तिङन्तावली खन्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखनति खनतः खनन्ति
मध्यमखनसि खनथः खनथ
उत्तमखनामि खनावः खनामः


आत्मनेपदेएकद्विबहु
प्रथमखनते खनेते खनन्ते
मध्यमखनसे खनेथे खनध्वे
उत्तमखने खनावहे खनामहे


कर्मणिएकद्विबहु
प्रथमखायते खन्यते खायेते खन्येते खायन्ते खन्यन्ते
मध्यमखायसे खन्यसे खायेथे खन्येथे खायध्वे खन्यध्वे
उत्तमखाये खन्ये खायावहे खन्यावहे खायामहे खन्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखनत् अखनताम् अखनन्
मध्यमअखनः अखनतम् अखनत
उत्तमअखनम् अखनाव अखनाम


आत्मनेपदेएकद्विबहु
प्रथमअखनत अखनेताम् अखनन्त
मध्यमअखनथाः अखनेथाम् अखनध्वम्
उत्तमअखने अखनावहि अखनामहि


कर्मणिएकद्विबहु
प्रथमअखायत अखन्यत अखायेताम् अखन्येताम् अखायन्त अखन्यन्त
मध्यमअखायथाः अखन्यथाः अखायेथाम् अखन्येथाम् अखायध्वम् अखन्यध्वम्
उत्तमअखाये अखन्ये अखायावहि अखन्यावहि अखायामहि अखन्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखनेत् खनेताम् खनेयुः
मध्यमखनेः खनेतम् खनेत
उत्तमखनेयम् खनेव खनेम


आत्मनेपदेएकद्विबहु
प्रथमखनेत खनेयाताम् खनेरन्
मध्यमखनेथाः खनेयाथाम् खनेध्वम्
उत्तमखनेय खनेवहि खनेमहि


कर्मणिएकद्विबहु
प्रथमखायेत खन्येत खायेयाताम् खन्येयाताम् खायेरन् खन्येरन्
मध्यमखायेथाः खन्येथाः खायेयाथाम् खन्येयाथाम् खायेध्वम् खन्येध्वम्
उत्तमखायेय खन्येय खायेवहि खन्येवहि खायेमहि खन्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखनतु खनताम् खनन्तु
मध्यमखन खनतम् खनत
उत्तमखनानि खनाव खनाम


आत्मनेपदेएकद्विबहु
प्रथमखनताम् खनेताम् खनन्ताम्
मध्यमखनस्व खनेथाम् खनध्वम्
उत्तमखनै खनावहै खनामहै


कर्मणिएकद्विबहु
प्रथमखायताम् खन्यताम् खायेताम् खन्येताम् खायन्ताम् खन्यन्ताम्
मध्यमखायस्व खन्यस्व खायेथाम् खन्येथाम् खायध्वम् खन्यध्वम्
उत्तमखायै खन्यै खायावहै खन्यावहै खायामहै खन्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखनिष्यति खनिष्यतः खनिष्यन्ति
मध्यमखनिष्यसि खनिष्यथः खनिष्यथ
उत्तमखनिष्यामि खनिष्यावः खनिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखनिष्यते खनिष्येते खनिष्यन्ते
मध्यमखनिष्यसे खनिष्येथे खनिष्यध्वे
उत्तमखनिष्ये खनिष्यावहे खनिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखनिता खनितारौ खनितारः
मध्यमखनितासि खनितास्थः खनितास्थ
उत्तमखनितास्मि खनितास्वः खनितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखान चख्नतुः चख्नुः
मध्यमचखनिथ चख्नथुः चख्न
उत्तमचखान चखन चख्निव चख्निम


आत्मनेपदेएकद्विबहु
प्रथमचख्ने चख्नाते चख्निरे
मध्यमचख्निषे चख्नाथे चख्निध्वे
उत्तमचख्ने चख्निवहे चख्निमहे


लुङ्

परस्मैपदेएकद्विबहु
प्रथमअखानीत् अखान् अखांसीत् अखनीत् अखानिष्टाम् अखांस्ताम् अखनिष्टाम् अखानिषुः अखांसुः अखनिषुः
मध्यमअखानीः अखांसीः अखनीः अखानिष्टम् अखांस्तम् अखनिष्टम् अखानिष्ट अखांस्त अखनिष्ट
उत्तमअखानिषम् अखांसम् अखनिषम् अखानिष्व अखांस्व अखनिष्व अखानिष्म अखांस्म अखनिष्म


आत्मनेपदेएकद्विबहु
प्रथमअखनिष्ट अखंस्त अखनिषाताम् अखंसाताम् अखनिषत अखंसत
मध्यमअखनिष्ठाः अखंस्थाः अखनिषाथाम् अखंसाथाम् अखन्ध्वम् अखनिध्वम्
उत्तमअखनिषि अखंसि अखनिष्वहि अखंस्वहि अखनिष्महि अखंस्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमखानीत् खानिष्टाम् खानिषुः
मध्यमखानीः खानिष्टम् खानिष्ट
उत्तमखानिषम् खानिष्व खानिष्म


आत्मनेपदेएकद्विबहु
प्रथमखनिष्ट खनिषाताम् खनिषत
मध्यमखनिष्ठाः खनिषाथाम् खनिध्वम्
उत्तमखनिषि खनिष्वहि खनिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखन्यात् खन्यास्ताम् खन्यासुः
मध्यमखन्याः खन्यास्तम् खन्यास्त
उत्तमखन्यासम् खन्यास्व खन्यास्म

कृदन्त

क्त
खात m. n. खाता f.

क्तवतु
खातवत् m. n. खातवती f.

शतृ
खनत् m. n. खनन्ती f.

शानच्
खनमान m. n. खनमाना f.

शानच् कर्मणि
खायमान m. n. खायमाना f.

शानच् कर्मणि
खन्यमान m. n. खन्यमाना f.

लुडादेश पर
खनिष्यत् m. n. खनिष्यन्ती f.

लुडादेश आत्म
खनिष्यमाण m. n. खनिष्यमाणा f.

तव्य
खनितव्य m. n. खनितव्या f.

यत्
खान्य m. n. खान्या f.

अनीयर्
खननीय m. n. खननीया f.

यत्
खेय m. n. खेया f.

लिडादेश पर
चख्निवस् m. n. चख्नुषी f.

लिडादेश आत्म
चख्नान m. n. चख्नाना f.

अव्यय

तुमुन्
खनितुम्

क्त्वा
खात्वा

क्त्वा
खनित्वा

ल्यप्
॰खाय

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमखानयति खानयतः खानयन्ति
मध्यमखानयसि खानयथः खानयथ
उत्तमखानयामि खानयावः खानयामः


आत्मनेपदेएकद्विबहु
प्रथमखानयते खानयेते खानयन्ते
मध्यमखानयसे खानयेथे खानयध्वे
उत्तमखानये खानयावहे खानयामहे


कर्मणिएकद्विबहु
प्रथमखान्यते खान्येते खान्यन्ते
मध्यमखान्यसे खान्येथे खान्यध्वे
उत्तमखान्ये खान्यावहे खान्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखानयत् अखानयताम् अखानयन्
मध्यमअखानयः अखानयतम् अखानयत
उत्तमअखानयम् अखानयाव अखानयाम


आत्मनेपदेएकद्विबहु
प्रथमअखानयत अखानयेताम् अखानयन्त
मध्यमअखानयथाः अखानयेथाम् अखानयध्वम्
उत्तमअखानये अखानयावहि अखानयामहि


कर्मणिएकद्विबहु
प्रथमअखान्यत अखान्येताम् अखान्यन्त
मध्यमअखान्यथाः अखान्येथाम् अखान्यध्वम्
उत्तमअखान्ये अखान्यावहि अखान्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखानयेत् खानयेताम् खानयेयुः
मध्यमखानयेः खानयेतम् खानयेत
उत्तमखानयेयम् खानयेव खानयेम


आत्मनेपदेएकद्विबहु
प्रथमखानयेत खानयेयाताम् खानयेरन्
मध्यमखानयेथाः खानयेयाथाम् खानयेध्वम्
उत्तमखानयेय खानयेवहि खानयेमहि


कर्मणिएकद्विबहु
प्रथमखान्येत खान्येयाताम् खान्येरन्
मध्यमखान्येथाः खान्येयाथाम् खान्येध्वम्
उत्तमखान्येय खान्येवहि खान्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखानयतु खानयताम् खानयन्तु
मध्यमखानय खानयतम् खानयत
उत्तमखानयानि खानयाव खानयाम


आत्मनेपदेएकद्विबहु
प्रथमखानयताम् खानयेताम् खानयन्ताम्
मध्यमखानयस्व खानयेथाम् खानयध्वम्
उत्तमखानयै खानयावहै खानयामहै


कर्मणिएकद्विबहु
प्रथमखान्यताम् खान्येताम् खान्यन्ताम्
मध्यमखान्यस्व खान्येथाम् खान्यध्वम्
उत्तमखान्यै खान्यावहै खान्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखानयिष्यति खानयिष्यतः खानयिष्यन्ति
मध्यमखानयिष्यसि खानयिष्यथः खानयिष्यथ
उत्तमखानयिष्यामि खानयिष्यावः खानयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखानयिष्यते खानयिष्येते खानयिष्यन्ते
मध्यमखानयिष्यसे खानयिष्येथे खानयिष्यध्वे
उत्तमखानयिष्ये खानयिष्यावहे खानयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखानयिता खानयितारौ खानयितारः
मध्यमखानयितासि खानयितास्थः खानयितास्थ
उत्तमखानयितास्मि खानयितास्वः खानयितास्मः

कृदन्त

क्त
खानित m. n. खानिता f.

क्तवतु
खानितवत् m. n. खानितवती f.

शतृ
खानयत् m. n. खानयन्ती f.

शानच्
खानयमान m. n. खानयमाना f.

शानच् कर्मणि
खान्यमान m. n. खान्यमाना f.

लुडादेश पर
खानयिष्यत् m. n. खानयिष्यन्ती f.

लुडादेश आत्म
खानयिष्यमाण m. n. खानयिष्यमाणा f.

यत्
खान्य m. n. खान्या f.

अनीयर्
खाननीय m. n. खाननीया f.

तव्य
खानयितव्य m. n. खानयितव्या f.

अव्यय

तुमुन्
खानयितुम्

क्त्वा
खानयित्वा

ल्यप्
॰खान्य

लिट्
खानयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria