तिङन्तावली ?क्लु

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्लवति क्लवतः क्लवन्ति
मध्यमक्लवसि क्लवथः क्लवथ
उत्तमक्लवामि क्लवावः क्लवामः


आत्मनेपदेएकद्विबहु
प्रथमक्लवते क्लवेते क्लवन्ते
मध्यमक्लवसे क्लवेथे क्लवध्वे
उत्तमक्लवे क्लवावहे क्लवामहे


कर्मणिएकद्विबहु
प्रथमक्लूयते क्लूयेते क्लूयन्ते
मध्यमक्लूयसे क्लूयेथे क्लूयध्वे
उत्तमक्लूये क्लूयावहे क्लूयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लवत् अक्लवताम् अक्लवन्
मध्यमअक्लवः अक्लवतम् अक्लवत
उत्तमअक्लवम् अक्लवाव अक्लवाम


आत्मनेपदेएकद्विबहु
प्रथमअक्लवत अक्लवेताम् अक्लवन्त
मध्यमअक्लवथाः अक्लवेथाम् अक्लवध्वम्
उत्तमअक्लवे अक्लवावहि अक्लवामहि


कर्मणिएकद्विबहु
प्रथमअक्लूयत अक्लूयेताम् अक्लूयन्त
मध्यमअक्लूयथाः अक्लूयेथाम् अक्लूयध्वम्
उत्तमअक्लूये अक्लूयावहि अक्लूयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लवेत् क्लवेताम् क्लवेयुः
मध्यमक्लवेः क्लवेतम् क्लवेत
उत्तमक्लवेयम् क्लवेव क्लवेम


आत्मनेपदेएकद्विबहु
प्रथमक्लवेत क्लवेयाताम् क्लवेरन्
मध्यमक्लवेथाः क्लवेयाथाम् क्लवेध्वम्
उत्तमक्लवेय क्लवेवहि क्लवेमहि


कर्मणिएकद्विबहु
प्रथमक्लूयेत क्लूयेयाताम् क्लूयेरन्
मध्यमक्लूयेथाः क्लूयेयाथाम् क्लूयेध्वम्
उत्तमक्लूयेय क्लूयेवहि क्लूयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्लवतु क्लवताम् क्लवन्तु
मध्यमक्लव क्लवतम् क्लवत
उत्तमक्लवानि क्लवाव क्लवाम


आत्मनेपदेएकद्विबहु
प्रथमक्लवताम् क्लवेताम् क्लवन्ताम्
मध्यमक्लवस्व क्लवेथाम् क्लवध्वम्
उत्तमक्लवै क्लवावहै क्लवामहै


कर्मणिएकद्विबहु
प्रथमक्लूयताम् क्लूयेताम् क्लूयन्ताम्
मध्यमक्लूयस्व क्लूयेथाम् क्लूयध्वम्
उत्तमक्लूयै क्लूयावहै क्लूयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्लोष्यति क्लोष्यतः क्लोष्यन्ति
मध्यमक्लोष्यसि क्लोष्यथः क्लोष्यथ
उत्तमक्लोष्यामि क्लोष्यावः क्लोष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्लोष्यते क्लोष्येते क्लोष्यन्ते
मध्यमक्लोष्यसे क्लोष्येथे क्लोष्यध्वे
उत्तमक्लोष्ये क्लोष्यावहे क्लोष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लोता क्लोतारौ क्लोतारः
मध्यमक्लोतासि क्लोतास्थः क्लोतास्थ
उत्तमक्लोतास्मि क्लोतास्वः क्लोतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुक्लाव चुक्लुवतुः चुक्लुवुः
मध्यमचुक्लोथ चुक्लविथ चुक्लुवथुः चुक्लुव
उत्तमचुक्लाव चुक्लव चुक्लुव चुक्लविव चुक्लुम चुक्लविम


आत्मनेपदेएकद्विबहु
प्रथमचुक्लुवे चुक्लुवाते चुक्लुविरे
मध्यमचुक्लुषे चुक्लुविषे चुक्लुवाथे चुक्लुविध्वे चुक्लुध्वे
उत्तमचुक्लुवे चुक्लुविवहे चुक्लुवहे चुक्लुविमहे चुक्लुमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लूयात् क्लूयास्ताम् क्लूयासुः
मध्यमक्लूयाः क्लूयास्तम् क्लूयास्त
उत्तमक्लूयासम् क्लूयास्व क्लूयास्म

कृदन्त

क्त
क्लूत m. n. क्लूता f.

क्तवतु
क्लूतवत् m. n. क्लूतवती f.

शतृ
क्लवत् m. n. क्लवन्ती f.

शानच्
क्लवमान m. n. क्लवमाना f.

शानच् कर्मणि
क्लूयमान m. n. क्लूयमाना f.

लुडादेश पर
क्लोष्यत् m. n. क्लोष्यन्ती f.

लुडादेश आत्म
क्लोष्यमाण m. n. क्लोष्यमाणा f.

तव्य
क्लोतव्य m. n. क्लोतव्या f.

यत्
क्लव्य m. n. क्लव्या f.

अनीयर्
क्लवनीय m. n. क्लवनीया f.

लिडादेश पर
चुक्लुवस् m. n. चुक्लूषी f.

लिडादेश आत्म
चुक्ल्वान m. n. चुक्ल्वाना f.

अव्यय

तुमुन्
क्लोतुम्

क्त्वा
क्लूत्वा

ल्यप्
॰क्लूत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria