तिङन्तावली ?खट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमखट्टयति खट्टयतः खट्टयन्ति
मध्यमखट्टयसि खट्टयथः खट्टयथ
उत्तमखट्टयामि खट्टयावः खट्टयामः


आत्मनेपदेएकद्विबहु
प्रथमखट्टयते खट्टयेते खट्टयन्ते
मध्यमखट्टयसे खट्टयेथे खट्टयध्वे
उत्तमखट्टये खट्टयावहे खट्टयामहे


कर्मणिएकद्विबहु
प्रथमखट्ट्यते खट्ट्येते खट्ट्यन्ते
मध्यमखट्ट्यसे खट्ट्येथे खट्ट्यध्वे
उत्तमखट्ट्ये खट्ट्यावहे खट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअखट्टयत् अखट्टयताम् अखट्टयन्
मध्यमअखट्टयः अखट्टयतम् अखट्टयत
उत्तमअखट्टयम् अखट्टयाव अखट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमअखट्टयत अखट्टयेताम् अखट्टयन्त
मध्यमअखट्टयथाः अखट्टयेथाम् अखट्टयध्वम्
उत्तमअखट्टये अखट्टयावहि अखट्टयामहि


कर्मणिएकद्विबहु
प्रथमअखट्ट्यत अखट्ट्येताम् अखट्ट्यन्त
मध्यमअखट्ट्यथाः अखट्ट्येथाम् अखट्ट्यध्वम्
उत्तमअखट्ट्ये अखट्ट्यावहि अखट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमखट्टयेत् खट्टयेताम् खट्टयेयुः
मध्यमखट्टयेः खट्टयेतम् खट्टयेत
उत्तमखट्टयेयम् खट्टयेव खट्टयेम


आत्मनेपदेएकद्विबहु
प्रथमखट्टयेत खट्टयेयाताम् खट्टयेरन्
मध्यमखट्टयेथाः खट्टयेयाथाम् खट्टयेध्वम्
उत्तमखट्टयेय खट्टयेवहि खट्टयेमहि


कर्मणिएकद्विबहु
प्रथमखट्ट्येत खट्ट्येयाताम् खट्ट्येरन्
मध्यमखट्ट्येथाः खट्ट्येयाथाम् खट्ट्येध्वम्
उत्तमखट्ट्येय खट्ट्येवहि खट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमखट्टयतु खट्टयताम् खट्टयन्तु
मध्यमखट्टय खट्टयतम् खट्टयत
उत्तमखट्टयानि खट्टयाव खट्टयाम


आत्मनेपदेएकद्विबहु
प्रथमखट्टयताम् खट्टयेताम् खट्टयन्ताम्
मध्यमखट्टयस्व खट्टयेथाम् खट्टयध्वम्
उत्तमखट्टयै खट्टयावहै खट्टयामहै


कर्मणिएकद्विबहु
प्रथमखट्ट्यताम् खट्ट्येताम् खट्ट्यन्ताम्
मध्यमखट्ट्यस्व खट्ट्येथाम् खट्ट्यध्वम्
उत्तमखट्ट्यै खट्ट्यावहै खट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमखट्टयिष्यति खट्टयिष्यतः खट्टयिष्यन्ति
मध्यमखट्टयिष्यसि खट्टयिष्यथः खट्टयिष्यथ
उत्तमखट्टयिष्यामि खट्टयिष्यावः खट्टयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमखट्टयिष्यते खट्टयिष्येते खट्टयिष्यन्ते
मध्यमखट्टयिष्यसे खट्टयिष्येथे खट्टयिष्यध्वे
उत्तमखट्टयिष्ये खट्टयिष्यावहे खट्टयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमखट्टयिता खट्टयितारौ खट्टयितारः
मध्यमखट्टयितासि खट्टयितास्थः खट्टयितास्थ
उत्तमखट्टयितास्मि खट्टयितास्वः खट्टयितास्मः

कृदन्त

क्त
खट्टित m. n. खट्टिता f.

क्तवतु
खट्टितवत् m. n. खट्टितवती f.

शतृ
खट्टयत् m. n. खट्टयन्ती f.

शानच्
खट्टयमान m. n. खट्टयमाना f.

शानच् कर्मणि
खट्ट्यमान m. n. खट्ट्यमाना f.

लुडादेश पर
खट्टयिष्यत् m. n. खट्टयिष्यन्ती f.

लुडादेश आत्म
खट्टयिष्यमाण m. n. खट्टयिष्यमाणा f.

तव्य
खट्टयितव्य m. n. खट्टयितव्या f.

यत्
खट्ट्य m. n. खट्ट्या f.

अनीयर्
खट्टनीय m. n. खट्टनीया f.

अव्यय

तुमुन्
खट्टयितुम्

क्त्वा
खट्टयित्वा

ल्यप्
॰खट्ट्य

लिट्
खट्टयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria