तिङन्तावली ?खुण्ड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखुण्डति खुण्डतः खुण्डन्ति
मध्यमखुण्डसि खुण्डथः खुण्डथ
उत्तमखुण्डामि खुण्डावः खुण्डामः


आत्मनेपदेएकद्विबहु
प्रथमखुण्डते खुण्डेते खुण्डन्ते
मध्यमखुण्डसे खुण्डेथे खुण्डध्वे
उत्तमखुण्डे खुण्डावहे खुण्डामहे


कर्मणिएकद्विबहु
प्रथमखुण्ड्यते खुण्ड्येते खुण्ड्यन्ते
मध्यमखुण्ड्यसे खुण्ड्येथे खुण्ड्यध्वे
उत्तमखुण्ड्ये खुण्ड्यावहे खुण्ड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखुण्डत् अखुण्डताम् अखुण्डन्
मध्यमअखुण्डः अखुण्डतम् अखुण्डत
उत्तमअखुण्डम् अखुण्डाव अखुण्डाम


आत्मनेपदेएकद्विबहु
प्रथमअखुण्डत अखुण्डेताम् अखुण्डन्त
मध्यमअखुण्डथाः अखुण्डेथाम् अखुण्डध्वम्
उत्तमअखुण्डे अखुण्डावहि अखुण्डामहि


कर्मणिएकद्विबहु
प्रथमअखुण्ड्यत अखुण्ड्येताम् अखुण्ड्यन्त
मध्यमअखुण्ड्यथाः अखुण्ड्येथाम् अखुण्ड्यध्वम्
उत्तमअखुण्ड्ये अखुण्ड्यावहि अखुण्ड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखुण्डेत् खुण्डेताम् खुण्डेयुः
मध्यमखुण्डेः खुण्डेतम् खुण्डेत
उत्तमखुण्डेयम् खुण्डेव खुण्डेम


आत्मनेपदेएकद्विबहु
प्रथमखुण्डेत खुण्डेयाताम् खुण्डेरन्
मध्यमखुण्डेथाः खुण्डेयाथाम् खुण्डेध्वम्
उत्तमखुण्डेय खुण्डेवहि खुण्डेमहि


कर्मणिएकद्विबहु
प्रथमखुण्ड्येत खुण्ड्येयाताम् खुण्ड्येरन्
मध्यमखुण्ड्येथाः खुण्ड्येयाथाम् खुण्ड्येध्वम्
उत्तमखुण्ड्येय खुण्ड्येवहि खुण्ड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखुण्डतु खुण्डताम् खुण्डन्तु
मध्यमखुण्ड खुण्डतम् खुण्डत
उत्तमखुण्डानि खुण्डाव खुण्डाम


आत्मनेपदेएकद्विबहु
प्रथमखुण्डताम् खुण्डेताम् खुण्डन्ताम्
मध्यमखुण्डस्व खुण्डेथाम् खुण्डध्वम्
उत्तमखुण्डै खुण्डावहै खुण्डामहै


कर्मणिएकद्विबहु
प्रथमखुण्ड्यताम् खुण्ड्येताम् खुण्ड्यन्ताम्
मध्यमखुण्ड्यस्व खुण्ड्येथाम् खुण्ड्यध्वम्
उत्तमखुण्ड्यै खुण्ड्यावहै खुण्ड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखुण्डिष्यति खुण्डिष्यतः खुण्डिष्यन्ति
मध्यमखुण्डिष्यसि खुण्डिष्यथः खुण्डिष्यथ
उत्तमखुण्डिष्यामि खुण्डिष्यावः खुण्डिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखुण्डिष्यते खुण्डिष्येते खुण्डिष्यन्ते
मध्यमखुण्डिष्यसे खुण्डिष्येथे खुण्डिष्यध्वे
उत्तमखुण्डिष्ये खुण्डिष्यावहे खुण्डिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखुण्डिता खुण्डितारौ खुण्डितारः
मध्यमखुण्डितासि खुण्डितास्थः खुण्डितास्थ
उत्तमखुण्डितास्मि खुण्डितास्वः खुण्डितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुखुण्ड चुखुण्डतुः चुखुण्डुः
मध्यमचुखुण्डिथ चुखुण्डथुः चुखुण्ड
उत्तमचुखुण्ड चुखुण्डिव चुखुण्डिम


आत्मनेपदेएकद्विबहु
प्रथमचुखुण्डे चुखुण्डाते चुखुण्डिरे
मध्यमचुखुण्डिषे चुखुण्डाथे चुखुण्डिध्वे
उत्तमचुखुण्डे चुखुण्डिवहे चुखुण्डिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखुण्ड्यात् खुण्ड्यास्ताम् खुण्ड्यासुः
मध्यमखुण्ड्याः खुण्ड्यास्तम् खुण्ड्यास्त
उत्तमखुण्ड्यासम् खुण्ड्यास्व खुण्ड्यास्म

कृदन्त

क्त
खुण्डित m. n. खुण्डिता f.

क्तवतु
खुण्डितवत् m. n. खुण्डितवती f.

शतृ
खुण्डत् m. n. खुण्डन्ती f.

शानच्
खुण्डमान m. n. खुण्डमाना f.

शानच् कर्मणि
खुण्ड्यमान m. n. खुण्ड्यमाना f.

लुडादेश पर
खुण्डिष्यत् m. n. खुण्डिष्यन्ती f.

लुडादेश आत्म
खुण्डिष्यमाण m. n. खुण्डिष्यमाणा f.

तव्य
खुण्डितव्य m. n. खुण्डितव्या f.

यत्
खुण्ड्य m. n. खुण्ड्या f.

अनीयर्
खुण्डनीय m. n. खुण्डनीया f.

लिडादेश पर
चुखुण्ड्वस् m. n. चुखुण्डुषी f.

लिडादेश आत्म
चुखुण्डान m. n. चुखुण्डाना f.

अव्यय

तुमुन्
खुण्डितुम्

क्त्वा
खुण्डित्वा

ल्यप्
॰खुण्ड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria