तिङन्तावली कीर्त्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकीर्तयति कीर्तयतः कीर्तयन्ति
मध्यमकीर्तयसि कीर्तयथः कीर्तयथ
उत्तमकीर्तयामि कीर्तयावः कीर्तयामः


कर्मणिएकद्विबहु
प्रथमकीर्त्यते कीर्त्येते कीर्त्यन्ते
मध्यमकीर्त्यसे कीर्त्येथे कीर्त्यध्वे
उत्तमकीर्त्ये कीर्त्यावहे कीर्त्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकीर्तयत् अकीर्तयताम् अकीर्तयन्
मध्यमअकीर्तयः अकीर्तयतम् अकीर्तयत
उत्तमअकीर्तयम् अकीर्तयाव अकीर्तयाम


कर्मणिएकद्विबहु
प्रथमअकीर्त्यत अकीर्त्येताम् अकीर्त्यन्त
मध्यमअकीर्त्यथाः अकीर्त्येथाम् अकीर्त्यध्वम्
उत्तमअकीर्त्ये अकीर्त्यावहि अकीर्त्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकीर्तयेत् कीर्तयेताम् कीर्तयेयुः
मध्यमकीर्तयेः कीर्तयेतम् कीर्तयेत
उत्तमकीर्तयेयम् कीर्तयेव कीर्तयेम


कर्मणिएकद्विबहु
प्रथमकीर्त्येत कीर्त्येयाताम् कीर्त्येरन्
मध्यमकीर्त्येथाः कीर्त्येयाथाम् कीर्त्येध्वम्
उत्तमकीर्त्येय कीर्त्येवहि कीर्त्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकीर्तयतु कीर्तयताम् कीर्तयन्तु
मध्यमकीर्तय कीर्तयतम् कीर्तयत
उत्तमकीर्तयानि कीर्तयाव कीर्तयाम


कर्मणिएकद्विबहु
प्रथमकीर्त्यताम् कीर्त्येताम् कीर्त्यन्ताम्
मध्यमकीर्त्यस्व कीर्त्येथाम् कीर्त्यध्वम्
उत्तमकीर्त्यै कीर्त्यावहै कीर्त्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकीर्तयिष्यति कीर्तयिष्यतः कीर्तयिष्यन्ति
मध्यमकीर्तयिष्यसि कीर्तयिष्यथः कीर्तयिष्यथ
उत्तमकीर्तयिष्यामि कीर्तयिष्यावः कीर्तयिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमकीर्तयिता कीर्तयितारौ कीर्तयितारः
मध्यमकीर्तयितासि कीर्तयितास्थः कीर्तयितास्थ
उत्तमकीर्तयितास्मि कीर्तयितास्वः कीर्तयितास्मः

कृदन्त

क्त
कीर्तित m. n. कीर्तिता f.

क्तवतु
कीर्तितवत् m. n. कीर्तितवती f.

शतृ
कीर्तयत् m. n. कीर्तयन्ती f.

शानच् कर्मणि
कीर्त्यमान m. n. कीर्त्यमाना f.

लुडादेश पर
कीर्तयिष्यत् m. n. कीर्तयिष्यन्ती f.

तव्य
कीर्तयितव्य m. n. कीर्तयितव्या f.

यत्
कीर्त्य m. n. कीर्त्या f.

अनीयर्
कीर्तनीय m. n. कीर्तनीया f.

अव्यय

तुमुन्
कीर्तयितुम्

क्त्वा
कीर्तयित्वा

ल्यप्
॰कीर्त्य

लिट्
कीर्तयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria