तिङन्तावली ?लाञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलाञ्जति लाञ्जतः लाञ्जन्ति
मध्यमलाञ्जसि लाञ्जथः लाञ्जथ
उत्तमलाञ्जामि लाञ्जावः लाञ्जामः


आत्मनेपदेएकद्विबहु
प्रथमलाञ्जते लाञ्जेते लाञ्जन्ते
मध्यमलाञ्जसे लाञ्जेथे लाञ्जध्वे
उत्तमलाञ्जे लाञ्जावहे लाञ्जामहे


कर्मणिएकद्विबहु
प्रथमलाज्यते लाज्येते लाज्यन्ते
मध्यमलाज्यसे लाज्येथे लाज्यध्वे
उत्तमलाज्ये लाज्यावहे लाज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलाञ्जत् अलाञ्जताम् अलाञ्जन्
मध्यमअलाञ्जः अलाञ्जतम् अलाञ्जत
उत्तमअलाञ्जम् अलाञ्जाव अलाञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमअलाञ्जत अलाञ्जेताम् अलाञ्जन्त
मध्यमअलाञ्जथाः अलाञ्जेथाम् अलाञ्जध्वम्
उत्तमअलाञ्जे अलाञ्जावहि अलाञ्जामहि


कर्मणिएकद्विबहु
प्रथमअलाज्यत अलाज्येताम् अलाज्यन्त
मध्यमअलाज्यथाः अलाज्येथाम् अलाज्यध्वम्
उत्तमअलाज्ये अलाज्यावहि अलाज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलाञ्जेत् लाञ्जेताम् लाञ्जेयुः
मध्यमलाञ्जेः लाञ्जेतम् लाञ्जेत
उत्तमलाञ्जेयम् लाञ्जेव लाञ्जेम


आत्मनेपदेएकद्विबहु
प्रथमलाञ्जेत लाञ्जेयाताम् लाञ्जेरन्
मध्यमलाञ्जेथाः लाञ्जेयाथाम् लाञ्जेध्वम्
उत्तमलाञ्जेय लाञ्जेवहि लाञ्जेमहि


कर्मणिएकद्विबहु
प्रथमलाज्येत लाज्येयाताम् लाज्येरन्
मध्यमलाज्येथाः लाज्येयाथाम् लाज्येध्वम्
उत्तमलाज्येय लाज्येवहि लाज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलाञ्जतु लाञ्जताम् लाञ्जन्तु
मध्यमलाञ्ज लाञ्जतम् लाञ्जत
उत्तमलाञ्जानि लाञ्जाव लाञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमलाञ्जताम् लाञ्जेताम् लाञ्जन्ताम्
मध्यमलाञ्जस्व लाञ्जेथाम् लाञ्जध्वम्
उत्तमलाञ्जै लाञ्जावहै लाञ्जामहै


कर्मणिएकद्विबहु
प्रथमलाज्यताम् लाज्येताम् लाज्यन्ताम्
मध्यमलाज्यस्व लाज्येथाम् लाज्यध्वम्
उत्तमलाज्यै लाज्यावहै लाज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलाञ्जिष्यति लाञ्जिष्यतः लाञ्जिष्यन्ति
मध्यमलाञ्जिष्यसि लाञ्जिष्यथः लाञ्जिष्यथ
उत्तमलाञ्जिष्यामि लाञ्जिष्यावः लाञ्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलाञ्जिष्यते लाञ्जिष्येते लाञ्जिष्यन्ते
मध्यमलाञ्जिष्यसे लाञ्जिष्येथे लाञ्जिष्यध्वे
उत्तमलाञ्जिष्ये लाञ्जिष्यावहे लाञ्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलाञ्जिता लाञ्जितारौ लाञ्जितारः
मध्यमलाञ्जितासि लाञ्जितास्थः लाञ्जितास्थ
उत्तमलाञ्जितास्मि लाञ्जितास्वः लाञ्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाञ्ज ललाञ्जतुः ललाञ्जुः
मध्यमललाञ्जिथ ललाञ्जथुः ललाञ्ज
उत्तमललाञ्ज ललाञ्जिव ललाञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमललाञ्जे ललाञ्जाते ललाञ्जिरे
मध्यमललाञ्जिषे ललाञ्जाथे ललाञ्जिध्वे
उत्तमललाञ्जे ललाञ्जिवहे ललाञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलाज्यात् लाज्यास्ताम् लाज्यासुः
मध्यमलाज्याः लाज्यास्तम् लाज्यास्त
उत्तमलाज्यासम् लाज्यास्व लाज्यास्म

कृदन्त

क्त
लाञ्जित m. n. लाञ्जिता f.

क्तवतु
लाञ्जितवत् m. n. लाञ्जितवती f.

शतृ
लाञ्जत् m. n. लाञ्जन्ती f.

शानच्
लाञ्जमान m. n. लाञ्जमाना f.

शानच् कर्मणि
लाज्यमान m. n. लाज्यमाना f.

लुडादेश पर
लाञ्जिष्यत् m. n. लाञ्जिष्यन्ती f.

लुडादेश आत्म
लाञ्जिष्यमाण m. n. लाञ्जिष्यमाणा f.

तव्य
लाञ्जितव्य m. n. लाञ्जितव्या f.

यत्
लाङ्ग्य m. n. लाङ्ग्या f.

अनीयर्
लाञ्जनीय m. n. लाञ्जनीया f.

लिडादेश पर
ललाञ्ज्वस् m. n. ललाञ्जुषी f.

लिडादेश आत्म
ललाञ्जान m. n. ललाञ्जाना f.

अव्यय

तुमुन्
लाञ्जितुम्

क्त्वा
लाञ्जित्वा

ल्यप्
॰लाज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria