तिङन्तावली ?खोट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखोटति खोटतः खोटन्ति
मध्यमखोटसि खोटथः खोटथ
उत्तमखोटामि खोटावः खोटामः


आत्मनेपदेएकद्विबहु
प्रथमखोटते खोटेते खोटन्ते
मध्यमखोटसे खोटेथे खोटध्वे
उत्तमखोटे खोटावहे खोटामहे


कर्मणिएकद्विबहु
प्रथमखोट्यते खोट्येते खोट्यन्ते
मध्यमखोट्यसे खोट्येथे खोट्यध्वे
उत्तमखोट्ये खोट्यावहे खोट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखोटत् अखोटताम् अखोटन्
मध्यमअखोटः अखोटतम् अखोटत
उत्तमअखोटम् अखोटाव अखोटाम


आत्मनेपदेएकद्विबहु
प्रथमअखोटत अखोटेताम् अखोटन्त
मध्यमअखोटथाः अखोटेथाम् अखोटध्वम्
उत्तमअखोटे अखोटावहि अखोटामहि


कर्मणिएकद्विबहु
प्रथमअखोट्यत अखोट्येताम् अखोट्यन्त
मध्यमअखोट्यथाः अखोट्येथाम् अखोट्यध्वम्
उत्तमअखोट्ये अखोट्यावहि अखोट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखोटेत् खोटेताम् खोटेयुः
मध्यमखोटेः खोटेतम् खोटेत
उत्तमखोटेयम् खोटेव खोटेम


आत्मनेपदेएकद्विबहु
प्रथमखोटेत खोटेयाताम् खोटेरन्
मध्यमखोटेथाः खोटेयाथाम् खोटेध्वम्
उत्तमखोटेय खोटेवहि खोटेमहि


कर्मणिएकद्विबहु
प्रथमखोट्येत खोट्येयाताम् खोट्येरन्
मध्यमखोट्येथाः खोट्येयाथाम् खोट्येध्वम्
उत्तमखोट्येय खोट्येवहि खोट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखोटतु खोटताम् खोटन्तु
मध्यमखोट खोटतम् खोटत
उत्तमखोटानि खोटाव खोटाम


आत्मनेपदेएकद्विबहु
प्रथमखोटताम् खोटेताम् खोटन्ताम्
मध्यमखोटस्व खोटेथाम् खोटध्वम्
उत्तमखोटै खोटावहै खोटामहै


कर्मणिएकद्विबहु
प्रथमखोट्यताम् खोट्येताम् खोट्यन्ताम्
मध्यमखोट्यस्व खोट्येथाम् खोट्यध्वम्
उत्तमखोट्यै खोट्यावहै खोट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखोटिष्यति खोटिष्यतः खोटिष्यन्ति
मध्यमखोटिष्यसि खोटिष्यथः खोटिष्यथ
उत्तमखोटिष्यामि खोटिष्यावः खोटिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखोटिष्यते खोटिष्येते खोटिष्यन्ते
मध्यमखोटिष्यसे खोटिष्येथे खोटिष्यध्वे
उत्तमखोटिष्ये खोटिष्यावहे खोटिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखोटिता खोटितारौ खोटितारः
मध्यमखोटितासि खोटितास्थः खोटितास्थ
उत्तमखोटितास्मि खोटितास्वः खोटितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखोट चखोटतुः चखोटुः
मध्यमचखोटिथ चखोटथुः चखोट
उत्तमचखोट चखोटिव चखोटिम


आत्मनेपदेएकद्विबहु
प्रथमचखोटे चखोटाते चखोटिरे
मध्यमचखोटिषे चखोटाथे चखोटिध्वे
उत्तमचखोटे चखोटिवहे चखोटिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखोट्यात् खोट्यास्ताम् खोट्यासुः
मध्यमखोट्याः खोट्यास्तम् खोट्यास्त
उत्तमखोट्यासम् खोट्यास्व खोट्यास्म

कृदन्त

क्त
खोट्ट m. n. खोट्टा f.

क्तवतु
खोट्टवत् m. n. खोट्टवती f.

शतृ
खोटत् m. n. खोटन्ती f.

शानच्
खोटमान m. n. खोटमाना f.

शानच् कर्मणि
खोट्यमान m. n. खोट्यमाना f.

लुडादेश पर
खोटिष्यत् m. n. खोटिष्यन्ती f.

लुडादेश आत्म
खोटिष्यमाण m. n. खोटिष्यमाणा f.

तव्य
खोटितव्य m. n. खोटितव्या f.

यत्
खोट्य m. n. खोट्या f.

अनीयर्
खोटनीय m. n. खोटनीया f.

लिडादेश पर
चखोट्वस् m. n. चखोटुषी f.

लिडादेश आत्म
चखोटान m. n. चखोटाना f.

अव्यय

तुमुन्
खोटितुम्

क्त्वा
खोट्ट्वा

ल्यप्
॰खोट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria