येरन्
मध्यमलास्येथाः लास्येयाथाम् लास्येध्वम्
उत्तमलास्येय लास्येवहि लास्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलासयतु लासयताम् लासयन्तु
मध्यमलासय लासयतम् लासयत
उत्तमलासयानि लासयाव लासयाम


आत्मनेपदेएकद्विबहु
प्रथमलासयताम् लासयेताम् लासयन्ताम्
मध्यमलासयस्व लासयेथाम् लासयध्वम्
उत्तमलासयै लासयावहै लासयामहै


कर्मणिएकद्विबहु
प्रथमलास्यताम् लास्येताम् लास्यन्ताम्
मध्यमलास्यस्व लास्येथाम् लास्यध्वम्
उत्तमलास्यै लास्यावहै लास्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलासयिष्यति लासयिष्यतः लासयिष्यन्ति
मध्यमलासयिष्यसि लासयिष्यथः लासयिष्यथ
उत्तमलासयिष्यामि लासयिष्यावः लासयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलासयिष्यते लासयिष्येते लासयिष्यन्ते
मध्यमलासयिष्यसे लासयिष्येथे लासयिष्यध्वे
उत्तमलासयिष्ये लासयिष्यावहे लासयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलासयिता लासयितारौ लासयितारः
मध्यमलासयितासि लासयितास्थः लासयितास्थ
उत्तमलासयितास्मि लासयितास्वः लासयितास्मः

कृदन्त

क्त
लासित m. n. लासिता f.

क्तवतु
लासितवत् m. n. लासितवती f.

शतृ
लासयत् m. n. लासयन्ती f.

शानच्
लासयमान m. n. लासयमाना f.

शानच् कर्मणि
लास्यमान m. n. लास्यमाना f.

लुडादेश पर
लासयिष्यत् m. n. लासयिष्यन्ती f.

लुडादेश आत्म
लासयिष्यमाण m. n. लासयिष्यमाणा f.

यत्
लास्य m. n. लास्या f.

अनीयर्
लासनीय m. n. लासनीया f.

तव्य
लासयितव्य m. n. लासयितव्या f.

अव्यय

तुमुन्
लासयितुम्

क्त्वा
लासयित्वा

ल्यप्
॰लास्य

लिट्
लासयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria