तिङन्तावली लग्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलगयति लगयतः लगयन्ति
मध्यमलगयसि लगयथः लगयथ
उत्तमलगयामि लगयावः लगयामः


कर्मणिएकद्विबहु
प्रथमलग्यते लग्येते लग्यन्ते
मध्यमलग्यसे लग्येथे लग्यध्वे
उत्तमलग्ये लग्यावहे लग्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलगयत् अलगयताम् अलगयन्
मध्यमअलगयः अलगयतम् अलगयत
उत्तमअलगयम् अलगयाव अलगयाम


कर्मणिएकद्विबहु
प्रथमअलग्यत अलग्येताम् अलग्यन्त
मध्यमअलग्यथाः अलग्येथाम् अलग्यध्वम्
उत्तमअलग्ये अलग्यावहि अलग्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलगयेत् लगयेताम् लगयेयुः
मध्यमलगयेः लगयेतम् लगयेत
उत्तमलगयेयम् लगयेव लगयेम


कर्मणिएकद्विबहु
प्रथमलग्येत लग्येयाताम् लग्येरन्
मध्यमलग्येथाः लग्येयाथाम् लग्येध्वम्
उत्तमलग्येय लग्येवहि लग्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलगयतु लगयताम् लगयन्तु
मध्यमलगय लगयतम् लगयत
उत्तमलगयानि लगयाव लगयाम


कर्मणिएकद्विबहु
प्रथमलग्यताम् लग्येताम् लग्यन्ताम्
मध्यमलग्यस्व लग्येथाम् लग्यध्वम्
उत्तमलग्यै लग्यावहै लग्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलगयिष्यति लगयिष्यतः लगयिष्यन्ति
मध्यमलगयिष्यसि लगयिष्यथः लगयिष्यथ
उत्तमलगयिष्यामि लगयिष्यावः लगयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलगयिता लगयितारौ लगयितारः
मध्यमलगयितासि लगयितास्थः लगयितास्थ
उत्तमलगयितास्मि लगयितास्वः लगयितास्मः

कृदन्त

क्त
लगित m. n. लगिता f.

क्तवतु
लगितवत् m. n. लगितवती f.

शतृ
लगयत् m. n. लगयन्ती f.

शानच् कर्मणि
लग्यमान m. n. लग्यमाना f.

लुडादेश पर
लगयिष्यत् m. n. लगयिष्यन्ती f.

तव्य
लगयितव्य m. n. लगयितव्या f.

यत्
लग्य m. n. लग्या f.

अनीयर्
लगनीय m. n. लगनीया f.

अव्यय

तुमुन्
लगयितुम्

क्त्वा
लगयित्वा

ल्यप्
॰लगय्य

लिट्
लगयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria