तिङन्तावली कुष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकुष्णाति कुष्णीतः कुष्णन्ति
मध्यमकुष्णासि कुष्णीथः कुष्णीथ
उत्तमकुष्णामि कुष्णीवः कुष्णीमः


कर्मणिएकद्विबहु
प्रथमकुष्यते कुष्येते कुष्यन्ते
मध्यमकुष्यसे कुष्येथे कुष्यध्वे
उत्तमकुष्ये कुष्यावहे कुष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकुष्णात् अकुष्णीताम् अकुष्णन्
मध्यमअकुष्णाः अकुष्णीतम् अकुष्णीत
उत्तमअकुष्णाम् अकुष्णीव अकुष्णीम


कर्मणिएकद्विबहु
प्रथमअकुष्यत अकुष्येताम् अकुष्यन्त
मध्यमअकुष्यथाः अकुष्येथाम् अकुष्यध्वम्
उत्तमअकुष्ये अकुष्यावहि अकुष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकुष्णीयात् कुष्णीयाताम् कुष्णीयुः
मध्यमकुष्णीयाः कुष्णीयातम् कुष्णीयात
उत्तमकुष्णीयाम् कुष्णीयाव कुष्णीयाम


कर्मणिएकद्विबहु
प्रथमकुष्येत कुष्येयाताम् कुष्येरन्
मध्यमकुष्येथाः कुष्येयाथाम् कुष्येध्वम्
उत्तमकुष्येय कुष्येवहि कुष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकुष्णातु कुष्णीताम् कुष्णन्तु
मध्यमकुषाण कुष्णीतम् कुष्णीत
उत्तमकुष्णानि कुष्णाव कुष्णाम


कर्मणिएकद्विबहु
प्रथमकुष्यताम् कुष्येताम् कुष्यन्ताम्
मध्यमकुष्यस्व कुष्येथाम् कुष्यध्वम्
उत्तमकुष्यै कुष्यावहै कुष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकोषिष्यति कोषिष्यतः कोषिष्यन्ति
मध्यमकोषिष्यसि कोषिष्यथः कोषिष्यथ
उत्तमकोषिष्यामि कोषिष्यावः कोषिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमकोषिता कोषितारौ कोषितारः
मध्यमकोषितासि कोषितास्थः कोषितास्थ
उत्तमकोषितास्मि कोषितास्वः कोषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुकोष चुकुषतुः चुकुषुः
मध्यमचुकोष्ठ चुकोषिथ चुकुषथुः चुकुष
उत्तमचुकोष चुकुषिव चुकुषिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअकोषीत् अकोषिष्टाम् अकोषिषुः
मध्यमअकोषीः अकोषिष्टम् अकोषिष्ट
उत्तमअकोषिषम् अकोषिष्व अकोषिष्म


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकुष्यात् कुष्यास्ताम् कुष्यासुः
मध्यमकुष्याः कुष्यास्तम् कुष्यास्त
उत्तमकुष्यासम् कुष्यास्व कुष्यास्म

कृदन्त

क्त
कुषित m. n. कुषिता f.

क्तवतु
कुषितवत् m. n. कुषितवती f.

शतृ
कुष्णत् m. n. कुष्णती f.

शानच् कर्मणि
कुष्यमाण m. n. कुष्यमाणा f.

लुडादेश पर
कोषिष्यत् m. n. कोषिष्यन्ती f.

तव्य
कोषितव्य m. n. कोषितव्या f.

यत्
कोष्य m. n. कोष्या f.

अनीयर्
कोषणीय m. n. कोषणीया f.

लिडादेश पर
चुकुष्वस् m. n. चुकुषुषी f.

अव्यय

तुमुन्
कोषितुम्

क्त्वा
कोषित्वा

क्त्वा
कुषित्वा

ल्यप्
॰कुष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria