तिङन्तावली ?लड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमलडति लडतः लडन्ति
मध्यमलडसि लडथः लडथ
उत्तमलडामि लडावः लडामः


आत्मनेपदेएकद्विबहु
प्रथमलडते लडेते लडन्ते
मध्यमलडसे लडेथे लडध्वे
उत्तमलडे लडावहे लडामहे


कर्मणिएकद्विबहु
प्रथमलड्यते लड्येते लड्यन्ते
मध्यमलड्यसे लड्येथे लड्यध्वे
उत्तमलड्ये लड्यावहे लड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअलडत् अलडताम् अलडन्
मध्यमअलडः अलडतम् अलडत
उत्तमअलडम् अलडाव अलडाम


आत्मनेपदेएकद्विबहु
प्रथमअलडत अलडेताम् अलडन्त
मध्यमअलडथाः अलडेथाम् अलडध्वम्
उत्तमअलडे अलडावहि अलडामहि


कर्मणिएकद्विबहु
प्रथमअलड्यत अलड्येताम् अलड्यन्त
मध्यमअलड्यथाः अलड्येथाम् अलड्यध्वम्
उत्तमअलड्ये अलड्यावहि अलड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमलडेत् लडेताम् लडेयुः
मध्यमलडेः लडेतम् लडेत
उत्तमलडेयम् लडेव लडेम


आत्मनेपदेएकद्विबहु
प्रथमलडेत लडेयाताम् लडेरन्
मध्यमलडेथाः लडेयाथाम् लडेध्वम्
उत्तमलडेय लडेवहि लडेमहि


कर्मणिएकद्विबहु
प्रथमलड्येत लड्येयाताम् लड्येरन्
मध्यमलड्येथाः लड्येयाथाम् लड्येध्वम्
उत्तमलड्येय लड्येवहि लड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमलडतु लडताम् लडन्तु
मध्यमलड लडतम् लडत
उत्तमलडानि लडाव लडाम


आत्मनेपदेएकद्विबहु
प्रथमलडताम् लडेताम् लडन्ताम्
मध्यमलडस्व लडेथाम् लडध्वम्
उत्तमलडै लडावहै लडामहै


कर्मणिएकद्विबहु
प्रथमलड्यताम् लड्येताम् लड्यन्ताम्
मध्यमलड्यस्व लड्येथाम् लड्यध्वम्
उत्तमलड्यै लड्यावहै लड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमलडिष्यति लडिष्यतः लडिष्यन्ति
मध्यमलडिष्यसि लडिष्यथः लडिष्यथ
उत्तमलडिष्यामि लडिष्यावः लडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमलडिष्यते लडिष्येते लडिष्यन्ते
मध्यमलडिष्यसे लडिष्येथे लडिष्यध्वे
उत्तमलडिष्ये लडिष्यावहे लडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमलडिता लडितारौ लडितारः
मध्यमलडितासि लडितास्थः लडितास्थ
उत्तमलडितास्मि लडितास्वः लडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमललाड लेडतुः लेडुः
मध्यमलेडिथ ललट्ठ लेडथुः लेड
उत्तमललाड ललड लेडिव लेडिम


आत्मनेपदेएकद्विबहु
प्रथमलेडे लेडाते लेडिरे
मध्यमलेडिषे लेडाथे लेडिध्वे
उत्तमलेडे लेडिवहे लेडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमलड्यात् लड्यास्ताम् लड्यासुः
मध्यमलड्याः लड्यास्तम् लड्यास्त
उत्तमलड्यासम् लड्यास्व लड्यास्म

कृदन्त

क्त
लट्ट m. n. लट्टा f.

क्तवतु
लट्टवत् m. n. लट्टवती f.

शतृ
लडत् m. n. लडन्ती f.

शानच्
लडमान m. n. लडमाना f.

शानच् कर्मणि
लड्यमान m. n. लड्यमाना f.

लुडादेश पर
लडिष्यत् m. n. लडिष्यन्ती f.

लुडादेश आत्म
लडिष्यमाण m. n. लडिष्यमाणा f.

तव्य
लडितव्य m. n. लडितव्या f.

यत्
लाड्य m. n. लाड्या f.

अनीयर्
लडनीय m. n. लडनीया f.

लिडादेश पर
लेडिवस् m. n. लेडुषी f.

लिडादेश आत्म
लेडान m. n. लेडाना f.

अव्यय

तुमुन्
लडितुम्

क्त्वा
लट्ट्वा

ल्यप्
॰लड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria