Conjugation tables of kruñc_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkruñcāmi kruñcāvaḥ kruñcāmaḥ
Secondkruñcasi kruñcathaḥ kruñcatha
Thirdkruñcati kruñcataḥ kruñcanti


PassiveSingularDualPlural
Firstkrucye krucyāvahe krucyāmahe
Secondkrucyase krucyethe krucyadhve
Thirdkrucyate krucyete krucyante


Imperfect

ActiveSingularDualPlural
Firstakruñcam akruñcāva akruñcāma
Secondakruñcaḥ akruñcatam akruñcata
Thirdakruñcat akruñcatām akruñcan


PassiveSingularDualPlural
Firstakrucye akrucyāvahi akrucyāmahi
Secondakrucyathāḥ akrucyethām akrucyadhvam
Thirdakrucyata akrucyetām akrucyanta


Optative

ActiveSingularDualPlural
Firstkruñceyam kruñceva kruñcema
Secondkruñceḥ kruñcetam kruñceta
Thirdkruñcet kruñcetām kruñceyuḥ


PassiveSingularDualPlural
Firstkrucyeya krucyevahi krucyemahi
Secondkrucyethāḥ krucyeyāthām krucyedhvam
Thirdkrucyeta krucyeyātām krucyeran


Imperative

ActiveSingularDualPlural
Firstkruñcāni kruñcāva kruñcāma
Secondkruñca kruñcatam kruñcata
Thirdkruñcatu kruñcatām kruñcantu


PassiveSingularDualPlural
Firstkrucyai krucyāvahai krucyāmahai
Secondkrucyasva krucyethām krucyadhvam
Thirdkrucyatām krucyetām krucyantām


Future

ActiveSingularDualPlural
Firstkruñciṣyāmi kruñciṣyāvaḥ kruñciṣyāmaḥ
Secondkruñciṣyasi kruñciṣyathaḥ kruñciṣyatha
Thirdkruñciṣyati kruñciṣyataḥ kruñciṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstkruñcitāsmi kruñcitāsvaḥ kruñcitāsmaḥ
Secondkruñcitāsi kruñcitāsthaḥ kruñcitāstha
Thirdkruñcitā kruñcitārau kruñcitāraḥ


Perfect

ActiveSingularDualPlural
Firstcukruñca cukruñciva cukruñcima
Secondcukruñcitha cukruñcathuḥ cukruñca
Thirdcukruñca cukruñcatuḥ cukruñcuḥ


Benedictive

ActiveSingularDualPlural
Firstkrucyāsam krucyāsva krucyāsma
Secondkrucyāḥ krucyāstam krucyāsta
Thirdkrucyāt krucyāstām krucyāsuḥ

Participles

Past Passive Participle
kruñcita m. n. kruñcitā f.

Past Active Participle
kruñcitavat m. n. kruñcitavatī f.

Present Active Participle
kruñcat m. n. kruñcantī f.

Present Passive Participle
krucyamāna m. n. krucyamānā f.

Future Active Participle
kruñciṣyat m. n. kruñciṣyantī f.

Future Passive Participle
kruñcitavya m. n. kruñcitavyā f.

Future Passive Participle
kruñcya m. n. kruñcyā f.

Future Passive Participle
kruñcanīya m. n. kruñcanīyā f.

Perfect Active Participle
cukruñcvas m. n. cukruñcuṣī f.

Indeclinable forms

Infinitive
kruñcitum

Absolutive
kruñcitvā

Absolutive
-krucya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria