तिङन्तावली ?कुक्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोकति
कोकतः
कोकन्ति
मध्यम
कोकसि
कोकथः
कोकथ
उत्तम
कोकामि
कोकावः
कोकामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोकते
कोकेते
कोकन्ते
मध्यम
कोकसे
कोकेथे
कोकध्वे
उत्तम
कोके
कोकावहे
कोकामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कुक्यते
कुक्येते
कुक्यन्ते
मध्यम
कुक्यसे
कुक्येथे
कुक्यध्वे
उत्तम
कुक्ये
कुक्यावहे
कुक्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकोकत्
अकोकताम्
अकोकन्
मध्यम
अकोकः
अकोकतम्
अकोकत
उत्तम
अकोकम्
अकोकाव
अकोकाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकोकत
अकोकेताम्
अकोकन्त
मध्यम
अकोकथाः
अकोकेथाम्
अकोकध्वम्
उत्तम
अकोके
अकोकावहि
अकोकामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकुक्यत
अकुक्येताम्
अकुक्यन्त
मध्यम
अकुक्यथाः
अकुक्येथाम्
अकुक्यध्वम्
उत्तम
अकुक्ये
अकुक्यावहि
अकुक्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोकेत्
कोकेताम्
कोकेयुः
मध्यम
कोकेः
कोकेतम्
कोकेत
उत्तम
कोकेयम्
कोकेव
कोकेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोकेत
कोकेयाताम्
कोकेरन्
मध्यम
कोकेथाः
कोकेयाथाम्
कोकेध्वम्
उत्तम
कोकेय
कोकेवहि
कोकेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कुक्येत
कुक्येयाताम्
कुक्येरन्
मध्यम
कुक्येथाः
कुक्येयाथाम्
कुक्येध्वम्
उत्तम
कुक्येय
कुक्येवहि
कुक्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोकतु
कोकताम्
कोकन्तु
मध्यम
कोक
कोकतम्
कोकत
उत्तम
कोकानि
कोकाव
कोकाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोकताम्
कोकेताम्
कोकन्ताम्
मध्यम
कोकस्व
कोकेथाम्
कोकध्वम्
उत्तम
कोकै
कोकावहै
कोकामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कुक्यताम्
कुक्येताम्
कुक्यन्ताम्
मध्यम
कुक्यस्व
कुक्येथाम्
कुक्यध्वम्
उत्तम
कुक्यै
कुक्यावहै
कुक्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोकिष्यति
कोकिष्यतः
कोकिष्यन्ति
मध्यम
कोकिष्यसि
कोकिष्यथः
कोकिष्यथ
उत्तम
कोकिष्यामि
कोकिष्यावः
कोकिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोकिष्यते
कोकिष्येते
कोकिष्यन्ते
मध्यम
कोकिष्यसे
कोकिष्येथे
कोकिष्यध्वे
उत्तम
कोकिष्ये
कोकिष्यावहे
कोकिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोकिता
कोकितारौ
कोकितारः
मध्यम
कोकितासि
कोकितास्थः
कोकितास्थ
उत्तम
कोकितास्मि
कोकितास्वः
कोकितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चुकोक
चुकुकतुः
चुकुकुः
मध्यम
चुकोकिथ
चुकुकथुः
चुकुक
उत्तम
चुकोक
चुकुकिव
चुकुकिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चुकुके
चुकुकाते
चुकुकिरे
मध्यम
चुकुकिषे
चुकुकाथे
चुकुकिध्वे
उत्तम
चुकुके
चुकुकिवहे
चुकुकिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुक्यात्
कुक्यास्ताम्
कुक्यासुः
मध्यम
कुक्याः
कुक्यास्तम्
कुक्यास्त
उत्तम
कुक्यासम्
कुक्यास्व
कुक्यास्म
कृदन्त
क्त
कुक्त
m.
n.
कुक्ता
f.
क्तवतु
कुक्तवत्
m.
n.
कुक्तवती
f.
शतृ
कोकत्
m.
n.
कोकन्ती
f.
शानच्
कोकमान
m.
n.
कोकमाना
f.
शानच् कर्मणि
कुक्यमान
m.
n.
कुक्यमाना
f.
लुडादेश पर
कोकिष्यत्
m.
n.
कोकिष्यन्ती
f.
लुडादेश आत्म
कोकिष्यमाण
m.
n.
कोकिष्यमाणा
f.
तव्य
कोकितव्य
m.
n.
कोकितव्या
f.
यत्
कोक्य
m.
n.
कोक्या
f.
अनीयर्
कोकनीय
m.
n.
कोकनीया
f.
लिडादेश पर
चुकुक्वस्
m.
n.
चुकुकुषी
f.
लिडादेश आत्म
चुकुकान
m.
n.
चुकुकाना
f.
अव्यय
तुमुन्
कोकितुम्
क्त्वा
कुक्त्वा
ल्यप्
॰कुक्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024