तिङन्तावली लज्ज्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमलज्जते लज्जेते लज्जन्ते
मध्यमलज्जसे लज्जेथे लज्जध्वे
उत्तमलज्जे लज्जावहे लज्जामहे


कर्मणिएकद्विबहु
प्रथमलज्ज्यते लज्ज्येते लज्ज्यन्ते
मध्यमलज्ज्यसे लज्ज्येथे लज्ज्यध्वे
उत्तमलज्ज्ये लज्ज्यावहे लज्ज्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलज्जत अलज्जेताम् अलज्जन्त
मध्यमअलज्जथाः अलज्जेथाम् अलज्जध्वम्
उत्तमअलज्जे अलज्जावहि अलज्जामहि


कर्मणिएकद्विबहु
प्रथमअलज्ज्यत अलज्ज्येताम् अलज्ज्यन्त
मध्यमअलज्ज्यथाः अलज्ज्येथाम् अलज्ज्यध्वम्
उत्तमअलज्ज्ये अलज्ज्यावहि अलज्ज्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलज्जेत लज्जेयाताम् लज्जेरन्
मध्यमलज्जेथाः लज्जेयाथाम् लज्जेध्वम्
उत्तमलज्जेय लज्जेवहि लज्जेमहि


कर्मणिएकद्विबहु
प्रथमलज्ज्येत लज्ज्येयाताम् लज्ज्येरन्
मध्यमलज्ज्येथाः लज्ज्येयाथाम् लज्ज्येध्वम्
उत्तमलज्ज्येय लज्ज्येवहि लज्ज्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलज्जताम् लज्जेताम् लज्जन्ताम्
मध्यमलज्जस्व लज्जेथाम् लज्जध्वम्
उत्तमलज्जै लज्जावहै लज्जामहै


कर्मणिएकद्विबहु
प्रथमलज्ज्यताम् लज्ज्येताम् लज्ज्यन्ताम्
मध्यमलज्ज्यस्व लज्ज्येथाम् लज्ज्यध्वम्
उत्तमलज्ज्यै लज्ज्यावहै लज्ज्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमलज्जिष्यते लज्जिष्येते लज्जिष्यन्ते
मध्यमलज्जिष्यसे लज्जिष्येथे लज्जिष्यध्वे
उत्तमलज्जिष्ये लज्जिष्यावहे लज्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलज्जिता लज्जितारौ लज्जितारः
मध्यमलज्जितासि लज्जितास्थः लज्जितास्थ
उत्तमलज्जितास्मि लज्जितास्वः लज्जितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमललज्जे ललज्जाते ललज्जिरे
मध्यमललज्जिषे ललज्जाथे ललज्जिध्वे
उत्तमललज्जे ललज्जिवहे ललज्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलज्ज्यात् लज्ज्यास्ताम् लज्ज्यासुः
मध्यमलज्ज्याः लज्ज्यास्तम् लज्ज्यास्त
उत्तमलज्ज्यासम् लज्ज्यास्व लज्ज्यास्म

कृदन्त

क्त
लज्जित m. n. लज्जिता f.

क्तवतु
लज्जितवत् m. n. लज्जितवती f.

शानच्
लज्जमान m. n. लज्जमाना f.

शानच् कर्मणि
लज्ज्यमान m. n. लज्ज्यमाना f.

लुडादेश आत्म
लज्जिष्यमाण m. n. लज्जिष्यमाणा f.

तव्य
लज्जितव्य m. n. लज्जितव्या f.

यत्
लग्ग्य m. n. लग्ग्या f.

अनीयर्
लज्जनीय m. n. लज्जनीया f.

लिडादेश आत्म
ललज्जान m. n. ललज्जाना f.

अव्यय

तुमुन्
लज्जितुम्

क्त्वा
लज्जित्वा

ल्यप्
॰लज्ज्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलज्जयति लज्जयतः लज्जयन्ति
मध्यमलज्जयसि लज्जयथः लज्जयथ
उत्तमलज्जयामि लज्जयावः लज्जयामः


आत्मनेपदेएकद्विबहु
प्रथमलज्जयते लज्जयेते लज्जयन्ते
मध्यमलज्जयसे लज्जयेथे लज्जयध्वे
उत्तमलज्जये लज्जयावहे लज्जयामहे


कर्मणिएकद्विबहु
प्रथमलज्ज्यते लज्ज्येते लज्ज्यन्ते
मध्यमलज्ज्यसे लज्ज्येथे लज्ज्यध्वे
उत्तमलज्ज्ये लज्ज्यावहे लज्ज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलज्जयत् अलज्जयताम् अलज्जयन्
मध्यमअलज्जयः अलज्जयतम् अलज्जयत
उत्तमअलज्जयम् अलज्जयाव अलज्जयाम


आत्मनेपदेएकद्विबहु
प्रथमअलज्जयत अलज्जयेताम् अलज्जयन्त
मध्यमअलज्जयथाः अलज्जयेथाम् अलज्जयध्वम्
उत्तमअलज्जये अलज्जयावहि अलज्जयामहि


कर्मणिएकद्विबहु
प्रथमअलज्ज्यत अलज्ज्येताम् अलज्ज्यन्त
मध्यमअलज्ज्यथाः अलज्ज्येथाम् अलज्ज्यध्वम्
उत्तमअलज्ज्ये अलज्ज्यावहि अलज्ज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलज्जयेत् लज्जयेताम् लज्जयेयुः
मध्यमलज्जयेः लज्जयेतम् लज्जयेत
उत्तमलज्जयेयम् लज्जयेव लज्जयेम


आत्मनेपदेएकद्विबहु
प्रथमलज्जयेत लज्जयेयाताम् लज्जयेरन्
मध्यमलज्जयेथाः लज्जयेयाथाम् लज्जयेध्वम्
उत्तमलज्जयेय लज्जयेवहि लज्जयेमहि


कर्मणिएकद्विबहु
प्रथमलज्ज्येत लज्ज्येयाताम् लज्ज्येरन्
मध्यमलज्ज्येथाः लज्ज्येयाथाम् लज्ज्येध्वम्
उत्तमलज्ज्येय लज्ज्येवहि लज्ज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलज्जयतु लज्जयताम् लज्जयन्तु
मध्यमलज्जय लज्जयतम् लज्जयत
उत्तमलज्जयानि लज्जयाव लज्जयाम


आत्मनेपदेएकद्विबहु
प्रथमलज्जयताम् लज्जयेताम् लज्जयन्ताम्
मध्यमलज्जयस्व लज्जयेथाम् लज्जयध्वम्
उत्तमलज्जयै लज्जयावहै लज्जयामहै


कर्मणिएकद्विबहु
प्रथमलज्ज्यताम् लज्ज्येताम् लज्ज्यन्ताम्
मध्यमलज्ज्यस्व लज्ज्येथाम् लज्ज्यध्वम्
उत्तमलज्ज्यै लज्ज्यावहै लज्ज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलज्जयिष्यति लज्जयिष्यतः लज्जयिष्यन्ति
मध्यमलज्जयिष्यसि लज्जयिष्यथः लज्जयिष्यथ
उत्तमलज्जयिष्यामि लज्जयिष्यावः लज्जयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलज्जयिष्यते लज्जयिष्येते लज्जयिष्यन्ते
मध्यमलज्जयिष्यसे लज्जयिष्येथे लज्जयिष्यध्वे
उत्तमलज्जयिष्ये लज्जयिष्यावहे लज्जयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलज्जयिता लज्जयितारौ लज्जयितारः
मध्यमलज्जयितासि लज्जयितास्थः लज्जयितास्थ
उत्तमलज्जयितास्मि लज्जयितास्वः लज्जयितास्मः

कृदन्त

क्त
लज्जित m. n. लज्जिता f.

क्तवतु
लज्जितवत् m. n. लज्जितवती f.

शतृ
लज्जयत् m. n. लज्जयन्ती f.

शानच्
लज्जयमान m. n. लज्जयमाना f.

शानच् कर्मणि
लज्ज्यमान m. n. लज्ज्यमाना f.

लुडादेश पर
लज्जयिष्यत् m. n. लज्जयिष्यन्ती f.

लुडादेश आत्म
लज्जयिष्यमाण m. n. लज्जयिष्यमाणा f.

यत्
लज्ज्य m. n. लज्ज्या f.

अनीयर्
लज्जनीय m. n. लज्जनीया f.

तव्य
लज्जयितव्य m. n. लज्जयितव्या f.

अव्यय

तुमुन्
लज्जयितुम्

क्त्वा
लज्जयित्वा

ल्यप्
॰लज्ज्य

लिट्
लज्जयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria