तिङन्तावली ला

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलाति लातः लान्ति
मध्यमलासि लाथः लाथ
उत्तमलामि लावः लामः


कर्मणिएकद्विबहु
प्रथमलायते लायेते लायन्ते
मध्यमलायसे लायेथे लायध्वे
उत्तमलाये लायावहे लायामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलात् अलाताम् अलुः अलान्
मध्यमअलाः अलातम् अलात
उत्तमअलाम् अलाव अलाम


कर्मणिएकद्विबहु
प्रथमअलायत अलायेताम् अलायन्त
मध्यमअलायथाः अलायेथाम् अलायध्वम्
उत्तमअलाये अलायावहि अलायामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलायात् लायाताम् लायुः
मध्यमलायाः लायातम् लायात
उत्तमलायाम् लायाव लायाम


कर्मणिएकद्विबहु
प्रथमलायेत लायेयाताम् लायेरन्
मध्यमलायेथाः लायेयाथाम् लायेध्वम्
उत्तमलायेय लायेवहि लायेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलातु लाताम् लान्तु
मध्यमलाहि लातम् लात
उत्तमलानि लाव लाम


कर्मणिएकद्विबहु
प्रथमलायताम् लायेताम् लायन्ताम्
मध्यमलायस्व लायेथाम् लायध्वम्
उत्तमलायै लायावहै लायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलास्यति लास्यतः लास्यन्ति
मध्यमलास्यसि लास्यथः लास्यथ
उत्तमलास्यामि लास्यावः लास्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलाता लातारौ लातारः
मध्यमलातासि लातास्थः लातास्थ
उत्तमलातास्मि लातास्वः लातास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललौ ललतुः ललुः
मध्यमललिथ ललाथ ललथुः लल
उत्तमललौ ललिव ललिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअलासीत् अलासिष्टाम् अलासिषुः
मध्यमअलासीः अलासिष्टम् अलासिष्ट
उत्तमअलासिषम् अलासिष्व अलासिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलायात् लायास्ताम् लायासुः
मध्यमलायाः लायास्तम् लायास्त
उत्तमलायासम् लायास्व लायास्म

कृदन्त

क्त
लात m. n. लाता f.

क्तवतु
लातवत् m. n. लातवती f.

शतृ
लात् m. n. लाती f.

शानच् कर्मणि
लायमान m. n. लायमाना f.

लुडादेश पर
लास्यत् m. n. लास्यन्ती f.

तव्य
लातव्य m. n. लातव्या f.

यत्
लेय m. n. लेया f.

अनीयर्
लानीय m. n. लानीया f.

लिडादेश पर
ललिवस् m. n. ललुषी f.

अव्यय

तुमुन्
लातुम्

क्त्वा
लात्वा

ल्यप्
॰लाय

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria