तिङन्तावली ?खव्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखव्नाति खव्नीतः खव्नन्ति
मध्यमखव्नासि खव्नीथः खव्नीथ
उत्तमखव्नामि खव्नीवः खव्नीमः


आत्मनेपदेएकद्विबहु
प्रथमखव्नीते खव्नाते खव्नते
मध्यमखव्नीषे खव्नाथे खव्नीध्वे
उत्तमखव्ने खव्नीवहे खव्नीमहे


कर्मणिएकद्विबहु
प्रथमखव्यते खव्येते खव्यन्ते
मध्यमखव्यसे खव्येथे खव्यध्वे
उत्तमखव्ये खव्यावहे खव्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखव्नात् अखव्नीताम् अखव्नन्
मध्यमअखव्नाः अखव्नीतम् अखव्नीत
उत्तमअखव्नाम् अखव्नीव अखव्नीम


आत्मनेपदेएकद्विबहु
प्रथमअखव्नीत अखव्नाताम् अखव्नत
मध्यमअखव्नीथाः अखव्नाथाम् अखव्नीध्वम्
उत्तमअखव्नि अखव्नीवहि अखव्नीमहि


कर्मणिएकद्विबहु
प्रथमअखव्यत अखव्येताम् अखव्यन्त
मध्यमअखव्यथाः अखव्येथाम् अखव्यध्वम्
उत्तमअखव्ये अखव्यावहि अखव्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखव्नीयात् खव्नीयाताम् खव्नीयुः
मध्यमखव्नीयाः खव्नीयातम् खव्नीयात
उत्तमखव्नीयाम् खव्नीयाव खव्नीयाम


आत्मनेपदेएकद्विबहु
प्रथमखव्नीत खव्नीयाताम् खव्नीरन्
मध्यमखव्नीथाः खव्नीयाथाम् खव्नीध्वम्
उत्तमखव्नीय खव्नीवहि खव्नीमहि


कर्मणिएकद्विबहु
प्रथमखव्येत खव्येयाताम् खव्येरन्
मध्यमखव्येथाः खव्येयाथाम् खव्येध्वम्
उत्तमखव्येय खव्येवहि खव्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखव्नातु खव्नीताम् खव्नन्तु
मध्यमखवान खव्नीतम् खव्नीत
उत्तमखव्नानि खव्नाव खव्नाम


आत्मनेपदेएकद्विबहु
प्रथमखव्नीताम् खव्नाताम् खव्नताम्
मध्यमखव्नीष्व खव्नाथाम् खव्नीध्वम्
उत्तमखव्नै खव्नावहै खव्नामहै


कर्मणिएकद्विबहु
प्रथमखव्यताम् खव्येताम् खव्यन्ताम्
मध्यमखव्यस्व खव्येथाम् खव्यध्वम्
उत्तमखव्यै खव्यावहै खव्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखविष्यति खविष्यतः खविष्यन्ति
मध्यमखविष्यसि खविष्यथः खविष्यथ
उत्तमखविष्यामि खविष्यावः खविष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखविष्यते खविष्येते खविष्यन्ते
मध्यमखविष्यसे खविष्येथे खविष्यध्वे
उत्तमखविष्ये खविष्यावहे खविष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखविता खवितारौ खवितारः
मध्यमखवितासि खवितास्थः खवितास्थ
उत्तमखवितास्मि खवितास्वः खवितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखाव चखवतुः चखवुः
मध्यमचखविथ चखवथुः चखव
उत्तमचखाव चखव चखविव चखविम


आत्मनेपदेएकद्विबहु
प्रथमचखवे चखवाते चखविरे
मध्यमचखविषे चखवाथे चखविध्वे
उत्तमचखवे चखविवहे चखविमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखव्यात् खव्यास्ताम् खव्यासुः
मध्यमखव्याः खव्यास्तम् खव्यास्त
उत्तमखव्यासम् खव्यास्व खव्यास्म

कृदन्त

क्त
खव्त m. n. खव्ता f.

क्तवतु
खव्तवत् m. n. खव्तवती f.

शतृ
खव्नत् m. n. खव्नती f.

शानच्
खव्नान m. n. खव्नाना f.

शानच् कर्मणि
खव्यमान m. n. खव्यमाना f.

लुडादेश पर
खविष्यत् m. n. खविष्यन्ती f.

लुडादेश आत्म
खविष्यमाण m. n. खविष्यमाणा f.

तव्य
खवितव्य m. n. खवितव्या f.

यत्
खाव्य m. n. खाव्या f.

अनीयर्
खवनीय m. n. खवनीया f.

लिडादेश पर
चखव्वस् m. n. चखवुषी f.

लिडादेश आत्म
चखवान m. n. चखवाना f.

अव्यय

तुमुन्
खवितुम्

क्त्वा
खव्त्वा

ल्यप्
॰खव्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria