Conjugation tables of lal

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstlalāmi lalāvaḥ lalāmaḥ
Secondlalasi lalathaḥ lalatha
Thirdlalati lalataḥ lalanti


PassiveSingularDualPlural
Firstlalye lalyāvahe lalyāmahe
Secondlalyase lalyethe lalyadhve
Thirdlalyate lalyete lalyante


Imperfect

ActiveSingularDualPlural
Firstalalam alalāva alalāma
Secondalalaḥ alalatam alalata
Thirdalalat alalatām alalan


PassiveSingularDualPlural
Firstalalye alalyāvahi alalyāmahi
Secondalalyathāḥ alalyethām alalyadhvam
Thirdalalyata alalyetām alalyanta


Optative

ActiveSingularDualPlural
Firstlaleyam laleva lalema
Secondlaleḥ laletam laleta
Thirdlalet laletām laleyuḥ


PassiveSingularDualPlural
Firstlalyeya lalyevahi lalyemahi
Secondlalyethāḥ lalyeyāthām lalyedhvam
Thirdlalyeta lalyeyātām lalyeran


Imperative

ActiveSingularDualPlural
Firstlalāni lalāva lalāma
Secondlala lalatam lalata
Thirdlalatu lalatām lalantu


PassiveSingularDualPlural
Firstlalyai lalyāvahai lalyāmahai
Secondlalyasva lalyethām lalyadhvam
Thirdlalyatām lalyetām lalyantām


Future

ActiveSingularDualPlural
Firstlaliṣyāmi laliṣyāvaḥ laliṣyāmaḥ
Secondlaliṣyasi laliṣyathaḥ laliṣyatha
Thirdlaliṣyati laliṣyataḥ laliṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstlalitāsmi lalitāsvaḥ lalitāsmaḥ
Secondlalitāsi lalitāsthaḥ lalitāstha
Thirdlalitā lalitārau lalitāraḥ


Perfect

ActiveSingularDualPlural
Firstlalāla lalala leliva lelima
Secondlelitha lalaltha lelathuḥ lela
Thirdlalāla lelatuḥ leluḥ


Benedictive

ActiveSingularDualPlural
Firstlalyāsam lalyāsva lalyāsma
Secondlalyāḥ lalyāstam lalyāsta
Thirdlalyāt lalyāstām lalyāsuḥ

Participles

Past Passive Participle
lalita m. n. lalitā f.

Past Active Participle
lalitavat m. n. lalitavatī f.

Present Active Participle
lalat m. n. lalantī f.

Present Passive Participle
lalyamāna m. n. lalyamānā f.

Future Active Participle
laliṣyat m. n. laliṣyantī f.

Future Passive Participle
lalitavya m. n. lalitavyā f.

Future Passive Participle
lālya m. n. lālyā f.

Future Passive Participle
lalanīya m. n. lalanīyā f.

Perfect Active Participle
lelivas m. n. leluṣī f.

Indeclinable forms

Infinitive
lalitum

Absolutive
lalitvā

Absolutive
-lalya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstlālayāmi lalayāmi lālayāvaḥ lalayāvaḥ lālayāmaḥ lalayāmaḥ
Secondlālayasi lalayasi lālayathaḥ lalayathaḥ lālayatha lalayatha
Thirdlālayati lalayati lālayataḥ lalayataḥ lālayanti lalayanti


MiddleSingularDualPlural
Firstlālaye lalaye lālayāvahe lalayāvahe lālayāmahe lalayāmahe
Secondlālayase lalayase lālayethe lalayethe lālayadhve lalayadhve
Thirdlālayate lalayate lālayete lalayete lālayante lalayante


PassiveSingularDualPlural
Firstlālye lalye lālyāvahe lalyāvahe lālyāmahe lalyāmahe
Secondlālyase lalyase lālyethe lalyethe lālyadhve lalyadhve
Thirdlālyate lalyate lālyete lalyete lālyante lalyante


Imperfect

ActiveSingularDualPlural
Firstalālayam alalayam alālayāva alalayāva alālayāma alalayāma
Secondalālayaḥ alalayaḥ alālayatam alalayatam alālayata alalayata
Thirdalālayat alalayat alālayatām alalayatām alālayan alalayan


MiddleSingularDualPlural
Firstalālaye alalaye alālayāvahi alalayāvahi alālayāmahi alalayāmahi
Secondalālayathāḥ alalayathāḥ alālayethām alalayethām alālayadhvam alalayadhvam
Thirdalālayata alalayata alālayetām alalayetām alālayanta alalayanta


PassiveSingularDualPlural
Firstalālye alalye alālyāvahi alalyāvahi alālyāmahi alalyāmahi
Secondalālyathāḥ alalyathāḥ alālyethām alalyethām alālyadhvam alalyadhvam
Thirdalālyata alalyata alālyetām alalyetām alālyanta alalyanta


Optative

ActiveSingularDualPlural
Firstlālayeyam lalayeyam lālayeva lalayeva lālayema lalayema
Secondlālayeḥ lalayeḥ lālayetam lalayetam lālayeta lalayeta
Thirdlālayet lalayet lālayetām lalayetām lālayeyuḥ lalayeyuḥ


MiddleSingularDualPlural
Firstlālayeya lalayeya lālayevahi lalayevahi lālayemahi lalayemahi
Secondlālayethāḥ lalayethāḥ lālayeyāthām lalayeyāthām lālayedhvam lalayedhvam
Thirdlālayeta lalayeta lālayeyātām lalayeyātām lālayeran lalayeran


PassiveSingularDualPlural
Firstlālyeya lalyeya lālyevahi lalyevahi lālyemahi lalyemahi
Secondlālyethāḥ lalyethāḥ lālyeyāthām lalyeyāthām lālyedhvam lalyedhvam
Thirdlālyeta lalyeta lālyeyātām lalyeyātām lālyeran lalyeran


Imperative

ActiveSingularDualPlural
Firstlālayāni lalayāni lālayāva lalayāva lālayāma lalayāma
Secondlālaya lalaya lālayatam lalayatam lālayata lalayata
Thirdlālayatu lalayatu lālayatām lalayatām lālayantu lalayantu


MiddleSingularDualPlural
Firstlālayai lalayai lālayāvahai lalayāvahai lālayāmahai lalayāmahai
Secondlālayasva lalayasva lālayethām lalayethām lālayadhvam lalayadhvam
Thirdlālayatām lalayatām lālayetām lalayetām lālayantām lalayantām


PassiveSingularDualPlural
Firstlālyai lalyai lālyāvahai lalyāvahai lālyāmahai lalyāmahai
Secondlālyasva lalyasva lālyethām lalyethām lālyadhvam lalyadhvam
Thirdlālyatām lalyatām lālyetām lalyetām lālyantām lalyantām


Future

ActiveSingularDualPlural
Firstlālayiṣyāmi lalayiṣyāmi lālayiṣyāvaḥ lalayiṣyāvaḥ lālayiṣyāmaḥ lalayiṣyāmaḥ
Secondlālayiṣyasi lalayiṣyasi lālayiṣyathaḥ lalayiṣyathaḥ lālayiṣyatha lalayiṣyatha
Thirdlālayiṣyati lalayiṣyati lālayiṣyataḥ lalayiṣyataḥ lālayiṣyanti lalayiṣyanti


MiddleSingularDualPlural
Firstlālayiṣye lalayiṣye lālayiṣyāvahe lalayiṣyāvahe lālayiṣyāmahe lalayiṣyāmahe
Secondlālayiṣyase lalayiṣyase lālayiṣyethe lalayiṣyethe lālayiṣyadhve lalayiṣyadhve
Thirdlālayiṣyate lalayiṣyate lālayiṣyete lalayiṣyete lālayiṣyante lalayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstlālayitāsmi lalayitāsmi lālayitāsvaḥ lalayitāsvaḥ lālayitāsmaḥ lalayitāsmaḥ
Secondlālayitāsi lalayitāsi lālayitāsthaḥ lalayitāsthaḥ lālayitāstha lalayitāstha
Thirdlālayitā lalayitā lālayitārau lalayitārau lālayitāraḥ lalayitāraḥ

Participles

Past Passive Participle
lalita m. n. lalitā f.

Past Passive Participle
lālita m. n. lālitā f.

Past Active Participle
lālitavat m. n. lālitavatī f.

Past Active Participle
lalitavat m. n. lalitavatī f.

Present Active Participle
lalayat m. n. lalayantī f.

Present Active Participle
lālayat m. n. lālayantī f.

Present Middle Participle
lālayamāna m. n. lālayamānā f.

Present Middle Participle
lalayamāna m. n. lalayamānā f.

Present Passive Participle
lalyamāna m. n. lalyamānā f.

Present Passive Participle
lālyamāna m. n. lālyamānā f.

Future Active Participle
lālayiṣyat m. n. lālayiṣyantī f.

Future Active Participle
lalayiṣyat m. n. lalayiṣyantī f.

Future Middle Participle
lalayiṣyamāṇa m. n. lalayiṣyamāṇā f.

Future Middle Participle
lālayiṣyamāṇa m. n. lālayiṣyamāṇā f.

Future Passive Participle
lālya m. n. lālyā f.

Future Passive Participle
lālanīya m. n. lālanīyā f.

Future Passive Participle
lālayitavya m. n. lālayitavyā f.

Future Passive Participle
lalya m. n. lalyā f.

Future Passive Participle
lalanīya m. n. lalanīyā f.

Future Passive Participle
lalayitavya m. n. lalayitavyā f.

Indeclinable forms

Infinitive
lālayitum

Infinitive
lalayitum

Absolutive
lālayitvā

Absolutive
lalayitvā

Absolutive
-lālya

Absolutive
-lalya

Periphrastic Perfect
lālayām

Periphrastic Perfect
lalayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria