तिङन्तावली क्नू

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमक्नूयते क्नूयेते क्नूयन्ते
मध्यमक्नूयसे क्नूयेथे क्नूयध्वे
उत्तमक्नूये क्नूयावहे क्नूयामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअक्नूयत अक्नूयेताम् अक्नूयन्त
मध्यमअक्नूयथाः अक्नूयेथाम् अक्नूयध्वम्
उत्तमअक्नूये अक्नूयावहि अक्नूयामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमक्नूयेत क्नूयेयाताम् क्नूयेरन्
मध्यमक्नूयेथाः क्नूयेयाथाम् क्नूयेध्वम्
उत्तमक्नूयेय क्नूयेवहि क्नूयेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमक्नूयताम् क्नूयेताम् क्नूयन्ताम्
मध्यमक्नूयस्व क्नूयेथाम् क्नूयध्वम्
उत्तमक्नूयै क्नूयावहै क्नूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्नूयिष्यति क्नूयिष्यतः क्नूयिष्यन्ति
मध्यमक्नूयिष्यसि क्नूयिष्यथः क्नूयिष्यथ
उत्तमक्नूयिष्यामि क्नूयिष्यावः क्नूयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्नूयिष्यते क्नूयिष्येते क्नूयिष्यन्ते
मध्यमक्नूयिष्यसे क्नूयिष्येथे क्नूयिष्यध्वे
उत्तमक्नूयिष्ये क्नूयिष्यावहे क्नूयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्नूयिता क्नूयितारौ क्नूयितारः
मध्यमक्नूयितासि क्नूयितास्थः क्नूयितास्थ
उत्तमक्नूयितास्मि क्नूयितास्वः क्नूयितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचुक्नुवे चुक्नुवाते चुक्नुविरे
मध्यमचुक्नुषे चुक्नुविषे चुक्नुवाथे चुक्नुविध्वे चुक्नुध्वे
उत्तमचुक्नुवे चुक्नुविवहे चुक्नुवहे चुक्नुविमहे चुक्नुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्नूयात् क्नूयास्ताम् क्नूयासुः
मध्यमक्नूयाः क्नूयास्तम् क्नूयास्त
उत्तमक्नूयासम् क्नूयास्व क्नूयास्म

कृदन्त

क्त
क्नूत m. n. क्नूता f.

क्तवतु
क्नूतवत् m. n. क्नूतवती f.

शानच्
क्नूयमान m. n. क्नूयमाना f.

लुडादेश पर
क्नूयिष्यत् m. n. क्नूयिष्यन्ती f.

लुडादेश आत्म
क्नूयिष्यमाण m. n. क्नूयिष्यमाणा f.

लिडादेश आत्म
चुक्न्वान m. n. चुक्न्वाना f.

अव्यय

तुमुन्
क्नूयितुम्

क्त्वा
क्नूत्वा

ल्यप्
॰क्नूय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्नोपयति क्नोपयतः क्नोपयन्ति
मध्यमक्नोपयसि क्नोपयथः क्नोपयथ
उत्तमक्नोपयामि क्नोपयावः क्नोपयामः


आत्मनेपदेएकद्विबहु
प्रथमक्नोपयते क्नोपयेते क्नोपयन्ते
मध्यमक्नोपयसे क्नोपयेथे क्नोपयध्वे
उत्तमक्नोपये क्नोपयावहे क्नोपयामहे


कर्मणिएकद्विबहु
प्रथमक्नोप्यते क्नोप्येते क्नोप्यन्ते
मध्यमक्नोप्यसे क्नोप्येथे क्नोप्यध्वे
उत्तमक्नोप्ये क्नोप्यावहे क्नोप्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्नोपयत् अक्नोपयताम् अक्नोपयन्
मध्यमअक्नोपयः अक्नोपयतम् अक्नोपयत
उत्तमअक्नोपयम् अक्नोपयाव अक्नोपयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्नोपयत अक्नोपयेताम् अक्नोपयन्त
मध्यमअक्नोपयथाः अक्नोपयेथाम् अक्नोपयध्वम्
उत्तमअक्नोपये अक्नोपयावहि अक्नोपयामहि


कर्मणिएकद्विबहु
प्रथमअक्नोप्यत अक्नोप्येताम् अक्नोप्यन्त
मध्यमअक्नोप्यथाः अक्नोप्येथाम् अक्नोप्यध्वम्
उत्तमअक्नोप्ये अक्नोप्यावहि अक्नोप्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्नोपयेत् क्नोपयेताम् क्नोपयेयुः
मध्यमक्नोपयेः क्नोपयेतम् क्नोपयेत
उत्तमक्नोपयेयम् क्नोपयेव क्नोपयेम


आत्मनेपदेएकद्विबहु
प्रथमक्नोपयेत क्नोपयेयाताम् क्नोपयेरन्
मध्यमक्नोपयेथाः क्नोपयेयाथाम् क्नोपयेध्वम्
उत्तमक्नोपयेय क्नोपयेवहि क्नोपयेमहि


कर्मणिएकद्विबहु
प्रथमक्नोप्येत क्नोप्येयाताम् क्नोप्येरन्
मध्यमक्नोप्येथाः क्नोप्येयाथाम् क्नोप्येध्वम्
उत्तमक्नोप्येय क्नोप्येवहि क्नोप्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्नोपयतु क्नोपयताम् क्नोपयन्तु
मध्यमक्नोपय क्नोपयतम् क्नोपयत
उत्तमक्नोपयानि क्नोपयाव क्नोपयाम


आत्मनेपदेएकद्विबहु
प्रथमक्नोपयताम् क्नोपयेताम् क्नोपयन्ताम्
मध्यमक्नोपयस्व क्नोपयेथाम् क्नोपयध्वम्
उत्तमक्नोपयै क्नोपयावहै क्नोपयामहै


कर्मणिएकद्विबहु
प्रथमक्नोप्यताम् क्नोप्येताम् क्नोप्यन्ताम्
मध्यमक्नोप्यस्व क्नोप्येथाम् क्नोप्यध्वम्
उत्तमक्नोप्यै क्नोप्यावहै क्नोप्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्नोपयिष्यति क्नोपयिष्यतः क्नोपयिष्यन्ति
मध्यमक्नोपयिष्यसि क्नोपयिष्यथः क्नोपयिष्यथ
उत्तमक्नोपयिष्यामि क्नोपयिष्यावः क्नोपयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्नोपयिष्यते क्नोपयिष्येते क्नोपयिष्यन्ते
मध्यमक्नोपयिष्यसे क्नोपयिष्येथे क्नोपयिष्यध्वे
उत्तमक्नोपयिष्ये क्नोपयिष्यावहे क्नोपयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्नोपयिता क्नोपयितारौ क्नोपयितारः
मध्यमक्नोपयितासि क्नोपयितास्थः क्नोपयितास्थ
उत्तमक्नोपयितास्मि क्नोपयितास्वः क्नोपयितास्मः

कृदन्त

क्त
क्नोपित m. n. क्नोपिता f.

क्तवतु
क्नोपितवत् m. n. क्नोपितवती f.

शतृ
क्नोपयत् m. n. क्नोपयन्ती f.

शानच्
क्नोपयमान m. n. क्नोपयमाना f.

शानच् कर्मणि
क्नोप्यमान m. n. क्नोप्यमाना f.

लुडादेश पर
क्नोपयिष्यत् m. n. क्नोपयिष्यन्ती f.

लुडादेश आत्म
क्नोपयिष्यमाण m. n. क्नोपयिष्यमाणा f.

यत्
क्नोप्य m. n. क्नोप्या f.

अनीयर्
क्नोपनीय m. n. क्नोपनीया f.

अव्यय

तुमुन्
क्नोपयितुम्

क्त्वा
क्नोपयित्वा

ल्यप्
॰क्नोप्य

लिट्
क्नोपयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria