तिङन्तावली लाञ्छ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलाञ्छति लाञ्छतः लाञ्छन्ति
मध्यमलाञ्छसि लाञ्छथः लाञ्छथ
उत्तमलाञ्छामि लाञ्छावः लाञ्छामः


कर्मणिएकद्विबहु
प्रथमलाञ्छ्यते लाञ्छ्येते लाञ्छ्यन्ते
मध्यमलाञ्छ्यसे लाञ्छ्येथे लाञ्छ्यध्वे
उत्तमलाञ्छ्ये लाञ्छ्यावहे लाञ्छ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलाञ्छत् अलाञ्छताम् अलाञ्छन्
मध्यमअलाञ्छः अलाञ्छतम् अलाञ्छत
उत्तमअलाञ्छम् अलाञ्छाव अलाञ्छाम


कर्मणिएकद्विबहु
प्रथमअलाञ्छ्यत अलाञ्छ्येताम् अलाञ्छ्यन्त
मध्यमअलाञ्छ्यथाः अलाञ्छ्येथाम् अलाञ्छ्यध्वम्
उत्तमअलाञ्छ्ये अलाञ्छ्यावहि अलाञ्छ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलाञ्छेत् लाञ्छेताम् लाञ्छेयुः
मध्यमलाञ्छेः लाञ्छेतम् लाञ्छेत
उत्तमलाञ्छेयम् लाञ्छेव लाञ्छेम


कर्मणिएकद्विबहु
प्रथमलाञ्छ्येत लाञ्छ्येयाताम् लाञ्छ्येरन्
मध्यमलाञ्छ्येथाः लाञ्छ्येयाथाम् लाञ्छ्येध्वम्
उत्तमलाञ्छ्येय लाञ्छ्येवहि लाञ्छ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलाञ्छतु लाञ्छताम् लाञ्छन्तु
मध्यमलाञ्छ लाञ्छतम् लाञ्छत
उत्तमलाञ्छानि लाञ्छाव लाञ्छाम


कर्मणिएकद्विबहु
प्रथमलाञ्छ्यताम् लाञ्छ्येताम् लाञ्छ्यन्ताम्
मध्यमलाञ्छ्यस्व लाञ्छ्येथाम् लाञ्छ्यध्वम्
उत्तमलाञ्छ्यै लाञ्छ्यावहै लाञ्छ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलाञ्छिष्यति लाञ्छिष्यतः लाञ्छिष्यन्ति
मध्यमलाञ्छिष्यसि लाञ्छिष्यथः लाञ्छिष्यथ
उत्तमलाञ्छिष्यामि लाञ्छिष्यावः लाञ्छिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलाञ्छिता लाञ्छितारौ लाञ्छितारः
मध्यमलाञ्छितासि लाञ्छितास्थः लाञ्छितास्थ
उत्तमलाञ्छितास्मि लाञ्छितास्वः लाञ्छितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाञ्छ ललाञ्छतुः ललाञ्छुः
मध्यमललाञ्छिथ ललाञ्छथुः ललाञ्छ
उत्तमललाञ्छ ललाञ्छिव ललाञ्छिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलाञ्छ्यात् लाञ्छ्यास्ताम् लाञ्छ्यासुः
मध्यमलाञ्छ्याः लाञ्छ्यास्तम् लाञ्छ्यास्त
उत्तमलाञ्छ्यासम् लाञ्छ्यास्व लाञ्छ्यास्म

कृदन्त

क्त
लाञ्छित m. n. लाञ्छिता f.

क्तवतु
लाञ्छितवत् m. n. लाञ्छितवती f.

शतृ
लाञ्छत् m. n. लाञ्छन्ती f.

शानच् कर्मणि
लाञ्छ्यमान m. n. लाञ्छ्यमाना f.

लुडादेश पर
लाञ्छिष्यत् m. n. लाञ्छिष्यन्ती f.

तव्य
लाञ्छितव्य m. n. लाञ्छितव्या f.

यत्
लाञ्छ्य m. n. लाञ्छ्या f.

अनीयर्
लाञ्छनीय m. n. लाञ्छनीया f.

लिडादेश पर
ललाञ्छ्वस् m. n. ललाञ्छुषी f.

अव्यय

तुमुन्
लाञ्छितुम्

क्त्वा
लाञ्छित्वा

ल्यप्
॰लाञ्छ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria