तिङन्तावली कुट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुट्यति कुट्यतः कुट्यन्ति
मध्यमकुट्यसि कुट्यथः कुट्यथ
उत्तमकुट्यामि कुट्यावः कुट्यामः


कर्मणिएकद्विबहु
प्रथमकुट्यते कुट्येते कुट्यन्ते
मध्यमकुट्यसे कुट्येथे कुट्यध्वे
उत्तमकुट्ये कुट्यावहे कुट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुट्यत् अकुट्यताम् अकुट्यन्
मध्यमअकुट्यः अकुट्यतम् अकुट्यत
उत्तमअकुट्यम् अकुट्याव अकुट्याम


कर्मणिएकद्विबहु
प्रथमअकुट्यत अकुट्येताम् अकुट्यन्त
मध्यमअकुट्यथाः अकुट्येथाम् अकुट्यध्वम्
उत्तमअकुट्ये अकुट्यावहि अकुट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुट्येत् कुट्येताम् कुट्येयुः
मध्यमकुट्येः कुट्येतम् कुट्येत
उत्तमकुट्येयम् कुट्येव कुट्येम


कर्मणिएकद्विबहु
प्रथमकुट्येत कुट्येयाताम् कुट्येरन्
मध्यमकुट्येथाः कुट्येयाथाम् कुट्येध्वम्
उत्तमकुट्येय कुट्येवहि कुट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुट्यतु कुट्यताम् कुट्यन्तु
मध्यमकुट्य कुट्यतम् कुट्यत
उत्तमकुट्यानि कुट्याव कुट्याम


कर्मणिएकद्विबहु
प्रथमकुट्यताम् कुट्येताम् कुट्यन्ताम्
मध्यमकुट्यस्व कुट्येथाम् कुट्यध्वम्
उत्तमकुट्यै कुट्यावहै कुट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकुटिष्यति कुटिष्यतः कुटिष्यन्ति
मध्यमकुटिष्यसि कुटिष्यथः कुटिष्यथ
उत्तमकुटिष्यामि कुटिष्यावः कुटिष्यामः


लृङ्

परस्मैपदेएकद्विबहु
प्रथमअकुटिष्यत् अकुटिष्यताम् अकुटिष्यन्
मध्यमअकुटिष्यः अकुटिष्यतम् अकुटिष्यत
उत्तमअकुटिष्यम् अकुटिष्याव अकुटिष्याम


लुट्

परस्मैपदेएकद्विबहु
प्रथमकुटिता कुटितारौ कुटितारः
मध्यमकुटितासि कुटितास्थः कुटितास्थ
उत्तमकुटितास्मि कुटितास्वः कुटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुकोट चुकुटतुः चुकुटुः
मध्यमचुकोटिथ चुकुटिथ चुकुटथुः चुकुट
उत्तमचुकोट चुकुटिव चुकुटिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअकुटीत् अकुटिष्टाम् अकुटिषुः
मध्यमअकुटीः अकुटिष्टम् अकुटिष्ट
उत्तमअकुटिषम् अकुटिष्व अकुटिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकुट्यात् कुट्यास्ताम् कुट्यासुः
मध्यमकुट्याः कुट्यास्तम् कुट्यास्त
उत्तमकुट्यासम् कुट्यास्व कुट्यास्म

कृदन्त

क्त
कुटित m. n. कुटिता f.

क्तवतु
कुटितवत् m. n. कुटितवती f.

शतृ
कुट्यत् m. n. कुट्यन्ती f.

शानच् कर्मणि
कुट्यमान m. n. कुट्यमाना f.

लुडादेश पर
कुटिष्यत् m. n. कुटिष्यन्ती f.

तव्य
कुटितव्य m. n. कुटितव्या f.

यत्
कोट्य m. n. कोट्या f.

अनीयर्
कोटनीय m. n. कोटनीया f.

लिडादेश पर
चुकुट्वस् m. n. चुकुटुषी f.

अव्यय

तुमुन्
कुटितुम्

क्त्वा
कोटित्वा

क्त्वा
कुटित्वा

ल्यप्
॰कुट्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकोटयति कोटयतः कोटयन्ति
मध्यमकोटयसि कोटयथः कोटयथ
उत्तमकोटयामि कोटयावः कोटयामः


आत्मनेपदेएकद्विबहु
प्रथमकोटयते कोटयेते कोटयन्ते
मध्यमकोटयसे कोटयेथे कोटयध्वे
उत्तमकोटये कोटयावहे कोटयामहे


कर्मणिएकद्विबहु
प्रथमकोट्यते कोट्येते कोट्यन्ते
मध्यमकोट्यसे कोट्येथे कोट्यध्वे
उत्तमकोट्ये कोट्यावहे कोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकोटयत् अकोटयताम् अकोटयन्
मध्यमअकोटयः अकोटयतम् अकोटयत
उत्तमअकोटयम् अकोटयाव अकोटयाम


आत्मनेपदेएकद्विबहु
प्रथमअकोटयत अकोटयेताम् अकोटयन्त
मध्यमअकोटयथाः अकोटयेथाम् अकोटयध्वम्
उत्तमअकोटये अकोटयावहि अकोटयामहि


कर्मणिएकद्विबहु
प्रथमअकोट्यत अकोट्येताम् अकोट्यन्त
मध्यमअकोट्यथाः अकोट्येथाम् अकोट्यध्वम्
उत्तमअकोट्ये अकोट्यावहि अकोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकोटयेत् कोटयेताम् कोटयेयुः
मध्यमकोटयेः कोटयेतम् कोटयेत
उत्तमकोटयेयम् कोटयेव कोटयेम


आत्मनेपदेएकद्विबहु
प्रथमकोटयेत कोटयेयाताम् कोटयेरन्
मध्यमकोटयेथाः कोटयेयाथाम् कोटयेध्वम्
उत्तमकोटयेय कोटयेवहि कोटयेमहि


कर्मणिएकद्विबहु
प्रथमकोट्येत कोट्येयाताम् कोट्येरन्
मध्यमकोट्येथाः कोट्येयाथाम् कोट्येध्वम्
उत्तमकोट्येय कोट्येवहि कोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकोटयतु कोटयताम् कोटयन्तु
मध्यमकोटय कोटयतम् कोटयत
उत्तमकोटयानि कोटयाव कोटयाम


आत्मनेपदेएकद्विबहु
प्रथमकोटयताम् कोटयेताम् कोटयन्ताम्
मध्यमकोटयस्व कोटयेथाम् कोटयध्वम्
उत्तमकोटयै कोटयावहै कोटयामहै


कर्मणिएकद्विबहु
प्रथमकोट्यताम् कोट्येताम् कोट्यन्ताम्
मध्यमकोट्यस्व कोट्येथाम् कोट्यध्वम्
उत्तमकोट्यै कोट्यावहै कोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकोटयिष्यति कोटयिष्यतः कोटयिष्यन्ति
मध्यमकोटयिष्यसि कोटयिष्यथः कोटयिष्यथ
उत्तमकोटयिष्यामि कोटयिष्यावः कोटयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकोटयिष्यते कोटयिष्येते कोटयिष्यन्ते
मध्यमकोटयिष्यसे कोटयिष्येथे कोटयिष्यध्वे
उत्तमकोटयिष्ये कोटयिष्यावहे कोटयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकोटयिता कोटयितारौ कोटयितारः
मध्यमकोटयितासि कोटयितास्थः कोटयितास्थ
उत्तमकोटयितास्मि कोटयितास्वः कोटयितास्मः

कृदन्त

क्त
कोटित m. n. कोटिता f.

क्तवतु
कोटितवत् m. n. कोटितवती f.

शतृ
कोटयत् m. n. कोटयन्ती f.

शानच्
कोटयमान m. n. कोटयमाना f.

शानच् कर्मणि
कोट्यमान m. n. कोट्यमाना f.

लुडादेश पर
कोटयिष्यत् m. n. कोटयिष्यन्ती f.

लुडादेश आत्म
कोटयिष्यमाण m. n. कोटयिष्यमाणा f.

यत्
कोट्य m. n. कोट्या f.

अनीयर्
कोटनीय m. n. कोटनीया f.

तव्य
कोटयितव्य m. n. कोटयितव्या f.

अव्यय

तुमुन्
कोटयितुम्

क्त्वा
कोटयित्वा

ल्यप्
॰कोट्य

लिट्
कोटयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria