तिङन्तावली लप्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलपति लपतः लपन्ति
मध्यमलपसि लपथः लपथ
उत्तमलपामि लपावः लपामः


कर्मणिएकद्विबहु
प्रथमलप्यते लप्येते लप्यन्ते
मध्यमलप्यसे लप्येथे लप्यध्वे
उत्तमलप्ये लप्यावहे लप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलपत् अलपताम् अलपन्
मध्यमअलपः अलपतम् अलपत
उत्तमअलपम् अलपाव अलपाम


कर्मणिएकद्विबहु
प्रथमअलप्यत अलप्येताम् अलप्यन्त
मध्यमअलप्यथाः अलप्येथाम् अलप्यध्वम्
उत्तमअलप्ये अलप्यावहि अलप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलपेत् लपेताम् लपेयुः
मध्यमलपेः लपेतम् लपेत
उत्तमलपेयम् लपेव लपेम


कर्मणिएकद्विबहु
प्रथमलप्येत लप्येयाताम् लप्येरन्
मध्यमलप्येथाः लप्येयाथाम् लप्येध्वम्
उत्तमलप्येय लप्येवहि लप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलपतु लपताम् लपन्तु
मध्यमलप लपतम् लपत
उत्तमलपानि लपाव लपाम


कर्मणिएकद्विबहु
प्रथमलप्यताम् लप्येताम् लप्यन्ताम्
मध्यमलप्यस्व लप्येथाम् लप्यध्वम्
उत्तमलप्यै लप्यावहै लप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलपिष्यति लपिष्यतः लपिष्यन्ति
मध्यमलपिष्यसि लपिष्यथः लपिष्यथ
उत्तमलपिष्यामि लपिष्यावः लपिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलपिता लपितारौ लपितारः
मध्यमलपितासि लपितास्थः लपितास्थ
उत्तमलपितास्मि लपितास्वः लपितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाप लेपतुः लेपुः
मध्यमलेपिथ ललप्थ लेपथुः लेप
उत्तमललाप ललप लेपिव लेपिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलप्यात् लप्यास्ताम् लप्यासुः
मध्यमलप्याः लप्यास्तम् लप्यास्त
उत्तमलप्यासम् लप्यास्व लप्यास्म

कृदन्त

क्त
लपित m. n. लपिता f.

क्तवतु
लपितवत् m. n. लपितवती f.

शतृ
लपत् m. n. लपन्ती f.

शानच् कर्मणि
लप्यमान m. n. लप्यमाना f.

लुडादेश पर
लपिष्यत् m. n. लपिष्यन्ती f.

तव्य
लपितव्य m. n. लपितव्या f.

यत्
लप्य m. n. लप्या f.

अनीयर्
लपनीय m. n. लपनीया f.

लिडादेश पर
लेपिवस् m. n. लेपुषी f.

अव्यय

तुमुन्
लपितुम्

क्त्वा
लपित्वा

ल्यप्
॰लप्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलापयति लापयतः लापयन्ति
मध्यमलापयसि लापयथः लापयथ
उत्तमलापयामि लापयावः लापयामः


आत्मनेपदेएकद्विबहु
प्रथमलापयते लापयेते लापयन्ते
मध्यमलापयसे लापयेथे लापयध्वे
उत्तमलापये लापयावहे लापयामहे


कर्मणिएकद्विबहु
प्रथमलाप्यते लाप्येते लाप्यन्ते
मध्यमलाप्यसे लाप्येथे लाप्यध्वे
उत्तमलाप्ये लाप्यावहे लाप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलापयत् अलापयताम् अलापयन्
मध्यमअलापयः अलापयतम् अलापयत
उत्तमअलापयम् अलापयाव अलापयाम


आत्मनेपदेएकद्विबहु
प्रथमअलापयत अलापयेताम् अलापयन्त
मध्यमअलापयथाः अलापयेथाम् अलापयध्वम्
उत्तमअलापये अलापयावहि अलापयामहि


कर्मणिएकद्विबहु
प्रथमअलाप्यत अलाप्येताम् अलाप्यन्त
मध्यमअलाप्यथाः अलाप्येथाम् अलाप्यध्वम्
उत्तमअलाप्ये अलाप्यावहि अलाप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलापयेत् लापयेताम् लापयेयुः
मध्यमलापयेः लापयेतम् लापयेत
उत्तमलापयेयम् लापयेव लापयेम


आत्मनेपदेएकद्विबहु
प्रथमलापयेत लापयेयाताम् लापयेरन्
मध्यमलापयेथाः लापयेयाथाम् लापयेध्वम्
उत्तमलापयेय लापयेवहि लापयेमहि


कर्मणिएकद्विबहु
प्रथमलाप्येत लाप्येयाताम् लाप्येरन्
मध्यमलाप्येथाः लाप्येयाथाम् लाप्येध्वम्
उत्तमलाप्येय लाप्येवहि लाप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलापयतु लापयताम् लापयन्तु
मध्यमलापय लापयतम् लापयत
उत्तमलापयानि लापयाव लापयाम


आत्मनेपदेएकद्विबहु
प्रथमलापयताम् लापयेताम् लापयन्ताम्
मध्यमलापयस्व लापयेथाम् लापयध्वम्
उत्तमलापयै लापयावहै लापयामहै


कर्मणिएकद्विबहु
प्रथमलाप्यताम् लाप्येताम् लाप्यन्ताम्
मध्यमलाप्यस्व लाप्येथाम् लाप्यध्वम्
उत्तमलाप्यै लाप्यावहै लाप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलापयिष्यति लापयिष्यतः लापयिष्यन्ति
मध्यमलापयिष्यसि लापयिष्यथः लापयिष्यथ
उत्तमलापयिष्यामि लापयिष्यावः लापयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलापयिष्यते लापयिष्येते लापयिष्यन्ते
मध्यमलापयिष्यसे लापयिष्येथे लापयिष्यध्वे
उत्तमलापयिष्ये लापयिष्यावहे लापयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलापयिता लापयितारौ लापयितारः
मध्यमलापयितासि लापयितास्थः लापयितास्थ
उत्तमलापयितास्मि लापयितास्वः लापयितास्मः

कृदन्त

क्त
लापित m. n. लापिता f.

क्तवतु
लापितवत् m. n. लापितवती f.

शतृ
लापयत् m. n. लापयन्ती f.

शानच्
लापयमान m. n. लापयमाना f.

शानच् कर्मणि
लाप्यमान m. n. लाप्यमाना f.

लुडादेश पर
लापयिष्यत् m. n. लापयिष्यन्ती f.

लुडादेश आत्म
लापयिष्यमाण m. n. लापयिष्यमाणा f.

यत्
लाप्य m. n. लाप्या f.

अनीयर्
लापनीय m. n. लापनीया f.

तव्य
लापयितव्य m. n. लापयितव्या f.

अव्यय

तुमुन्
लापयितुम्

क्त्वा
लापयित्वा

ल्यप्
॰लाप्य

लिट्
लापयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria