तिङन्तावली ?खोड्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखोडति खोडतः खोडन्ति
मध्यमखोडसि खोडथः खोडथ
उत्तमखोडामि खोडावः खोडामः


आत्मनेपदेएकद्विबहु
प्रथमखोडते खोडेते खोडन्ते
मध्यमखोडसे खोडेथे खोडध्वे
उत्तमखोडे खोडावहे खोडामहे


कर्मणिएकद्विबहु
प्रथमखोड्यते खोड्येते खोड्यन्ते
मध्यमखोड्यसे खोड्येथे खोड्यध्वे
उत्तमखोड्ये खोड्यावहे खोड्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखोडत् अखोडताम् अखोडन्
मध्यमअखोडः अखोडतम् अखोडत
उत्तमअखोडम् अखोडाव अखोडाम


आत्मनेपदेएकद्विबहु
प्रथमअखोडत अखोडेताम् अखोडन्त
मध्यमअखोडथाः अखोडेथाम् अखोडध्वम्
उत्तमअखोडे अखोडावहि अखोडामहि


कर्मणिएकद्विबहु
प्रथमअखोड्यत अखोड्येताम् अखोड्यन्त
मध्यमअखोड्यथाः अखोड्येथाम् अखोड्यध्वम्
उत्तमअखोड्ये अखोड्यावहि अखोड्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखोडेत् खोडेताम् खोडेयुः
मध्यमखोडेः खोडेतम् खोडेत
उत्तमखोडेयम् खोडेव खोडेम


आत्मनेपदेएकद्विबहु
प्रथमखोडेत खोडेयाताम् खोडेरन्
मध्यमखोडेथाः खोडेयाथाम् खोडेध्वम्
उत्तमखोडेय खोडेवहि खोडेमहि


कर्मणिएकद्विबहु
प्रथमखोड्येत खोड्येयाताम् खोड्येरन्
मध्यमखोड्येथाः खोड्येयाथाम् खोड्येध्वम्
उत्तमखोड्येय खोड्येवहि खोड्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखोडतु खोडताम् खोडन्तु
मध्यमखोड खोडतम् खोडत
उत्तमखोडानि खोडाव खोडाम


आत्मनेपदेएकद्विबहु
प्रथमखोडताम् खोडेताम् खोडन्ताम्
मध्यमखोडस्व खोडेथाम् खोडध्वम्
उत्तमखोडै खोडावहै खोडामहै


कर्मणिएकद्विबहु
प्रथमखोड्यताम् खोड्येताम् खोड्यन्ताम्
मध्यमखोड्यस्व खोड्येथाम् खोड्यध्वम्
उत्तमखोड्यै खोड्यावहै खोड्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखोडिष्यति खोडिष्यतः खोडिष्यन्ति
मध्यमखोडिष्यसि खोडिष्यथः खोडिष्यथ
उत्तमखोडिष्यामि खोडिष्यावः खोडिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखोडिष्यते खोडिष्येते खोडिष्यन्ते
मध्यमखोडिष्यसे खोडिष्येथे खोडिष्यध्वे
उत्तमखोडिष्ये खोडिष्यावहे खोडिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखोडिता खोडितारौ खोडितारः
मध्यमखोडितासि खोडितास्थः खोडितास्थ
उत्तमखोडितास्मि खोडितास्वः खोडितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखोड चखोडतुः चखोडुः
मध्यमचखोडिथ चखोडथुः चखोड
उत्तमचखोड चखोडिव चखोडिम


आत्मनेपदेएकद्विबहु
प्रथमचखोडे चखोडाते चखोडिरे
मध्यमचखोडिषे चखोडाथे चखोडिध्वे
उत्तमचखोडे चखोडिवहे चखोडिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखोड्यात् खोड्यास्ताम् खोड्यासुः
मध्यमखोड्याः खोड्यास्तम् खोड्यास्त
उत्तमखोड्यासम् खोड्यास्व खोड्यास्म

कृदन्त

क्त
खोट्ट m. n. खोट्टा f.

क्तवतु
खोट्टवत् m. n. खोट्टवती f.

शतृ
खोडत् m. n. खोडन्ती f.

शानच्
खोडमान m. n. खोडमाना f.

शानच् कर्मणि
खोड्यमान m. n. खोड्यमाना f.

लुडादेश पर
खोडिष्यत् m. n. खोडिष्यन्ती f.

लुडादेश आत्म
खोडिष्यमाण m. n. खोडिष्यमाणा f.

तव्य
खोडितव्य m. n. खोडितव्या f.

यत्
खोड्य m. n. खोड्या f.

अनीयर्
खोडनीय m. n. खोडनीया f.

लिडादेश पर
चखोड्वस् m. n. चखोडुषी f.

लिडादेश आत्म
चखोडान m. n. चखोडाना f.

अव्यय

तुमुन्
खोडितुम्

क्त्वा
खोट्ट्वा

ल्यप्
॰खोड्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria