Conjugation tables of khaḍa

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstkhaḍayāmi khaḍayāvaḥ khaḍayāmaḥ
Secondkhaḍayasi khaḍayathaḥ khaḍayatha
Thirdkhaḍayati khaḍayataḥ khaḍayanti


PassiveSingularDualPlural
Firstkhaḍye khaḍyāvahe khaḍyāmahe
Secondkhaḍyase khaḍyethe khaḍyadhve
Thirdkhaḍyate khaḍyete khaḍyante


Imperfect

ActiveSingularDualPlural
Firstakhaḍayam akhaḍayāva akhaḍayāma
Secondakhaḍayaḥ akhaḍayatam akhaḍayata
Thirdakhaḍayat akhaḍayatām akhaḍayan


PassiveSingularDualPlural
Firstakhaḍye akhaḍyāvahi akhaḍyāmahi
Secondakhaḍyathāḥ akhaḍyethām akhaḍyadhvam
Thirdakhaḍyata akhaḍyetām akhaḍyanta


Optative

ActiveSingularDualPlural
Firstkhaḍayeyam khaḍayeva khaḍayema
Secondkhaḍayeḥ khaḍayetam khaḍayeta
Thirdkhaḍayet khaḍayetām khaḍayeyuḥ


PassiveSingularDualPlural
Firstkhaḍyeya khaḍyevahi khaḍyemahi
Secondkhaḍyethāḥ khaḍyeyāthām khaḍyedhvam
Thirdkhaḍyeta khaḍyeyātām khaḍyeran


Imperative

ActiveSingularDualPlural
Firstkhaḍayāni khaḍayāva khaḍayāma
Secondkhaḍaya khaḍayatam khaḍayata
Thirdkhaḍayatu khaḍayatām khaḍayantu


PassiveSingularDualPlural
Firstkhaḍyai khaḍyāvahai khaḍyāmahai
Secondkhaḍyasva khaḍyethām khaḍyadhvam
Thirdkhaḍyatām khaḍyetām khaḍyantām


Future

ActiveSingularDualPlural
Firstkhaḍayiṣyāmi khaḍayiṣyāvaḥ khaḍayiṣyāmaḥ
Secondkhaḍayiṣyasi khaḍayiṣyathaḥ khaḍayiṣyatha
Thirdkhaḍayiṣyati khaḍayiṣyataḥ khaḍayiṣyanti


MiddleSingularDualPlural
Firstkhaḍayiṣye khaḍayiṣyāvahe khaḍayiṣyāmahe
Secondkhaḍayiṣyase khaḍayiṣyethe khaḍayiṣyadhve
Thirdkhaḍayiṣyate khaḍayiṣyete khaḍayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkhaḍayitāsmi khaḍayitāsvaḥ khaḍayitāsmaḥ
Secondkhaḍayitāsi khaḍayitāsthaḥ khaḍayitāstha
Thirdkhaḍayitā khaḍayitārau khaḍayitāraḥ

Participles

Past Passive Participle
khaḍita m. n. khaḍitā f.

Past Active Participle
khaḍitavat m. n. khaḍitavatī f.

Present Active Participle
khaḍayat m. n. khaḍayantī f.

Present Passive Participle
khaḍyamāna m. n. khaḍyamānā f.

Future Active Participle
khaḍayiṣyat m. n. khaḍayiṣyantī f.

Future Middle Participle
khaḍayiṣyamāṇa m. n. khaḍayiṣyamāṇā f.

Future Passive Participle
khaḍayitavya m. n. khaḍayitavyā f.

Future Passive Participle
khaḍya m. n. khaḍyā f.

Future Passive Participle
khaḍanīya m. n. khaḍanīyā f.

Indeclinable forms

Infinitive
khaḍayitum

Absolutive
khaḍayitvā

Periphrastic Perfect
khaḍayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria