Conjugation tables of kunth

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkunthāmi kunthāvaḥ kunthāmaḥ
Secondkunthasi kunthathaḥ kunthatha
Thirdkunthati kunthataḥ kunthanti


PassiveSingularDualPlural
Firstkunthye kunthyāvahe kunthyāmahe
Secondkunthyase kunthyethe kunthyadhve
Thirdkunthyate kunthyete kunthyante


Imperfect

ActiveSingularDualPlural
Firstakuntham akunthāva akunthāma
Secondakunthaḥ akunthatam akunthata
Thirdakunthat akunthatām akunthan


PassiveSingularDualPlural
Firstakunthye akunthyāvahi akunthyāmahi
Secondakunthyathāḥ akunthyethām akunthyadhvam
Thirdakunthyata akunthyetām akunthyanta


Optative

ActiveSingularDualPlural
Firstkuntheyam kuntheva kunthema
Secondkuntheḥ kunthetam kuntheta
Thirdkunthet kunthetām kuntheyuḥ


PassiveSingularDualPlural
Firstkunthyeya kunthyevahi kunthyemahi
Secondkunthyethāḥ kunthyeyāthām kunthyedhvam
Thirdkunthyeta kunthyeyātām kunthyeran


Imperative

ActiveSingularDualPlural
Firstkunthāni kunthāva kunthāma
Secondkuntha kunthatam kunthata
Thirdkunthatu kunthatām kunthantu


PassiveSingularDualPlural
Firstkunthyai kunthyāvahai kunthyāmahai
Secondkunthyasva kunthyethām kunthyadhvam
Thirdkunthyatām kunthyetām kunthyantām


Future

ActiveSingularDualPlural
Firstkunthiṣyāmi kunthiṣyāvaḥ kunthiṣyāmaḥ
Secondkunthiṣyasi kunthiṣyathaḥ kunthiṣyatha
Thirdkunthiṣyati kunthiṣyataḥ kunthiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkunthitāsmi kunthitāsvaḥ kunthitāsmaḥ
Secondkunthitāsi kunthitāsthaḥ kunthitāstha
Thirdkunthitā kunthitārau kunthitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukuntha cukunthiva cukunthima
Secondcukunthitha cukunthathuḥ cukuntha
Thirdcukuntha cukunthatuḥ cukunthuḥ


Benedictive

ActiveSingularDualPlural
Firstkunthyāsam kunthyāsva kunthyāsma
Secondkunthyāḥ kunthyāstam kunthyāsta
Thirdkunthyāt kunthyāstām kunthyāsuḥ

Participles

Past Passive Participle
kunthita m. n. kunthitā f.

Past Active Participle
kunthitavat m. n. kunthitavatī f.

Present Active Participle
kunthat m. n. kunthantī f.

Present Passive Participle
kunthyamāna m. n. kunthyamānā f.

Future Active Participle
kunthiṣyat m. n. kunthiṣyantī f.

Future Passive Participle
kunthitavya m. n. kunthitavyā f.

Future Passive Participle
kunthya m. n. kunthyā f.

Future Passive Participle
kunthanīya m. n. kunthanīyā f.

Perfect Active Participle
cukunthvas m. n. cukunthuṣī f.

Indeclinable forms

Infinitive
kunthitum

Absolutive
kunthitvā

Absolutive
-kunthya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria