तिङन्तावली ?कि

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचिकेति चिकितः चिक्यति
मध्यमचिकेषि चिकिथः चिकिथ
उत्तमचिकेमि चिकिवः चिकिमः


आत्मनेपदेएकद्विबहु
प्रथमचिकिते चिक्याते चिक्यते
मध्यमचिकिषे चिक्याथे चिकिध्वे
उत्तमचिक्ये चिकिवहे चिकिमहे


कर्मणिएकद्विबहु
प्रथमकीयते कीयेते कीयन्ते
मध्यमकीयसे कीयेथे कीयध्वे
उत्तमकीये कीयावहे कीयामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचिकेत् अचिकिताम् अचिकयुः
मध्यमअचिकेः अचिकितम् अचिकित
उत्तमअचिकयम् अचिकिव अचिकिम


आत्मनेपदेएकद्विबहु
प्रथमअचिकित अचिक्याताम् अचिक्यत
मध्यमअचिकिथाः अचिक्याथाम् अचिकिध्वम्
उत्तमअचिकी अचिकिवहि अचिकिमहि


कर्मणिएकद्विबहु
प्रथमअकीयत अकीयेताम् अकीयन्त
मध्यमअकीयथाः अकीयेथाम् अकीयध्वम्
उत्तमअकीये अकीयावहि अकीयामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचिकियात् चिकियाताम् चिकियुः
मध्यमचिकियाः चिकियातम् चिकियात
उत्तमचिकियाम् चिकियाव चिकियाम


आत्मनेपदेएकद्विबहु
प्रथमचिकीत चिकीयाताम् चिकीरन्
मध्यमचिकीथाः चिकीयाथाम् चिकीध्वम्
उत्तमचिकीय चिकीवहि चिकीमहि


कर्मणिएकद्विबहु
प्रथमकीयेत कीयेयाताम् कीयेरन्
मध्यमकीयेथाः कीयेयाथाम् कीयेध्वम्
उत्तमकीयेय कीयेवहि कीयेमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचिकेतु चिकिताम् चिक्यतु
मध्यमचिकिहि चिकितम् चिकित
उत्तमचिकयानि चिकयाव चिकयाम


आत्मनेपदेएकद्विबहु
प्रथमचिकिताम् चिक्याताम् चिक्यताम्
मध्यमचिकिष्व चिक्याथाम् चिकिध्वम्
उत्तमचिकयै चिकयावहै चिकयामहै


कर्मणिएकद्विबहु
प्रथमकीयताम् कीयेताम् कीयन्ताम्
मध्यमकीयस्व कीयेथाम् कीयध्वम्
उत्तमकीयै कीयावहै कीयामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकेष्यति केष्यतः केष्यन्ति
मध्यमकेष्यसि केष्यथः केष्यथ
उत्तमकेष्यामि केष्यावः केष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकेष्यते केष्येते केष्यन्ते
मध्यमकेष्यसे केष्येथे केष्यध्वे
उत्तमकेष्ये केष्यावहे केष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकेता केतारौ केतारः
मध्यमकेतासि केतास्थः केतास्थ
उत्तमकेतास्मि केतास्वः केतास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचिकाय चिक्यतुः चिक्युः
मध्यमचिकेथ चिकयिथ चिक्यथुः चिक्य
उत्तमचिकाय चिकय चिक्यिव चिकयिव चिक्यिम चिकयिम


आत्मनेपदेएकद्विबहु
प्रथमचिक्ये चिक्याते चिक्यिरे
मध्यमचिक्यिषे चिक्याथे चिक्यिध्वे
उत्तमचिक्ये चिक्यिवहे चिक्यिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकीयात् कीयास्ताम् कीयासुः
मध्यमकीयाः कीयास्तम् कीयास्त
उत्तमकीयासम् कीयास्व कीयास्म

कृदन्त

क्त
कीत m. n. कीता f.

क्तवतु
कीतवत् m. n. कीतवती f.

शतृ
चिक्यत् m. n. चिक्यती f.

शानच्
चिक्यान m. n. चिक्याना f.

शानच् कर्मणि
कीयमान m. n. कीयमाना f.

लुडादेश पर
केष्यत् m. n. केष्यन्ती f.

लुडादेश आत्म
केष्यमाण m. n. केष्यमाणा f.

तव्य
केतव्य m. n. केतव्या f.

यत्
केय m. n. केया f.

अनीयर्
कयनीय m. n. कयनीया f.

लिडादेश पर
चिकिवस् m. n. चिक्युषी f.

लिडादेश आत्म
चिक्यान m. n. चिक्याना f.

अव्यय

तुमुन्
केतुम्

क्त्वा
कीत्वा

ल्यप्
॰कीत्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria