तिङन्तावली ?लण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलण्डयति लण्डयतः लण्डयन्ति
मध्यमलण्डयसि लण्डयथः लण्डयथ
उत्तमलण्डयामि लण्डयावः लण्डयामः


आत्मनेपदेएकद्विबहु
प्रथमलण्डयते लण्डयेते लण्डयन्ते
मध्यमलण्डयसे लण्डयेथे लण्डयध्वे
उत्तमलण्डये लण्डयावहे लण्डयामहे


कर्मणिएकद्विबहु
प्रथमलण्ड्यते लण्ड्येते लण्ड्यन्ते
मध्यमलण्ड्यसे लण्ड्येथे लण्ड्यध्वे
उत्तमलण्ड्ये लण्ड्यावहे लण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलण्डयत् अलण्डयताम् अलण्डयन्
मध्यमअलण्डयः अलण्डयतम् अलण्डयत
उत्तमअलण्डयम् अलण्डयाव अलण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमअलण्डयत अलण्डयेताम् अलण्डयन्त
मध्यमअलण्डयथाः अलण्डयेथाम् अलण्डयध्वम्
उत्तमअलण्डये अलण्डयावहि अलण्डयामहि


कर्मणिएकद्विबहु
प्रथमअलण्ड्यत अलण्ड्येताम् अलण्ड्यन्त
मध्यमअलण्ड्यथाः अलण्ड्येथाम् अलण्ड्यध्वम्
उत्तमअलण्ड्ये अलण्ड्यावहि अलण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलण्डयेत् लण्डयेताम् लण्डयेयुः
मध्यमलण्डयेः लण्डयेतम् लण्डयेत
उत्तमलण्डयेयम् लण्डयेव लण्डयेम


आत्मनेपदेएकद्विबहु
प्रथमलण्डयेत लण्डयेयाताम् लण्डयेरन्
मध्यमलण्डयेथाः लण्डयेयाथाम् लण्डयेध्वम्
उत्तमलण्डयेय लण्डयेवहि लण्डयेमहि


कर्मणिएकद्विबहु
प्रथमलण्ड्येत लण्ड्येयाताम् लण्ड्येरन्
मध्यमलण्ड्येथाः लण्ड्येयाथाम् लण्ड्येध्वम्
उत्तमलण्ड्येय लण्ड्येवहि लण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलण्डयतु लण्डयताम् लण्डयन्तु
मध्यमलण्डय लण्डयतम् लण्डयत
उत्तमलण्डयानि लण्डयाव लण्डयाम


आत्मनेपदेएकद्विबहु
प्रथमलण्डयताम् लण्डयेताम् लण्डयन्ताम्
मध्यमलण्डयस्व लण्डयेथाम् लण्डयध्वम्
उत्तमलण्डयै लण्डयावहै लण्डयामहै


कर्मणिएकद्विबहु
प्रथमलण्ड्यताम् लण्ड्येताम् लण्ड्यन्ताम्
मध्यमलण्ड्यस्व लण्ड्येथाम् लण्ड्यध्वम्
उत्तमलण्ड्यै लण्ड्यावहै लण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलण्डयिष्यति लण्डयिष्यतः लण्डयिष्यन्ति
मध्यमलण्डयिष्यसि लण्डयिष्यथः लण्डयिष्यथ
उत्तमलण्डयिष्यामि लण्डयिष्यावः लण्डयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलण्डयिष्यते लण्डयिष्येते लण्डयिष्यन्ते
मध्यमलण्डयिष्यसे लण्डयिष्येथे लण्डयिष्यध्वे
उत्तमलण्डयिष्ये लण्डयिष्यावहे लण्डयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलण्डयिता लण्डयितारौ लण्डयितारः
मध्यमलण्डयितासि लण्डयितास्थः लण्डयितास्थ
उत्तमलण्डयितास्मि लण्डयितास्वः लण्डयितास्मः

कृदन्त

क्त
लण्डित m. n. लण्डिता f.

क्तवतु
लण्डितवत् m. n. लण्डितवती f.

शतृ
लण्डयत् m. n. लण्डयन्ती f.

शानच्
लण्डयमान m. n. लण्डयमाना f.

शानच् कर्मणि
लण्ड्यमान m. n. लण्ड्यमाना f.

लुडादेश पर
लण्डयिष्यत् m. n. लण्डयिष्यन्ती f.

लुडादेश आत्म
लण्डयिष्यमाण m. n. लण्डयिष्यमाणा f.

तव्य
लण्डयितव्य m. n. लण्डयितव्या f.

यत्
लण्ड्य m. n. लण्ड्या f.

अनीयर्
लण्डनीय m. n. लण्डनीया f.

अव्यय

तुमुन्
लण्डयितुम्

क्त्वा
लण्डयित्वा

ल्यप्
॰लण्ड्य

लिट्
लण्डयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria