तिङन्तावली ?किष्क्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकिष्कयति किष्कयतः किष्कयन्ति
मध्यमकिष्कयसि किष्कयथः किष्कयथ
उत्तमकिष्कयामि किष्कयावः किष्कयामः


आत्मनेपदेएकद्विबहु
प्रथमकिष्कयते किष्कयेते किष्कयन्ते
मध्यमकिष्कयसे किष्कयेथे किष्कयध्वे
उत्तमकिष्कये किष्कयावहे किष्कयामहे


कर्मणिएकद्विबहु
प्रथमकिष्क्यते किष्क्येते किष्क्यन्ते
मध्यमकिष्क्यसे किष्क्येथे किष्क्यध्वे
उत्तमकिष्क्ये किष्क्यावहे किष्क्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकिष्कयत् अकिष्कयताम् अकिष्कयन्
मध्यमअकिष्कयः अकिष्कयतम् अकिष्कयत
उत्तमअकिष्कयम् अकिष्कयाव अकिष्कयाम


आत्मनेपदेएकद्विबहु
प्रथमअकिष्कयत अकिष्कयेताम् अकिष्कयन्त
मध्यमअकिष्कयथाः अकिष्कयेथाम् अकिष्कयध्वम्
उत्तमअकिष्कये अकिष्कयावहि अकिष्कयामहि


कर्मणिएकद्विबहु
प्रथमअकिष्क्यत अकिष्क्येताम् अकिष्क्यन्त
मध्यमअकिष्क्यथाः अकिष्क्येथाम् अकिष्क्यध्वम्
उत्तमअकिष्क्ये अकिष्क्यावहि अकिष्क्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकिष्कयेत् किष्कयेताम् किष्कयेयुः
मध्यमकिष्कयेः किष्कयेतम् किष्कयेत
उत्तमकिष्कयेयम् किष्कयेव किष्कयेम


आत्मनेपदेएकद्विबहु
प्रथमकिष्कयेत किष्कयेयाताम् किष्कयेरन्
मध्यमकिष्कयेथाः किष्कयेयाथाम् किष्कयेध्वम्
उत्तमकिष्कयेय किष्कयेवहि किष्कयेमहि


कर्मणिएकद्विबहु
प्रथमकिष्क्येत किष्क्येयाताम् किष्क्येरन्
मध्यमकिष्क्येथाः किष्क्येयाथाम् किष्क्येध्वम्
उत्तमकिष्क्येय किष्क्येवहि किष्क्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकिष्कयतु किष्कयताम् किष्कयन्तु
मध्यमकिष्कय किष्कयतम् किष्कयत
उत्तमकिष्कयाणि किष्कयाव किष्कयाम


आत्मनेपदेएकद्विबहु
प्रथमकिष्कयताम् किष्कयेताम् किष्कयन्ताम्
मध्यमकिष्कयस्व किष्कयेथाम् किष्कयध्वम्
उत्तमकिष्कयै किष्कयावहै किष्कयामहै


कर्मणिएकद्विबहु
प्रथमकिष्क्यताम् किष्क्येताम् किष्क्यन्ताम्
मध्यमकिष्क्यस्व किष्क्येथाम् किष्क्यध्वम्
उत्तमकिष्क्यै किष्क्यावहै किष्क्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकिष्कयिष्यति किष्कयिष्यतः किष्कयिष्यन्ति
मध्यमकिष्कयिष्यसि किष्कयिष्यथः किष्कयिष्यथ
उत्तमकिष्कयिष्यामि किष्कयिष्यावः किष्कयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकिष्कयिष्यते किष्कयिष्येते किष्कयिष्यन्ते
मध्यमकिष्कयिष्यसे किष्कयिष्येथे किष्कयिष्यध्वे
उत्तमकिष्कयिष्ये किष्कयिष्यावहे किष्कयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकिष्कयिता किष्कयितारौ किष्कयितारः
मध्यमकिष्कयितासि किष्कयितास्थः किष्कयितास्थ
उत्तमकिष्कयितास्मि किष्कयितास्वः किष्कयितास्मः

कृदन्त

क्त
किष्कित m. n. किष्किता f.

क्तवतु
किष्कितवत् m. n. किष्कितवती f.

शतृ
किष्कयत् m. n. किष्कयन्ती f.

शानच्
किष्कयमाण m. n. किष्कयमाणा f.

शानच् कर्मणि
किष्क्यमाण m. n. किष्क्यमाणा f.

लुडादेश पर
किष्कयिष्यत् m. n. किष्कयिष्यन्ती f.

लुडादेश आत्म
किष्कयिष्यमाण m. n. किष्कयिष्यमाणा f.

तव्य
किष्कयितव्य m. n. किष्कयितव्या f.

यत्
किष्क्य m. n. किष्क्या f.

अनीयर्
किष्कणीय m. n. किष्कणीया f.

अव्यय

तुमुन्
किष्कयितुम्

क्त्वा
किष्कयित्वा

ल्यप्
॰किष्क्य

लिट्
किष्कयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria