तिङन्तावली लग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलगति लगतः लगन्ति
मध्यमलगसि लगथः लगथ
उत्तमलगामि लगावः लगामः


कर्मणिएकद्विबहु
प्रथमलग्यते लग्येते लग्यन्ते
मध्यमलग्यसे लग्येथे लग्यध्वे
उत्तमलग्ये लग्यावहे लग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलगत् अलगताम् अलगन्
मध्यमअलगः अलगतम् अलगत
उत्तमअलगम् अलगाव अलगाम


कर्मणिएकद्विबहु
प्रथमअलग्यत अलग्येताम् अलग्यन्त
मध्यमअलग्यथाः अलग्येथाम् अलग्यध्वम्
उत्तमअलग्ये अलग्यावहि अलग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलगेत् लगेताम् लगेयुः
मध्यमलगेः लगेतम् लगेत
उत्तमलगेयम् लगेव लगेम


कर्मणिएकद्विबहु
प्रथमलग्येत लग्येयाताम् लग्येरन्
मध्यमलग्येथाः लग्येयाथाम् लग्येध्वम्
उत्तमलग्येय लग्येवहि लग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलगतु लगताम् लगन्तु
मध्यमलग लगतम् लगत
उत्तमलगानि लगाव लगाम


कर्मणिएकद्विबहु
प्रथमलग्यताम् लग्येताम् लग्यन्ताम्
मध्यमलग्यस्व लग्येथाम् लग्यध्वम्
उत्तमलग्यै लग्यावहै लग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलगिष्यति लगिष्यतः लगिष्यन्ति
मध्यमलगिष्यसि लगिष्यथः लगिष्यथ
उत्तमलगिष्यामि लगिष्यावः लगिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलगिता लगितारौ लगितारः
मध्यमलगितासि लगितास्थः लगितास्थ
उत्तमलगितास्मि लगितास्वः लगितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाग लेगतुः लेगुः
मध्यमलेगिथ ललग्थ लेगथुः लेग
उत्तमललाग ललग लेगिव लेगिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलग्यात् लग्यास्ताम् लग्यासुः
मध्यमलग्याः लग्यास्तम् लग्यास्त
उत्तमलग्यासम् लग्यास्व लग्यास्म

कृदन्त

क्त
लगित m. n. लगिता f.

क्त
लग्न m. n. लग्ना f.

क्तवतु
लग्नवत् m. n. लग्नवती f.

क्तवतु
लगितवत् m. n. लगितवती f.

शतृ
लगत् m. n. लगन्ती f.

शानच् कर्मणि
लग्यमान m. n. लग्यमाना f.

लुडादेश पर
लगिष्यत् m. n. लगिष्यन्ती f.

तव्य
लगितव्य m. n. लगितव्या f.

यत्
लाग्य m. n. लाग्या f.

अनीयर्
लगनीय m. n. लगनीया f.

लिडादेश पर
लेगिवस् m. n. लेगुषी f.

अव्यय

तुमुन्
लगितुम्

क्त्वा
लगित्वा

क्त्वा
लक्त्वा

ल्यप्
॰लग्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria