तिङन्तावली ?कुक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकोकति कोकतः कोकन्ति
मध्यमकोकसि कोकथः कोकथ
उत्तमकोकामि कोकावः कोकामः


आत्मनेपदेएकद्विबहु
प्रथमकोकते कोकेते कोकन्ते
मध्यमकोकसे कोकेथे कोकध्वे
उत्तमकोके कोकावहे कोकामहे


कर्मणिएकद्विबहु
प्रथमकुक्यते कुक्येते कुक्यन्ते
मध्यमकुक्यसे कुक्येथे कुक्यध्वे
उत्तमकुक्ये कुक्यावहे कुक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकोकत् अकोकताम् अकोकन्
मध्यमअकोकः अकोकतम् अकोकत
उत्तमअकोकम् अकोकाव अकोकाम


आत्मनेपदेएकद्विबहु
प्रथमअकोकत अकोकेताम् अकोकन्त
मध्यमअकोकथाः अकोकेथाम् अकोकध्वम्
उत्तमअकोके अकोकावहि अकोकामहि


कर्मणिएकद्विबहु
प्रथमअकुक्यत अकुक्येताम् अकुक्यन्त
मध्यमअकुक्यथाः अकुक्येथाम् अकुक्यध्वम्
उत्तमअकुक्ये अकुक्यावहि अकुक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकोकेत् कोकेताम् कोकेयुः
मध्यमकोकेः कोकेतम् कोकेत
उत्तमकोकेयम् कोकेव कोकेम


आत्मनेपदेएकद्विबहु
प्रथमकोकेत कोकेयाताम् कोकेरन्
मध्यमकोकेथाः कोकेयाथाम् कोकेध्वम्
उत्तमकोकेय कोकेवहि कोकेमहि


कर्मणिएकद्विबहु
प्रथमकुक्येत कुक्येयाताम् कुक्येरन्
मध्यमकुक्येथाः कुक्येयाथाम् कुक्येध्वम्
उत्तमकुक्येय कुक्येवहि कुक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकोकतु कोकताम् कोकन्तु
मध्यमकोक कोकतम् कोकत
उत्तमकोकानि कोकाव कोकाम


आत्मनेपदेएकद्विबहु
प्रथमकोकताम् कोकेताम् कोकन्ताम्
मध्यमकोकस्व कोकेथाम् कोकध्वम्
उत्तमकोकै कोकावहै कोकामहै


कर्मणिएकद्विबहु
प्रथमकुक्यताम् कुक्येताम् कुक्यन्ताम्
मध्यमकुक्यस्व कुक्येथाम् कुक्यध्वम्
उत्तमकुक्यै कुक्यावहै कुक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकोकिष्यति कोकिष्यतः कोकिष्यन्ति
मध्यमकोकिष्यसि कोकिष्यथः कोकिष्यथ
उत्तमकोकिष्यामि कोकिष्यावः कोकिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकोकिष्यते कोकिष्येते कोकिष्यन्ते
मध्यमकोकिष्यसे कोकिष्येथे कोकिष्यध्वे
उत्तमकोकिष्ये कोकिष्यावहे कोकिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकोकिता कोकितारौ कोकितारः
मध्यमकोकितासि कोकितास्थः कोकितास्थ
उत्तमकोकितास्मि कोकितास्वः कोकितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुकोक चुकुकतुः चुकुकुः
मध्यमचुकोकिथ चुकुकथुः चुकुक
उत्तमचुकोक चुकुकिव चुकुकिम


आत्मनेपदेएकद्विबहु
प्रथमचुकुके चुकुकाते चुकुकिरे
मध्यमचुकुकिषे चुकुकाथे चुकुकिध्वे
उत्तमचुकुके चुकुकिवहे चुकुकिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकुक्यात् कुक्यास्ताम् कुक्यासुः
मध्यमकुक्याः कुक्यास्तम् कुक्यास्त
उत्तमकुक्यासम् कुक्यास्व कुक्यास्म

कृदन्त

क्त
कुक्त m. n. कुक्ता f.

क्तवतु
कुक्तवत् m. n. कुक्तवती f.

शतृ
कोकत् m. n. कोकन्ती f.

शानच्
कोकमान m. n. कोकमाना f.

शानच् कर्मणि
कुक्यमान m. n. कुक्यमाना f.

लुडादेश पर
कोकिष्यत् m. n. कोकिष्यन्ती f.

लुडादेश आत्म
कोकिष्यमाण m. n. कोकिष्यमाणा f.

तव्य
कोकितव्य m. n. कोकितव्या f.

यत्
कोक्य m. n. कोक्या f.

अनीयर्
कोकनीय m. n. कोकनीया f.

लिडादेश पर
चुकुक्वस् m. n. चुकुकुषी f.

लिडादेश आत्म
चुकुकान m. n. चुकुकाना f.

अव्यय

तुमुन्
कोकितुम्

क्त्वा
कुक्त्वा

ल्यप्
॰कुक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria