तिङन्तावली ?लर्ब्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलर्बति लर्बतः लर्बन्ति
मध्यमलर्बसि लर्बथः लर्बथ
उत्तमलर्बामि लर्बावः लर्बामः


आत्मनेपदेएकद्विबहु
प्रथमलर्बते लर्बेते लर्बन्ते
मध्यमलर्बसे लर्बेथे लर्बध्वे
उत्तमलर्बे लर्बावहे लर्बामहे


कर्मणिएकद्विबहु
प्रथमलर्ब्यते लर्ब्येते लर्ब्यन्ते
मध्यमलर्ब्यसे लर्ब्येथे लर्ब्यध्वे
उत्तमलर्ब्ये लर्ब्यावहे लर्ब्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलर्बत् अलर्बताम् अलर्बन्
मध्यमअलर्बः अलर्बतम् अलर्बत
उत्तमअलर्बम् अलर्बाव अलर्बाम


आत्मनेपदेएकद्विबहु
प्रथमअलर्बत अलर्बेताम् अलर्बन्त
मध्यमअलर्बथाः अलर्बेथाम् अलर्बध्वम्
उत्तमअलर्बे अलर्बावहि अलर्बामहि


कर्मणिएकद्विबहु
प्रथमअलर्ब्यत अलर्ब्येताम् अलर्ब्यन्त
मध्यमअलर्ब्यथाः अलर्ब्येथाम् अलर्ब्यध्वम्
उत्तमअलर्ब्ये अलर्ब्यावहि अलर्ब्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलर्बेत् लर्बेताम् लर्बेयुः
मध्यमलर्बेः लर्बेतम् लर्बेत
उत्तमलर्बेयम् लर्बेव लर्बेम


आत्मनेपदेएकद्विबहु
प्रथमलर्बेत लर्बेयाताम् लर्बेरन्
मध्यमलर्बेथाः लर्बेयाथाम् लर्बेध्वम्
उत्तमलर्बेय लर्बेवहि लर्बेमहि


कर्मणिएकद्विबहु
प्रथमलर्ब्येत लर्ब्येयाताम् लर्ब्येरन्
मध्यमलर्ब्येथाः लर्ब्येयाथाम् लर्ब्येध्वम्
उत्तमलर्ब्येय लर्ब्येवहि लर्ब्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलर्बतु लर्बताम् लर्बन्तु
मध्यमलर्ब लर्बतम् लर्बत
उत्तमलर्बाणि लर्बाव लर्बाम


आत्मनेपदेएकद्विबहु
प्रथमलर्बताम् लर्बेताम् लर्बन्ताम्
मध्यमलर्बस्व लर्बेथाम् लर्बध्वम्
उत्तमलर्बै लर्बावहै लर्बामहै


कर्मणिएकद्विबहु
प्रथमलर्ब्यताम् लर्ब्येताम् लर्ब्यन्ताम्
मध्यमलर्ब्यस्व लर्ब्येथाम् लर्ब्यध्वम्
उत्तमलर्ब्यै लर्ब्यावहै लर्ब्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलर्बिष्यति लर्बिष्यतः लर्बिष्यन्ति
मध्यमलर्बिष्यसि लर्बिष्यथः लर्बिष्यथ
उत्तमलर्बिष्यामि लर्बिष्यावः लर्बिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलर्बिष्यते लर्बिष्येते लर्बिष्यन्ते
मध्यमलर्बिष्यसे लर्बिष्येथे लर्बिष्यध्वे
उत्तमलर्बिष्ये लर्बिष्यावहे लर्बिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलर्बिता लर्बितारौ लर्बितारः
मध्यमलर्बितासि लर्बितास्थः लर्बितास्थ
उत्तमलर्बितास्मि लर्बितास्वः लर्बितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललर्ब ललर्बतुः ललर्बुः
मध्यमललर्बिथ ललर्बथुः ललर्ब
उत्तमललर्ब ललर्बिव ललर्बिम


आत्मनेपदेएकद्विबहु
प्रथमललर्बे ललर्बाते ललर्बिरे
मध्यमललर्बिषे ललर्बाथे ललर्बिध्वे
उत्तमललर्बे ललर्बिवहे ललर्बिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलर्ब्यात् लर्ब्यास्ताम् लर्ब्यासुः
मध्यमलर्ब्याः लर्ब्यास्तम् लर्ब्यास्त
उत्तमलर्ब्यासम् लर्ब्यास्व लर्ब्यास्म

कृदन्त

क्त
लर्बित m. n. लर्बिता f.

क्तवतु
लर्बितवत् m. n. लर्बितवती f.

शतृ
लर्बत् m. n. लर्बन्ती f.

शानच्
लर्बमाण m. n. लर्बमाणा f.

शानच् कर्मणि
लर्ब्यमाण m. n. लर्ब्यमाणा f.

लुडादेश पर
लर्बिष्यत् m. n. लर्बिष्यन्ती f.

लुडादेश आत्म
लर्बिष्यमाण m. n. लर्बिष्यमाणा f.

तव्य
लर्बितव्य m. n. लर्बितव्या f.

यत्
लर्ब्य m. n. लर्ब्या f.

अनीयर्
लर्बणीय m. n. लर्बणीया f.

लिडादेश पर
ललर्ब्वस् m. n. ललर्बुषी f.

लिडादेश आत्म
ललर्बाण m. n. ललर्बाणा f.

अव्यय

तुमुन्
लर्बितुम्

क्त्वा
लर्बित्वा

ल्यप्
॰लर्ब्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria