तिङन्तावली लक्ष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयति लक्षयतः लक्षयन्ति
मध्यमलक्षयसि लक्षयथः लक्षयथ
उत्तमलक्षयामि लक्षयावः लक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमलक्षयते लक्षयेते लक्षयन्ते
मध्यमलक्षयसे लक्षयेथे लक्षयध्वे
उत्तमलक्षये लक्षयावहे लक्षयामहे


कर्मणिएकद्विबहु
प्रथमलक्ष्यते लक्ष्येते लक्ष्यन्ते
मध्यमलक्ष्यसे लक्ष्येथे लक्ष्यध्वे
उत्तमलक्ष्ये लक्ष्यावहे लक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलक्षयत् अलक्षयताम् अलक्षयन्
मध्यमअलक्षयः अलक्षयतम् अलक्षयत
उत्तमअलक्षयम् अलक्षयाव अलक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअलक्षयत अलक्षयेताम् अलक्षयन्त
मध्यमअलक्षयथाः अलक्षयेथाम् अलक्षयध्वम्
उत्तमअलक्षये अलक्षयावहि अलक्षयामहि


कर्मणिएकद्विबहु
प्रथमअलक्ष्यत अलक्ष्येताम् अलक्ष्यन्त
मध्यमअलक्ष्यथाः अलक्ष्येथाम् अलक्ष्यध्वम्
उत्तमअलक्ष्ये अलक्ष्यावहि अलक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलक्षयेत् लक्षयेताम् लक्षयेयुः
मध्यमलक्षयेः लक्षयेतम् लक्षयेत
उत्तमलक्षयेयम् लक्षयेव लक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमलक्षयेत लक्षयेयाताम् लक्षयेरन्
मध्यमलक्षयेथाः लक्षयेयाथाम् लक्षयेध्वम्
उत्तमलक्षयेय लक्षयेवहि लक्षयेमहि


कर्मणिएकद्विबहु
प्रथमलक्ष्येत लक्ष्येयाताम् लक्ष्येरन्
मध्यमलक्ष्येथाः लक्ष्येयाथाम् लक्ष्येध्वम्
उत्तमलक्ष्येय लक्ष्येवहि लक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयतु लक्षयताम् लक्षयन्तु
मध्यमलक्षय लक्षयतम् लक्षयत
उत्तमलक्षयाणि लक्षयाव लक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमलक्षयताम् लक्षयेताम् लक्षयन्ताम्
मध्यमलक्षयस्व लक्षयेथाम् लक्षयध्वम्
उत्तमलक्षयै लक्षयावहै लक्षयामहै


कर्मणिएकद्विबहु
प्रथमलक्ष्यताम् लक्ष्येताम् लक्ष्यन्ताम्
मध्यमलक्ष्यस्व लक्ष्येथाम् लक्ष्यध्वम्
उत्तमलक्ष्यै लक्ष्यावहै लक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयिष्यति लक्षयिष्यतः लक्षयिष्यन्ति
मध्यमलक्षयिष्यसि लक्षयिष्यथः लक्षयिष्यथ
उत्तमलक्षयिष्यामि लक्षयिष्यावः लक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलक्षयिष्यते लक्षयिष्येते लक्षयिष्यन्ते
मध्यमलक्षयिष्यसे लक्षयिष्येथे लक्षयिष्यध्वे
उत्तमलक्षयिष्ये लक्षयिष्यावहे लक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयिता लक्षयितारौ लक्षयितारः
मध्यमलक्षयितासि लक्षयितास्थः लक्षयितास्थ
उत्तमलक्षयितास्मि लक्षयितास्वः लक्षयितास्मः

कृदन्त

क्त
लक्षित m. n. लक्षिता f.

क्तवतु
लक्षितवत् m. n. लक्षितवती f.

शतृ
लक्षयत् m. n. लक्षयन्ती f.

शानच्
लक्षयमाण m. n. लक्षयमाणा f.

शानच् कर्मणि
लक्ष्यमाण m. n. लक्ष्यमाणा f.

लुडादेश पर
लक्षयिष्यत् m. n. लक्षयिष्यन्ती f.

लुडादेश आत्म
लक्षयिष्यमाण m. n. लक्षयिष्यमाणा f.

तव्य
लक्षयितव्य m. n. लक्षयितव्या f.

यत्
लक्ष्य m. n. लक्ष्या f.

अनीयर्
लक्षणीय m. n. लक्षणीया f.

अव्यय

तुमुन्
लक्षयितुम्

क्त्वा
लक्षयित्वा

ल्यप्
॰लक्ष्य

लिट्
लक्षयाम्

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयति लक्षयतः लक्षयन्ति
मध्यमलक्षयसि लक्षयथः लक्षयथ
उत्तमलक्षयामि लक्षयावः लक्षयामः


आत्मनेपदेएकद्विबहु
प्रथमलक्षयते लक्षयेते लक्षयन्ते
मध्यमलक्षयसे लक्षयेथे लक्षयध्वे
उत्तमलक्षये लक्षयावहे लक्षयामहे


कर्मणिएकद्विबहु
प्रथमलक्ष्यते लक्ष्येते लक्ष्यन्ते
मध्यमलक्ष्यसे लक्ष्येथे लक्ष्यध्वे
उत्तमलक्ष्ये लक्ष्यावहे लक्ष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलक्षयत् अलक्षयताम् अलक्षयन्
मध्यमअलक्षयः अलक्षयतम् अलक्षयत
उत्तमअलक्षयम् अलक्षयाव अलक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमअलक्षयत अलक्षयेताम् अलक्षयन्त
मध्यमअलक्षयथाः अलक्षयेथाम् अलक्षयध्वम्
उत्तमअलक्षये अलक्षयावहि अलक्षयामहि


कर्मणिएकद्विबहु
प्रथमअलक्ष्यत अलक्ष्येताम् अलक्ष्यन्त
मध्यमअलक्ष्यथाः अलक्ष्येथाम् अलक्ष्यध्वम्
उत्तमअलक्ष्ये अलक्ष्यावहि अलक्ष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलक्षयेत् लक्षयेताम् लक्षयेयुः
मध्यमलक्षयेः लक्षयेतम् लक्षयेत
उत्तमलक्षयेयम् लक्षयेव लक्षयेम


आत्मनेपदेएकद्विबहु
प्रथमलक्षयेत लक्षयेयाताम् लक्षयेरन्
मध्यमलक्षयेथाः लक्षयेयाथाम् लक्षयेध्वम्
उत्तमलक्षयेय लक्षयेवहि लक्षयेमहि


कर्मणिएकद्विबहु
प्रथमलक्ष्येत लक्ष्येयाताम् लक्ष्येरन्
मध्यमलक्ष्येथाः लक्ष्येयाथाम् लक्ष्येध्वम्
उत्तमलक्ष्येय लक्ष्येवहि लक्ष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयतु लक्षयताम् लक्षयन्तु
मध्यमलक्षय लक्षयतम् लक्षयत
उत्तमलक्षयाणि लक्षयाव लक्षयाम


आत्मनेपदेएकद्विबहु
प्रथमलक्षयताम् लक्षयेताम् लक्षयन्ताम्
मध्यमलक्षयस्व लक्षयेथाम् लक्षयध्वम्
उत्तमलक्षयै लक्षयावहै लक्षयामहै


कर्मणिएकद्विबहु
प्रथमलक्ष्यताम् लक्ष्येताम् लक्ष्यन्ताम्
मध्यमलक्ष्यस्व लक्ष्येथाम् लक्ष्यध्वम्
उत्तमलक्ष्यै लक्ष्यावहै लक्ष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयिष्यति लक्षयिष्यतः लक्षयिष्यन्ति
मध्यमलक्षयिष्यसि लक्षयिष्यथः लक्षयिष्यथ
उत्तमलक्षयिष्यामि लक्षयिष्यावः लक्षयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलक्षयिष्यते लक्षयिष्येते लक्षयिष्यन्ते
मध्यमलक्षयिष्यसे लक्षयिष्येथे लक्षयिष्यध्वे
उत्तमलक्षयिष्ये लक्षयिष्यावहे लक्षयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलक्षयिता लक्षयितारौ लक्षयितारः
मध्यमलक्षयितासि लक्षयितास्थः लक्षयितास्थ
उत्तमलक्षयितास्मि लक्षयितास्वः लक्षयितास्मः

कृदन्त

क्त
लक्षित m. n. लक्षिता f.

क्तवतु
लक्षितवत् m. n. लक्षितवती f.

शतृ
लक्षयत् m. n. लक्षयन्ती f.

शानच्
लक्षयमाण m. n. लक्षयमाणा f.

शानच् कर्मणि
लक्ष्यमाण m. n. लक्ष्यमाणा f.

लुडादेश पर
लक्षयिष्यत् m. n. लक्षयिष्यन्ती f.

लुडादेश आत्म
लक्षयिष्यमाण m. n. लक्षयिष्यमाणा f.

यत्
लक्ष्य m. n. लक्ष्या f.

अनीयर्
लक्षणीय m. n. लक्षणीया f.

तव्य
लक्षयितव्य m. n. लक्षयितव्या f.

अव्यय

तुमुन्
लक्षयितुम्

क्त्वा
लक्षयित्वा

ल्यप्
॰लक्ष्य

लिट्
लक्षयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria