तिङन्तावली
कुट्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुट्यति
कुट्यतः
कुट्यन्ति
मध्यम
कुट्यसि
कुट्यथः
कुट्यथ
उत्तम
कुट्यामि
कुट्यावः
कुट्यामः
कर्मणि
एक
द्वि
बहु
प्रथम
कुट्यते
कुट्येते
कुट्यन्ते
मध्यम
कुट्यसे
कुट्येथे
कुट्यध्वे
उत्तम
कुट्ये
कुट्यावहे
कुट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुट्यत्
अकुट्यताम्
अकुट्यन्
मध्यम
अकुट्यः
अकुट्यतम्
अकुट्यत
उत्तम
अकुट्यम्
अकुट्याव
अकुट्याम
कर्मणि
एक
द्वि
बहु
प्रथम
अकुट्यत
अकुट्येताम्
अकुट्यन्त
मध्यम
अकुट्यथाः
अकुट्येथाम्
अकुट्यध्वम्
उत्तम
अकुट्ये
अकुट्यावहि
अकुट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुट्येत्
कुट्येताम्
कुट्येयुः
मध्यम
कुट्येः
कुट्येतम्
कुट्येत
उत्तम
कुट्येयम्
कुट्येव
कुट्येम
कर्मणि
एक
द्वि
बहु
प्रथम
कुट्येत
कुट्येयाताम्
कुट्येरन्
मध्यम
कुट्येथाः
कुट्येयाथाम्
कुट्येध्वम्
उत्तम
कुट्येय
कुट्येवहि
कुट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुट्यतु
कुट्यताम्
कुट्यन्तु
मध्यम
कुट्य
कुट्यतम्
कुट्यत
उत्तम
कुट्यानि
कुट्याव
कुट्याम
कर्मणि
एक
द्वि
बहु
प्रथम
कुट्यताम्
कुट्येताम्
कुट्यन्ताम्
मध्यम
कुट्यस्व
कुट्येथाम्
कुट्यध्वम्
उत्तम
कुट्यै
कुट्यावहै
कुट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुटिष्यति
कुटिष्यतः
कुटिष्यन्ति
मध्यम
कुटिष्यसि
कुटिष्यथः
कुटिष्यथ
उत्तम
कुटिष्यामि
कुटिष्यावः
कुटिष्यामः
लृङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुटिष्यत्
अकुटिष्यताम्
अकुटिष्यन्
मध्यम
अकुटिष्यः
अकुटिष्यतम्
अकुटिष्यत
उत्तम
अकुटिष्यम्
अकुटिष्याव
अकुटिष्याम
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुटिता
कुटितारौ
कुटितारः
मध्यम
कुटितासि
कुटितास्थः
कुटितास्थ
उत्तम
कुटितास्मि
कुटितास्वः
कुटितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चुकोट
चुकुटतुः
चुकुटुः
मध्यम
चुकोटिथ
चुकुटिथ
चुकुटथुः
चुकुट
उत्तम
चुकोट
चुकुटिव
चुकुटिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकुटीत्
अकुटिष्टाम्
अकुटिषुः
मध्यम
अकुटीः
अकुटिष्टम्
अकुटिष्ट
उत्तम
अकुटिषम्
अकुटिष्व
अकुटिष्म
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कुट्यात्
कुट्यास्ताम्
कुट्यासुः
मध्यम
कुट्याः
कुट्यास्तम्
कुट्यास्त
उत्तम
कुट्यासम्
कुट्यास्व
कुट्यास्म
कृदन्त
क्त
कुटित
m.
n.
कुटिता
f.
क्तवतु
कुटितवत्
m.
n.
कुटितवती
f.
शतृ
कुट्यत्
m.
n.
कुट्यन्ती
f.
शानच् कर्मणि
कुट्यमान
m.
n.
कुट्यमाना
f.
लुडादेश पर
कुटिष्यत्
m.
n.
कुटिष्यन्ती
f.
तव्य
कुटितव्य
m.
n.
कुटितव्या
f.
यत्
कोट्य
m.
n.
कोट्या
f.
अनीयर्
कोटनीय
m.
n.
कोटनीया
f.
लिडादेश पर
चुकुट्वस्
m.
n.
चुकुटुषी
f.
