तिङन्तावली खाद्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखादति खादतः खादन्ति
मध्यमखादसि खादथः खादथ
उत्तमखादामि खादावः खादामः


कर्मणिएकद्विबहु
प्रथमखाद्यते खाद्येते खाद्यन्ते
मध्यमखाद्यसे खाद्येथे खाद्यध्वे
उत्तमखाद्ये खाद्यावहे खाद्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखादत् अखादताम् अखादन्
मध्यमअखादः अखादतम् अखादत
उत्तमअखादम् अखादाव अखादाम


कर्मणिएकद्विबहु
प्रथमअखाद्यत अखाद्येताम् अखाद्यन्त
मध्यमअखाद्यथाः अखाद्येथाम् अखाद्यध्वम्
उत्तमअखाद्ये अखाद्यावहि अखाद्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखादेत् खादेताम् खादेयुः
मध्यमखादेः खादेतम् खादेत
उत्तमखादेयम् खादेव खादेम


कर्मणिएकद्विबहु
प्रथमखाद्येत खाद्येयाताम् खाद्येरन्
मध्यमखाद्येथाः खाद्येयाथाम् खाद्येध्वम्
उत्तमखाद्येय खाद्येवहि खाद्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखादतु खादताम् खादन्तु
मध्यमखाद खादतम् खादत
उत्तमखादानि खादाव खादाम


कर्मणिएकद्विबहु
प्रथमखाद्यताम् खाद्येताम् खाद्यन्ताम्
मध्यमखाद्यस्व खाद्येथाम् खाद्यध्वम्
उत्तमखाद्यै खाद्यावहै खाद्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखादिष्यति खादिष्यतः खादिष्यन्ति
मध्यमखादिष्यसि खादिष्यथः खादिष्यथ
उत्तमखादिष्यामि खादिष्यावः खादिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखादिष्यते खादिष्येते खादिष्यन्ते
मध्यमखादिष्यसे खादिष्येथे खादिष्यध्वे
उत्तमखादिष्ये खादिष्यावहे खादिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखादिता खादितारौ खादितारः
मध्यमखादितासि खादितास्थः खादितास्थ
उत्तमखादितास्मि खादितास्वः खादितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचखाद चखादतुः चखादुः
मध्यमचखादिथ चखादथुः चखाद
उत्तमचखाद चखादिव चखादिम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमखाद्यात् खाद्यास्ताम् खाद्यासुः
मध्यमखाद्याः खाद्यास्तम् खाद्यास्त
उत्तमखाद्यासम् खाद्यास्व खाद्यास्म

कृदन्त

क्त
खादित m. n. खादिता f.

क्तवतु
खादितवत् m. n. खादितवती f.

शतृ
खादत् m. n. खादन्ती f.

शानच् कर्मणि
खाद्यमान m. n. खाद्यमाना f.

लुडादेश पर
खादिष्यत् m. n. खादिष्यन्ती f.

लुडादेश आत्म
खादिष्यमाण m. n. खादिष्यमाणा f.

तव्य
खादितव्य m. n. खादितव्या f.

यत्
खाद्य m. n. खाद्या f.

अनीयर्
खादनीय m. n. खादनीया f.

लिडादेश पर
चखाद्वस् m. n. चखादुषी f.

अव्यय

तुमुन्
खादितुम्

क्त्वा
खादित्वा

ल्यप्
॰खाद्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria