तिङन्तावली
कुप्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुप्यति
कुप्यतः
कुप्यन्ति
मध्यम
कुप्यसि
कुप्यथः
कुप्यथ
उत्तम
कुप्यामि
कुप्यावः
कुप्यामः
कर्मणि
एक
द्वि
बहु
प्रथम
कुप्यते
कुप्येते
कुप्यन्ते
मध्यम
कुप्यसे
कुप्येथे
कुप्यध्वे
उत्तम
कुप्ये
कुप्यावहे
कुप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुप्यत्
अकुप्यताम्
अकुप्यन्
मध्यम
अकुप्यः
अकुप्यतम्
अकुप्यत
उत्तम
अकुप्यम्
अकुप्याव
अकुप्याम
कर्मणि
एक
द्वि
बहु
प्रथम
अकुप्यत
अकुप्येताम्
अकुप्यन्त
मध्यम
अकुप्यथाः
अकुप्येथाम्
अकुप्यध्वम्
उत्तम
अकुप्ये
अकुप्यावहि
अकुप्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुप्येत्
कुप्येताम्
कुप्येयुः
मध्यम
कुप्येः
कुप्येतम्
कुप्येत
उत्तम
कुप्येयम्
कुप्येव
कुप्येम
कर्मणि
एक
द्वि
बहु
प्रथम
कुप्येत
कुप्येयाताम्
कुप्येरन्
मध्यम
कुप्येथाः
कुप्येयाथाम्
कुप्येध्वम्
उत्तम
कुप्येय
कुप्येवहि
कुप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुप्यतु
कुप्यताम्
कुप्यन्तु
मध्यम
कुप्य
कुप्यतम्
कुप्यत
उत्तम
कुप्यानि
कुप्याव
कुप्याम
कर्मणि
एक
द्वि
बहु
प्रथम
कुप्यताम्
कुप्येताम्
कुप्यन्ताम्
मध्यम
कुप्यस्व
कुप्येथाम्
कुप्यध्वम्
उत्तम
कुप्यै
कुप्यावहै
कुप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोपिष्यति
कोपिष्यतः
कोपिष्यन्ति
मध्यम
कोपिष्यसि
कोपिष्यथः
कोपिष्यथ
उत्तम
कोपिष्यामि
कोपिष्यावः
कोपिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोपिता
कोपितारौ
कोपितारः
मध्यम
कोपितासि
कोपितास्थः
कोपितास्थ
उत्तम
कोपितास्मि
कोपितास्वः
कोपितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चुकोप
चुकुपतुः
चुकुपुः
मध्यम
चुकोपिथ
चुकुपथुः
चुकुप
उत्तम
चुकोप
चुकुपिव
चुकुपिम
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुप्यात्
कुप्यास्ताम्
कुप्यासुः
मध्यम
कुप्याः
कुप्यास्तम्
कुप्यास्त
उत्तम
कुप्यासम्
कुप्यास्व
कुप्यास्म
कृदन्त
क्त
कुपित
m.
n.
कुपिता
f.
क्तवतु
कुपितवत्
m.
n.
कुपितवती
f.
शतृ
कुप्यत्
m.
n.
कुप्यन्ती
f.
शानच् कर्मणि
कुप्यमान
m.
n.
कुप्यमाना
f.
लुडादेश पर
कोपिष्यत्
m.
n.
कोपिष्यन्ती
f.
तव्य
कोपितव्य
m.
n.
कोपितव्या
f.
यत्
कोप्य
m.
n.
कोप्या
f.
अनीयर्
कोपनीय
m.
n.
कोपनीया
f.
यत्
कुप्य
m.
n.
कुप्या
f.
लिडादेश पर
चुकुप्वस्
m.
n.
चुकुपुषी
f.
अव्यय
तुमुन्
कोपितुम्
क्त्वा
कोपित्वा
क्त्वा
कुपित्वा
ल्यप्
॰कुप्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोपयति
कोपयतः
कोपयन्ति
मध्यम
कोपयसि
कोपयथः
कोपयथ
उत्तम
कोपयामि
कोपयावः
कोपयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोपयते
कोपयेते
कोपयन्ते
मध्यम
कोपयसे
कोपयेथे
कोपयध्वे
उत्तम
कोपये
कोपयावहे
कोपयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कोप्यते
कोप्येते
कोप्यन्ते
मध्यम
कोप्यसे
कोप्येथे
कोप्यध्वे
उत्तम
कोप्ये
कोप्यावहे
कोप्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकोपयत्
अकोपयताम्
अकोपयन्
मध्यम
अकोपयः
अकोपयतम्
अकोपयत
उत्तम
अकोपयम्
अकोपयाव
अकोपयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकोपयत
अकोपयेताम्
अकोपयन्त
मध्यम
अकोपयथाः
अकोपयेथाम्
अकोपयध्वम्
उत्तम
अकोपये
अकोपयावहि
अकोपयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकोप्यत
अकोप्येताम्
अकोप्यन्त
मध्यम
अकोप्यथाः
अकोप्येथाम्
अकोप्यध्वम्
उत्तम
अकोप्ये
अकोप्यावहि
अकोप्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोपयेत्
कोपयेताम्
कोपयेयुः
मध्यम
कोपयेः
कोपयेतम्
कोपयेत
उत्तम
कोपयेयम्
कोपयेव
कोपयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोपयेत
कोपयेयाताम्
कोपयेरन्
मध्यम
कोपयेथाः
कोपयेयाथाम्
कोपयेध्वम्
उत्तम
कोपयेय
कोपयेवहि
कोपयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कोप्येत
कोप्येयाताम्
कोप्येरन्
मध्यम
कोप्येथाः
कोप्येयाथाम्
कोप्येध्वम्
उत्तम
कोप्येय
कोप्येवहि
कोप्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोपयतु
कोपयताम्
कोपयन्तु
मध्यम
कोपय
कोपयतम्
कोपयत
उत्तम
कोपयानि
कोपयाव
कोपयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोपयताम्
कोपयेताम्
कोपयन्ताम्
मध्यम
कोपयस्व
कोपयेथाम्
कोपयध्वम्
उत्तम
कोपयै
कोपयावहै
कोपयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कोप्यताम्
कोप्येताम्
कोप्यन्ताम्
मध्यम
कोप्यस्व
कोप्येथाम्
कोप्यध्वम्
उत्तम
कोप्यै
कोप्यावहै
कोप्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोपयिष्यति
कोपयिष्यतः
कोपयिष्यन्ति
मध्यम
कोपयिष्यसि
कोपयिष्यथः
कोपयिष्यथ
उत्तम
कोपयिष्यामि
कोपयिष्यावः
कोपयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोपयिष्यते
कोपयिष्येते
कोपयिष्यन्ते
मध्यम
कोपयिष्यसे
कोपयिष्येथे
कोपयिष्यध्वे
उत्तम
कोपयिष्ये
कोपयिष्यावहे
कोपयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोपयिता
कोपयितारौ
कोपयितारः
मध्यम
कोपयितासि
कोपयितास्थः
कोपयितास्थ
उत्तम
कोपयितास्मि
कोपयितास्वः
कोपयितास्मः
कृदन्त
क्त
कोपित
m.
n.
कोपिता
f.
क्तवतु
कोपितवत्
m.
n.
कोपितवती
f.
शतृ
कोपयत्
m.
n.
कोपयन्ती
f.
शानच्
कोपयमान
m.
n.
कोपयमाना
f.
शानच् कर्मणि
कोप्यमान
m.
n.
कोप्यमाना
f.
लुडादेश पर
कोपयिष्यत्
m.
n.
कोपयिष्यन्ती
f.
लुडादेश आत्म
कोपयिष्यमाण
m.
n.
कोपयिष्यमाणा
f.
यत्
कोप्य
m.
n.
कोप्या
f.
अनीयर्
कोपनीय
m.
n.
कोपनीया
f.
तव्य
कोपयितव्य
m.
n.
कोपयितव्या
f.
अव्यय
तुमुन्
कोपयितुम्
क्त्वा
कोपयित्वा
ल्यप्
॰कोप्य
लिट्
कोपयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023