तिङन्तावली क्लिद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमक्लिद्यति क्लिद्यतः क्लिद्यन्ति
मध्यमक्लिद्यसि क्लिद्यथः क्लिद्यथ
उत्तमक्लिद्यामि क्लिद्यावः क्लिद्यामः


कर्मणिएकद्विबहु
प्रथमक्लिद्यते क्लिद्येते क्लिद्यन्ते
मध्यमक्लिद्यसे क्लिद्येथे क्लिद्यध्वे
उत्तमक्लिद्ये क्लिद्यावहे क्लिद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लिद्यत् अक्लिद्यताम् अक्लिद्यन्
मध्यमअक्लिद्यः अक्लिद्यतम् अक्लिद्यत
उत्तमअक्लिद्यम् अक्लिद्याव अक्लिद्याम


कर्मणिएकद्विबहु
प्रथमअक्लिद्यत अक्लिद्येताम् अक्लिद्यन्त
मध्यमअक्लिद्यथाः अक्लिद्येथाम् अक्लिद्यध्वम्
उत्तमअक्लिद्ये अक्लिद्यावहि अक्लिद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लिद्येत् क्लिद्येताम् क्लिद्येयुः
मध्यमक्लिद्येः क्लिद्येतम् क्लिद्येत
उत्तमक्लिद्येयम् क्लिद्येव क्लिद्येम


कर्मणिएकद्विबहु
प्रथमक्लिद्येत क्लिद्येयाताम् क्लिद्येरन्
मध्यमक्लिद्येथाः क्लिद्येयाथाम् क्लिद्येध्वम्
उत्तमक्लिद्येय क्लिद्येवहि क्लिद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्लिद्यतु क्लिद्यताम् क्लिद्यन्तु
मध्यमक्लिद्य क्लिद्यतम् क्लिद्यत
उत्तमक्लिद्यानि क्लिद्याव क्लिद्याम


कर्मणिएकद्विबहु
प्रथमक्लिद्यताम् क्लिद्येताम् क्लिद्यन्ताम्
मध्यमक्लिद्यस्व क्लिद्येथाम् क्लिद्यध्वम्
उत्तमक्लिद्यै क्लिद्यावहै क्लिद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्लेदिष्यति क्लेत्स्यति क्लेदिष्यतः क्लेत्स्यतः क्लेदिष्यन्ति क्लेत्स्यन्ति
मध्यमक्लेदिष्यसि क्लेत्स्यसि क्लेदिष्यथः क्लेत्स्यथः क्लेदिष्यथ क्लेत्स्यथ
उत्तमक्लेदिष्यामि क्लेत्स्यामि क्लेदिष्यावः क्लेत्स्यावः क्लेदिष्यामः क्लेत्स्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लेदिता क्लेत्ता क्लेदितारौ क्लेत्तारौ क्लेदितारः क्लेत्तारः
मध्यमक्लेदितासि क्लेत्तासि क्लेदितास्थः क्लेत्तास्थः क्लेदितास्थ क्लेत्तास्थ
उत्तमक्लेदितास्मि क्लेत्तास्मि क्लेदितास्वः क्लेत्तास्वः क्लेदितास्मः क्लेत्तास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिक्लेद चिक्लिदतुः चिक्लिदुः
मध्यमचिक्लेदिथ चिक्लिदथुः चिक्लिद
उत्तमचिक्लेद चिक्लिदिव चिक्लिदिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअचिक्लिदत् अचिक्लिदताम् अचिक्लिदन्
मध्यमअचिक्लिदः अचिक्लिदतम् अचिक्लिदत
उत्तमअचिक्लिदम् अचिक्लिदाव अचिक्लिदाम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लिद्यात् क्लिद्यास्ताम् क्लिद्यासुः
मध्यमक्लिद्याः क्लिद्यास्तम् क्लिद्यास्त
उत्तमक्लिद्यासम् क्लिद्यास्व क्लिद्यास्म

कृदन्त

क्त
क्लिन्न m. n. क्लिन्ना f.

क्तवतु
क्लिन्नवत् m. n. क्लिन्नवती f.

शतृ
क्लिद्यत् m. n. क्लिद्यन्ती f.

शानच् कर्मणि
क्लिद्यमान m. n. क्लिद्यमाना f.

लुडादेश पर
क्लेत्स्यत् m. n. क्लेत्स्यन्ती f.

लुडादेश पर
क्लेदिष्यत् m. n. क्लेदिष्यन्ती f.

तव्य
क्लेत्तव्य m. n. क्लेत्तव्या f.

तव्य
क्लेदितव्य m. n. क्लेदितव्या f.

यत्
क्लेद्य m. n. क्लेद्या f.

अनीयर्
क्लेदनीय m. n. क्लेदनीया f.

लिडादेश पर
चिक्लिद्वस् m. n. चिक्लिदुषी f.

अव्यय

तुमुन्
क्लेदितुम्

तुमुन्
क्लेत्तुम्

क्त्वा
क्लिन्त्वा

ल्यप्
॰क्लिन्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमक्लेदयति क्लेदयतः क्लेदयन्ति
मध्यमक्लेदयसि क्लेदयथः क्लेदयथ
उत्तमक्लेदयामि क्लेदयावः क्लेदयामः


आत्मनेपदेएकद्विबहु
प्रथमक्लेदयते क्लेदयेते क्लेदयन्ते
मध्यमक्लेदयसे क्लेदयेथे क्लेदयध्वे
उत्तमक्लेदये क्लेदयावहे क्लेदयामहे


कर्मणिएकद्विबहु
प्रथमक्लेद्यते क्लेद्येते क्लेद्यन्ते
मध्यमक्लेद्यसे क्लेद्येथे क्लेद्यध्वे
उत्तमक्लेद्ये क्लेद्यावहे क्लेद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअक्लेदयत् अक्लेदयताम् अक्लेदयन्
मध्यमअक्लेदयः अक्लेदयतम् अक्लेदयत
उत्तमअक्लेदयम् अक्लेदयाव अक्लेदयाम


आत्मनेपदेएकद्विबहु
प्रथमअक्लेदयत अक्लेदयेताम् अक्लेदयन्त
मध्यमअक्लेदयथाः अक्लेदयेथाम् अक्लेदयध्वम्
उत्तमअक्लेदये अक्लेदयावहि अक्लेदयामहि


कर्मणिएकद्विबहु
प्रथमअक्लेद्यत अक्लेद्येताम् अक्लेद्यन्त
मध्यमअक्लेद्यथाः अक्लेद्येथाम् अक्लेद्यध्वम्
उत्तमअक्लेद्ये अक्लेद्यावहि अक्लेद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमक्लेदयेत् क्लेदयेताम् क्लेदयेयुः
मध्यमक्लेदयेः क्लेदयेतम् क्लेदयेत
उत्तमक्लेदयेयम् क्लेदयेव क्लेदयेम


आत्मनेपदेएकद्विबहु
प्रथमक्लेदयेत क्लेदयेयाताम् क्लेदयेरन्
मध्यमक्लेदयेथाः क्लेदयेयाथाम् क्लेदयेध्वम्
उत्तमक्लेदयेय क्लेदयेवहि क्लेदयेमहि


कर्मणिएकद्विबहु
प्रथमक्लेद्येत क्लेद्येयाताम् क्लेद्येरन्
मध्यमक्लेद्येथाः क्लेद्येयाथाम् क्लेद्येध्वम्
उत्तमक्लेद्येय क्लेद्येवहि क्लेद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमक्लेदयतु क्लेदयताम् क्लेदयन्तु
मध्यमक्लेदय क्लेदयतम् क्लेदयत
उत्तमक्लेदयानि क्लेदयाव क्लेदयाम


आत्मनेपदेएकद्विबहु
प्रथमक्लेदयताम् क्लेदयेताम् क्लेदयन्ताम्
मध्यमक्लेदयस्व क्लेदयेथाम् क्लेदयध्वम्
उत्तमक्लेदयै क्लेदयावहै क्लेदयामहै


कर्मणिएकद्विबहु
प्रथमक्लेद्यताम् क्लेद्येताम् क्लेद्यन्ताम्
मध्यमक्लेद्यस्व क्लेद्येथाम् क्लेद्यध्वम्
उत्तमक्लेद्यै क्लेद्यावहै क्लेद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमक्लेदयिष्यति क्लेदयिष्यतः क्लेदयिष्यन्ति
मध्यमक्लेदयिष्यसि क्लेदयिष्यथः क्लेदयिष्यथ
उत्तमक्लेदयिष्यामि क्लेदयिष्यावः क्लेदयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमक्लेदयिष्यते क्लेदयिष्येते क्लेदयिष्यन्ते
मध्यमक्लेदयिष्यसे क्लेदयिष्येथे क्लेदयिष्यध्वे
उत्तमक्लेदयिष्ये क्लेदयिष्यावहे क्लेदयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमक्लेदयिता क्लेदयितारौ क्लेदयितारः
मध्यमक्लेदयितासि क्लेदयितास्थः क्लेदयितास्थ
उत्तमक्लेदयितास्मि क्लेदयितास्वः क्लेदयितास्मः

कृदन्त

क्त
क्लेदित m. n. क्लेदिता f.

क्तवतु
क्लेदितवत् m. n. क्लेदितवती f.

शतृ
क्लेदयत् m. n. क्लेदयन्ती f.

शानच्
क्लेदयमान m. n. क्लेदयमाना f.

शानच् कर्मणि
क्लेद्यमान m. n. क्लेद्यमाना f.

लुडादेश पर
क्लेदयिष्यत् m. n. क्लेदयिष्यन्ती f.

लुडादेश आत्म
क्लेदयिष्यमाण m. n. क्लेदयिष्यमाणा f.

यत्
क्लेद्य m. n. क्लेद्या f.

अनीयर्
क्लेदनीय m. n. क्लेदनीया f.

तव्य
क्लेदयितव्य m. n. क्लेदयितव्या f.

अव्यय

तुमुन्
क्लेदयितुम्

क्त्वा
क्लेदयित्वा

ल्यप्
॰क्लेद्य

लिट्
क्लेदयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria