तिङन्तावली
लङ्ग्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लङ्गति
लङ्गतः
लङ्गन्ति
मध्यम
लङ्गसि
लङ्गथः
लङ्गथ
उत्तम
लङ्गामि
लङ्गावः
लङ्गामः
कर्मणि
एक
द्वि
बहु
प्रथम
लङ्ग्यते
लङ्ग्येते
लङ्ग्यन्ते
मध्यम
लङ्ग्यसे
लङ्ग्येथे
लङ्ग्यध्वे
उत्तम
लङ्ग्ये
लङ्ग्यावहे
लङ्ग्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अलङ्गत्
अलङ्गताम्
अलङ्गन्
मध्यम
अलङ्गः
अलङ्गतम्
अलङ्गत
उत्तम
अलङ्गम्
अलङ्गाव
अलङ्गाम
कर्मणि
एक
द्वि
बहु
प्रथम
अलङ्ग्यत
अलङ्ग्येताम्
अलङ्ग्यन्त
मध्यम
अलङ्ग्यथाः
अलङ्ग्येथाम्
अलङ्ग्यध्वम्
उत्तम
अलङ्ग्ये
अलङ्ग्यावहि
अलङ्ग्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लङ्गेत्
लङ्गेताम्
लङ्गेयुः
मध्यम
लङ्गेः
लङ्गेतम्
लङ्गेत
उत्तम
लङ्गेयम्
लङ्गेव
लङ्गेम
कर्मणि
एक
द्वि
बहु
प्रथम
लङ्ग्येत
लङ्ग्येयाताम्
लङ्ग्येरन्
मध्यम
लङ्ग्येथाः
लङ्ग्येयाथाम्
लङ्ग्येध्वम्
उत्तम
लङ्ग्येय
लङ्ग्येवहि
लङ्ग्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लङ्गतु
लङ्गताम्
लङ्गन्तु
मध्यम
लङ्ग
लङ्गतम्
लङ्गत
उत्तम
लङ्गानि
लङ्गाव
लङ्गाम
कर्मणि
एक
द्वि
बहु
प्रथम
लङ्ग्यताम्
लङ्ग्येताम्
लङ्ग्यन्ताम्
मध्यम
लङ्ग्यस्व
लङ्ग्येथाम्
लङ्ग्यध्वम्
उत्तम
लङ्ग्यै
लङ्ग्यावहै
लङ्ग्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लङ्गिष्यति
लङ्गिष्यतः
लङ्गिष्यन्ति
मध्यम
लङ्गिष्यसि
लङ्गिष्यथः
लङ्गिष्यथ
उत्तम
लङ्गिष्यामि
लङ्गिष्यावः
लङ्गिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लङ्गिता
लङ्गितारौ
लङ्गितारः
मध्यम
लङ्गितासि
लङ्गितास्थः
लङ्गितास्थ
उत्तम
लङ्गितास्मि
लङ्गितास्वः
लङ्गितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ललङ्ग
ललङ्गतुः
ललङ्गुः
मध्यम
ललङ्गिथ
ललङ्गथुः
ललङ्ग
उत्तम
ललङ्ग
ललङ्गिव
ललङ्गिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
लङ्ग्यात्
लङ्ग्यास्ताम्
लङ्ग्यासुः
मध्यम
लङ्ग्याः
लङ्ग्यास्तम्
लङ्ग्यास्त
उत्तम
लङ्ग्यासम्
लङ्ग्यास्व
लङ्ग्यास्म
कृदन्त
क्त
लङ्गित
m.
n.
लङ्गिता
f.
क्तवतु
लङ्गितवत्
m.
n.
लङ्गितवती
f.
शतृ
लङ्गत्
m.
n.
लङ्गन्ती
f.
शानच् कर्मणि
लङ्ग्यमान
m.
n.
लङ्ग्यमाना
f.
लुडादेश पर
लङ्गिष्यत्
m.
n.
लङ्गिष्यन्ती
f.
तव्य
लङ्गितव्य
m.
n.
लङ्गितव्या
f.
यत्
लङ्ग्य
m.
n.
लङ्ग्या
f.
अनीयर्
लङ्गनीय
m.
n.
लङ्गनीया
f.
लिडादेश पर
ललङ्ग्वस्
m.
n.
ललङ्गुषी
f.
अव्यय
तुमुन्
लङ्गितुम्
क्त्वा
लङ्गित्वा
ल्यप्
॰लङ्ग्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024