अव्यय
तुमुन्
कुटितुम्
क्त्वा
कोटित्वा
क्त्वा
कुटित्वा
ल्यप्
॰कुट्य
णिच्
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोटयति
कोटयतः
कोटयन्ति
मध्यम
कोटयसि
कोटयथः
कोटयथ
उत्तम
कोटयामि
कोटयावः
कोटयामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोटयते
कोटयेते
कोटयन्ते
मध्यम
कोटयसे
कोटयेथे
कोटयध्वे
उत्तम
कोटये
कोटयावहे
कोटयामहे
कर्मणि
एक
द्वि
बहु
प्रथम
कोट्यते
कोट्येते
कोट्यन्ते
मध्यम
कोट्यसे
कोट्येथे
कोट्यध्वे
उत्तम
कोट्ये
कोट्यावहे
कोट्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अकोटयत्
अकोटयताम्
अकोटयन्
मध्यम
अकोटयः
अकोटयतम्
अकोटयत
उत्तम
अकोटयम्
अकोटयाव
अकोटयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अकोटयत
अकोटयेताम्
अकोटयन्त
मध्यम
अकोटयथाः
अकोटयेथाम्
अकोटयध्वम्
उत्तम
अकोटये
अकोटयावहि
अकोटयामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अकोट्यत
अकोट्येताम्
अकोट्यन्त
मध्यम
अकोट्यथाः
अकोट्येथाम्
अकोट्यध्वम्
उत्तम
अकोट्ये
अकोट्यावहि
अकोट्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोटयेत्
कोटयेताम्
कोटयेयुः
मध्यम
कोटयेः
कोटयेतम्
कोटयेत
उत्तम
कोटयेयम्
कोटयेव
कोटयेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोटयेत
कोटयेयाताम्
कोटयेरन्
मध्यम
कोटयेथाः
कोटयेयाथाम्
कोटयेध्वम्
उत्तम
कोटयेय
कोटयेवहि
कोटयेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
कोट्येत
कोट्येयाताम्
कोट्येरन्
मध्यम
कोट्येथाः
कोट्येयाथाम्
कोट्येध्वम्
उत्तम
कोट्येय
कोट्येवहि
कोट्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोटयतु
कोटयताम्
कोटयन्तु
मध्यम
कोटय
कोटयतम्
कोटयत
उत्तम
कोटयानि
कोटयाव
कोटयाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोटयताम्
कोटयेताम्
कोटयन्ताम्
मध्यम
कोटयस्व
कोटयेथाम्
कोटयध्वम्
उत्तम
कोटयै
कोटयावहै
कोटयामहै
कर्मणि
एक
द्वि
बहु
प्रथम
कोट्यताम्
कोट्येताम्
कोट्यन्ताम्
मध्यम
कोट्यस्व
कोट्येथाम्
कोट्यध्वम्
उत्तम
कोट्यै
कोट्यावहै
कोट्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोटयिष्यति
कोटयिष्यतः
कोटयिष्यन्ति
मध्यम
कोटयिष्यसि
कोटयिष्यथः
कोटयिष्यथ
उत्तम
कोटयिष्यामि
कोटयिष्यावः
कोटयिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
कोटयिष्यते
कोटयिष्येते
कोटयिष्यन्ते
मध्यम
कोटयिष्यसे
कोटयिष्येथे
कोटयिष्यध्वे
उत्तम
कोटयिष्ये
कोटयिष्यावहे
कोटयिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
कोटयिता
कोटयितारौ
कोटयितारः
मध्यम
कोटयितासि
कोटयितास्थः
कोटयितास्थ
उत्तम
कोटयितास्मि
कोटयितास्वः
कोटयितास्मः
कृदन्त
क्त
कोटित
m.
n.
कोटिता
f.
क्तवतु
कोटितवत्
m.
n.
कोटितवती
f.
शतृ
कोटयत्
m.
n.
कोटयन्ती
f.
शानच्
कोटयमान
m.
n.
कोटयमाना
f.
शानच् कर्मणि
कोट्यमान
m.
n.
कोट्यमाना
f.
लुडादेश पर
कोटयिष्यत्
m.
n.
कोटयिष्यन्ती
f.
लुडादेश आत्म
कोटयिष्यमाण
m.
n.
कोटयिष्यमाणा
f.
यत्
कोट्य
m.
n.
कोट्या
f.
अनीयर्
कोटनीय
m.
n.
कोटनीया
f.
तव्य
कोटयितव्य
m.
n.
कोटयितव्या
f.
अव्यय
तुमुन्
कोटयितुम्
क्त्वा
कोटयित्वा
ल्यप्
॰कोट्य
लिट्
कोटयाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024