तिङन्तावली लष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलषति लषतः लषन्ति
मध्यमलषसि लषथः लषथ
उत्तमलषामि लषावः लषामः


आत्मनेपदेएकद्विबहु
प्रथमलषते लषेते लषन्ते
मध्यमलषसे लषेथे लषध्वे
उत्तमलषे लषावहे लषामहे


कर्मणिएकद्विबहु
प्रथमलष्यते लष्येते लष्यन्ते
मध्यमलष्यसे लष्येथे लष्यध्वे
उत्तमलष्ये लष्यावहे लष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलषत् अलषताम् अलषन्
मध्यमअलषः अलषतम् अलषत
उत्तमअलषम् अलषाव अलषाम


आत्मनेपदेएकद्विबहु
प्रथमअलषत अलषेताम् अलषन्त
मध्यमअलषथाः अलषेथाम् अलषध्वम्
उत्तमअलषे अलषावहि अलषामहि


कर्मणिएकद्विबहु
प्रथमअलष्यत अलष्येताम् अलष्यन्त
मध्यमअलष्यथाः अलष्येथाम् अलष्यध्वम्
उत्तमअलष्ये अलष्यावहि अलष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलषेत् लषेताम् लषेयुः
मध्यमलषेः लषेतम् लषेत
उत्तमलषेयम् लषेव लषेम


आत्मनेपदेएकद्विबहु
प्रथमलषेत लषेयाताम् लषेरन्
मध्यमलषेथाः लषेयाथाम् लषेध्वम्
उत्तमलषेय लषेवहि लषेमहि


कर्मणिएकद्विबहु
प्रथमलष्येत लष्येयाताम् लष्येरन्
मध्यमलष्येथाः लष्येयाथाम् लष्येध्वम्
उत्तमलष्येय लष्येवहि लष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलषतु लषताम् लषन्तु
मध्यमलष लषतम् लषत
उत्तमलषाणि लषाव लषाम


आत्मनेपदेएकद्विबहु
प्रथमलषताम् लषेताम् लषन्ताम्
मध्यमलषस्व लषेथाम् लषध्वम्
उत्तमलषै लषावहै लषामहै


कर्मणिएकद्विबहु
प्रथमलष्यताम् लष्येताम् लष्यन्ताम्
मध्यमलष्यस्व लष्येथाम् लष्यध्वम्
उत्तमलष्यै लष्यावहै लष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलषिष्यति लषिष्यतः लषिष्यन्ति
मध्यमलषिष्यसि लषिष्यथः लषिष्यथ
उत्तमलषिष्यामि लषिष्यावः लषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलषिष्यते लषिष्येते लषिष्यन्ते
मध्यमलषिष्यसे लषिष्येथे लषिष्यध्वे
उत्तमलषिष्ये लषिष्यावहे लषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलषिता लषितारौ लषितारः
मध्यमलषितासि लषितास्थः लषितास्थ
उत्तमलषितास्मि लषितास्वः लषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाष लेषतुः लेषुः
मध्यमलेषिथ ललष्ठ लेषथुः लेष
उत्तमललाष ललष लेषिव लेषिम


आत्मनेपदेएकद्विबहु
प्रथमलेषे लेषाते लेषिरे
मध्यमलेषिषे लेषाथे लेषिध्वे
उत्तमलेषे लेषिवहे लेषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलष्यात् लष्यास्ताम् लष्यासुः
मध्यमलष्याः लष्यास्तम् लष्यास्त
उत्तमलष्यासम् लष्यास्व लष्यास्म

कृदन्त

क्त
लषित m. n. लषिता f.

क्तवतु
लषितवत् m. n. लषितवती f.

शतृ
लषत् m. n. लषन्ती f.

शानच्
लषमाण m. n. लषमाणा f.

शानच् कर्मणि
लष्यमाण m. n. लष्यमाणा f.

लुडादेश पर
लषिष्यत् m. n. लषिष्यन्ती f.

लुडादेश आत्म
लषिष्यमाण m. n. लषिष्यमाणा f.

तव्य
लषितव्य m. n. लषितव्या f.

यत्
लाष्य m. n. लाष्या f.

अनीयर्
लषणीय m. n. लषणीया f.

लिडादेश पर
लेषिवस् m. n. लेषुषी f.

लिडादेश आत्म
लेषाण m. n. लेषाणा f.

अव्यय

तुमुन्
लषितुम्

क्त्वा
लषित्वा

ल्यप्
॰लष्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमलाषयति लाषयतः लाषयन्ति
मध्यमलाषयसि लाषयथः लाषयथ
उत्तमलाषयामि लाषयावः लाषयामः


आत्मनेपदेएकद्विबहु
प्रथमलाषयते लाषयेते लाषयन्ते
मध्यमलाषयसे लाषयेथे लाषयध्वे
उत्तमलाषये लाषयावहे लाषयामहे


कर्मणिएकद्विबहु
प्रथमलाष्यते लाष्येते लाष्यन्ते
मध्यमलाष्यसे लाष्येथे लाष्यध्वे
उत्तमलाष्ये लाष्यावहे लाष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलाषयत् अलाषयताम् अलाषयन्
मध्यमअलाषयः अलाषयतम् अलाषयत
उत्तमअलाषयम् अलाषयाव अलाषयाम


आत्मनेपदेएकद्विबहु
प्रथमअलाषयत अलाषयेताम् अलाषयन्त
मध्यमअलाषयथाः अलाषयेथाम् अलाषयध्वम्
उत्तमअलाषये अलाषयावहि अलाषयामहि


कर्मणिएकद्विबहु
प्रथमअलाष्यत अलाष्येताम् अलाष्यन्त
मध्यमअलाष्यथाः अलाष्येथाम् अलाष्यध्वम्
उत्तमअलाष्ये अलाष्यावहि अलाष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलाषयेत् लाषयेताम् लाषयेयुः
मध्यमलाषयेः लाषयेतम् लाषयेत
उत्तमलाषयेयम् लाषयेव लाषयेम


आत्मनेपदेएकद्विबहु
प्रथमलाषयेत लाषयेयाताम् लाषयेरन्
मध्यमलाषयेथाः लाषयेयाथाम् लाषयेध्वम्
उत्तमलाषयेय लाषयेवहि लाषयेमहि


कर्मणिएकद्विबहु
प्रथमलाष्येत लाष्येयाताम् लाष्येरन्
मध्यमलाष्येथाः लाष्येयाथाम् लाष्येध्वम्
उत्तमलाष्येय लाष्येवहि लाष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलाषयतु लाषयताम् लाषयन्तु
मध्यमलाषय लाषयतम् लाषयत
उत्तमलाषयाणि लाषयाव लाषयाम


आत्मनेपदेएकद्विबहु
प्रथमलाषयताम् लाषयेताम् लाषयन्ताम्
मध्यमलाषयस्व लाषयेथाम् लाषयध्वम्
उत्तमलाषयै लाषयावहै लाषयामहै


कर्मणिएकद्विबहु
प्रथमलाष्यताम् लाष्येताम् लाष्यन्ताम्
मध्यमलाष्यस्व लाष्येथाम् लाष्यध्वम्
उत्तमलाष्यै लाष्यावहै लाष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलाषयिष्यति लाषयिष्यतः लाषयिष्यन्ति
मध्यमलाषयिष्यसि लाषयिष्यथः लाषयिष्यथ
उत्तमलाषयिष्यामि लाषयिष्यावः लाषयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलाषयिष्यते लाषयिष्येते लाषयिष्यन्ते
मध्यमलाषयिष्यसे लाषयिष्येथे लाषयिष्यध्वे
उत्तमलाषयिष्ये लाषयिष्यावहे लाषयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलाषयिता लाषयितारौ लाषयितारः
मध्यमलाषयितासि लाषयितास्थः लाषयितास्थ
उत्तमलाषयितास्मि लाषयितास्वः लाषयितास्मः

कृदन्त

क्त
लाषित m. n. लाषिता f.

क्तवतु
लाषितवत् m. n. लाषितवती f.

शतृ
लाषयत् m. n. लाषयन्ती f.

शानच्
लाषयमाण m. n. लाषयमाणा f.

शानच् कर्मणि
लाष्यमाण m. n. लाष्यमाणा f.

लुडादेश पर
लाषयिष्यत् m. n. लाषयिष्यन्ती f.

लुडादेश आत्म
लाषयिष्यमाण m. n. लाषयिष्यमाणा f.

यत्
लाष्य m. n. लाष्या f.

अनीयर्
लाषणीय m. n. लाषणीया f.

तव्य
लाषयितव्य m. n. लाषयितव्या f.

अव्यय

तुमुन्
लाषयितुम्

क्त्वा
लाषयित्वा

ल्यप्
॰लाष्य

लिट्
लाषयाम्

यङ्

लट्

आत्मनेपदेएकद्विबहु
प्रथमलालष्यते लालष्येते लालष्यन्ते
मध्यमलालष्यसे लालष्येथे लालष्यध्वे
उत्तमलालष्ये लालष्यावहे लालष्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअलालष्यत अलालष्येताम् अलालष्यन्त
मध्यमअलालष्यथाः अलालष्येथाम् अलालष्यध्वम्
उत्तमअलालष्ये अलालष्यावहि अलालष्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमलालष्येत लालष्येयाताम् लालष्येरन्
मध्यमलालष्येथाः लालष्येयाथाम् लालष्येध्वम्
उत्तमलालष्येय लालष्येवहि लालष्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमलालष्यताम् लालष्येताम् लालष्यन्ताम्
मध्यमलालष्यस्व लालष्येथाम् लालष्यध्वम्
उत्तमलालष्यै लालष्यावहै लालष्यामहै

कृदन्त

शानच्
लालष्यमाण m. n. लालष्यमाणा f.

अव्यय

लिट्
लालष्याम्

सन्

लट्

परस्मैपदेएकद्विबहु
प्रथमलिलषिषति लिलषिषतः लिलषिषन्ति
मध्यमलिलषिषसि लिलषिषथः लिलषिषथ
उत्तमलिलषिषामि लिलषिषावः लिलषिषामः


कर्मणिएकद्विबहु
प्रथमलिलषिष्यते लिलषिष्येते लिलषिष्यन्ते
मध्यमलिलषिष्यसे लिलषिष्येथे लिलषिष्यध्वे
उत्तमलिलषिष्ये लिलषिष्यावहे लिलषिष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलिलषिषत् अलिलषिषताम् अलिलषिषन्
मध्यमअलिलषिषः अलिलषिषतम् अलिलषिषत
उत्तमअलिलषिषम् अलिलषिषाव अलिलषिषाम


कर्मणिएकद्विबहु
प्रथमअलिलषिष्यत अलिलषिष्येताम् अलिलषिष्यन्त
मध्यमअलिलषिष्यथाः अलिलषिष्येथाम् अलिलषिष्यध्वम्
उत्तमअलिलषिष्ये अलिलषिष्यावहि अलिलषिष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलिलषिषेत् लिलषिषेताम् लिलषिषेयुः
मध्यमलिलषिषेः लिलषिषेतम् लिलषिषेत
उत्तमलिलषिषेयम् लिलषिषेव लिलषिषेम


कर्मणिएकद्विबहु
प्रथमलिलषिष्येत लिलषिष्येयाताम् लिलषिष्येरन्
मध्यमलिलषिष्येथाः लिलषिष्येयाथाम् लिलषिष्येध्वम्
उत्तमलिलषिष्येय लिलषिष्येवहि लिलषिष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलिलषिषतु लिलषिषताम् लिलषिषन्तु
मध्यमलिलषिष लिलषिषतम् लिलषिषत
उत्तमलिलषिषाणि लिलषिषाव लिलषिषाम


कर्मणिएकद्विबहु
प्रथमलिलषिष्यताम् लिलषिष्येताम् लिलषिष्यन्ताम्
मध्यमलिलषिष्यस्व लिलषिष्येथाम् लिलषिष्यध्वम्
उत्तमलिलषिष्यै लिलषिष्यावहै लिलषिष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलिलषिष्यति लिलषिष्यतः लिलषिष्यन्ति
मध्यमलिलषिष्यसि लिलषिष्यथः लिलषिष्यथ
उत्तमलिलषिष्यामि लिलषिष्यावः लिलषिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमलिलषिषिता लिलषिषितारौ लिलषिषितारः
मध्यमलिलषिषितासि लिलषिषितास्थः लिलषिषितास्थ
उत्तमलिलषिषितास्मि लिलषिषितास्वः लिलषिषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमलिलिलषिष लिलिलषिषतुः लिलिलषिषुः
मध्यमलिलिलषिषिथ लिलिलषिषथुः लिलिलषिष
उत्तमलिलिलषिष लिलिलषिषिव लिलिलषिषिम

कृदन्त

क्त
लिलषिषित m. n. लिलषिषिता f.

क्तवतु
लिलषिषितवत् m. n. लिलषिषितवती f.

शतृ
लिलषिषत् m. n. लिलषिषन्ती f.

शानच् कर्मणि
लिलषिष्यमाण m. n. लिलषिष्यमाणा f.

लुडादेश पर
लिलषिष्यत् m. n. लिलषिष्यन्ती f.

अनीयर्
लिलषिषणीय m. n. लिलषिषणीया f.

यत्
लिलषिष्य m. n. लिलषिष्या f.

तव्य
लिलषिषितव्य m. n. लिलषिषितव्या f.

लिडादेश पर
लिलिलषिष्वस् m. n. लिलिलषिषुषी f.

अव्यय

तुमुन्
लिलषिषितुम्

क्त्वा
लिलषिषित्वा

ल्यप्
॰लिलषिष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria