तिङन्तावली ?लर्ब्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लर्बति
लर्बतः
लर्बन्ति
मध्यम
लर्बसि
लर्बथः
लर्बथ
उत्तम
लर्बामि
लर्बावः
लर्बामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लर्बते
लर्बेते
लर्बन्ते
मध्यम
लर्बसे
लर्बेथे
लर्बध्वे
उत्तम
लर्बे
लर्बावहे
लर्बामहे
कर्मणि
एक
द्वि
बहु
प्रथम
लर्ब्यते
लर्ब्येते
लर्ब्यन्ते
मध्यम
लर्ब्यसे
लर्ब्येथे
लर्ब्यध्वे
उत्तम
लर्ब्ये
लर्ब्यावहे
लर्ब्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलर्बत्
अलर्बताम्
अलर्बन्
मध्यम
अलर्बः
अलर्बतम्
अलर्बत
उत्तम
अलर्बम्
अलर्बाव
अलर्बाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अलर्बत
अलर्बेताम्
अलर्बन्त
मध्यम
अलर्बथाः
अलर्बेथाम्
अलर्बध्वम्
उत्तम
अलर्बे
अलर्बावहि
अलर्बामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अलर्ब्यत
अलर्ब्येताम्
अलर्ब्यन्त
मध्यम
अलर्ब्यथाः
अलर्ब्येथाम्
अलर्ब्यध्वम्
उत्तम
अलर्ब्ये
अलर्ब्यावहि
अलर्ब्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लर्बेत्
लर्बेताम्
लर्बेयुः
मध्यम
लर्बेः
लर्बेतम्
लर्बेत
उत्तम
लर्बेयम्
लर्बेव
लर्बेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लर्बेत
लर्बेयाताम्
लर्बेरन्
मध्यम
लर्बेथाः
लर्बेयाथाम्
लर्बेध्वम्
उत्तम
लर्बेय
लर्बेवहि
लर्बेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
लर्ब्येत
लर्ब्येयाताम्
लर्ब्येरन्
मध्यम
लर्ब्येथाः
लर्ब्येयाथाम्
लर्ब्येध्वम्
उत्तम
लर्ब्येय
लर्ब्येवहि
लर्ब्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लर्बतु
लर्बताम्
लर्बन्तु
मध्यम
लर्ब
लर्बतम्
लर्बत
उत्तम
लर्बाणि
लर्बाव
लर्बाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लर्बताम्
लर्बेताम्
लर्बन्ताम्
मध्यम
लर्बस्व
लर्बेथाम्
लर्बध्वम्
उत्तम
लर्बै
लर्बावहै
लर्बामहै
कर्मणि
एक
द्वि
बहु
प्रथम
लर्ब्यताम्
लर्ब्येताम्
लर्ब्यन्ताम्
मध्यम
लर्ब्यस्व
लर्ब्येथाम्
लर्ब्यध्वम्
उत्तम
लर्ब्यै
लर्ब्यावहै
लर्ब्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लर्बिष्यति
लर्बिष्यतः
लर्बिष्यन्ति
मध्यम
लर्बिष्यसि
लर्बिष्यथः
लर्बिष्यथ
उत्तम
लर्बिष्यामि
लर्बिष्यावः
लर्बिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
लर्बिष्यते
लर्बिष्येते
लर्बिष्यन्ते
मध्यम
लर्बिष्यसे
लर्बिष्येथे
लर्बिष्यध्वे
उत्तम
लर्बिष्ये
लर्बिष्यावहे
लर्बिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लर्बिता
लर्बितारौ
लर्बितारः
मध्यम
लर्बितासि
लर्बितास्थः
लर्बितास्थ
उत्तम
लर्बितास्मि
लर्बितास्वः
लर्बितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललर्ब
ललर्बतुः
ललर्बुः
मध्यम
ललर्बिथ
ललर्बथुः
ललर्ब
उत्तम
ललर्ब
ललर्बिव
ललर्बिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ललर्बे
ललर्बाते
ललर्बिरे
मध्यम
ललर्बिषे
ललर्बाथे
ललर्बिध्वे
उत्तम
ललर्बे
ललर्बिवहे
ललर्बिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लर्ब्यात्
लर्ब्यास्ताम्
लर्ब्यासुः
मध्यम
लर्ब्याः
लर्ब्यास्तम्
लर्ब्यास्त
उत्तम
लर्ब्यासम्
लर्ब्यास्व
लर्ब्यास्म
कृदन्त
क्त
लर्बित
m.
n.
लर्बिता
f.
क्तवतु
लर्बितवत्
m.
n.
लर्बितवती
f.
शतृ
लर्बत्
m.
n.
लर्बन्ती
f.
शानच्
लर्बमाण
m.
n.
लर्बमाणा
f.
शानच् कर्मणि
लर्ब्यमाण
m.
n.
लर्ब्यमाणा
f.
लुडादेश पर
लर्बिष्यत्
m.
n.
लर्बिष्यन्ती
f.
लुडादेश आत्म
लर्बिष्यमाण
m.
n.
लर्बिष्यमाणा
f.
तव्य
लर्बितव्य
m.
n.
लर्बितव्या
f.
यत्
लर्ब्य
m.
n.
लर्ब्या
f.
अनीयर्
लर्बणीय
m.
n.
लर्बणीया
f.
लिडादेश पर
ललर्ब्वस्
m.
n.
ललर्बुषी
f.
लिडादेश आत्म
ललर्बाण
m.
n.
ललर्बाणा
f.
अव्यय
तुमुन्
लर्बितुम्
क्त्वा
लर्बित्वा
ल्यप्
॰लर्ब्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024