तिङन्तावली ?केल्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमकेलति केलतः केलन्ति
मध्यमकेलसि केलथः केलथ
उत्तमकेलामि केलावः केलामः


आत्मनेपदेएकद्विबहु
प्रथमकेलते केलेते केलन्ते
मध्यमकेलसे केलेथे केलध्वे
उत्तमकेले केलावहे केलामहे


कर्मणिएकद्विबहु
प्रथमकेल्यते केल्येते केल्यन्ते
मध्यमकेल्यसे केल्येथे केल्यध्वे
उत्तमकेल्ये केल्यावहे केल्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकेलत् अकेलताम् अकेलन्
मध्यमअकेलः अकेलतम् अकेलत
उत्तमअकेलम् अकेलाव अकेलाम


आत्मनेपदेएकद्विबहु
प्रथमअकेलत अकेलेताम् अकेलन्त
मध्यमअकेलथाः अकेलेथाम् अकेलध्वम्
उत्तमअकेले अकेलावहि अकेलामहि


कर्मणिएकद्विबहु
प्रथमअकेल्यत अकेल्येताम् अकेल्यन्त
मध्यमअकेल्यथाः अकेल्येथाम् अकेल्यध्वम्
उत्तमअकेल्ये अकेल्यावहि अकेल्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकेलेत् केलेताम् केलेयुः
मध्यमकेलेः केलेतम् केलेत
उत्तमकेलेयम् केलेव केलेम


आत्मनेपदेएकद्विबहु
प्रथमकेलेत केलेयाताम् केलेरन्
मध्यमकेलेथाः केलेयाथाम् केलेध्वम्
उत्तमकेलेय केलेवहि केलेमहि


कर्मणिएकद्विबहु
प्रथमकेल्येत केल्येयाताम् केल्येरन्
मध्यमकेल्येथाः केल्येयाथाम् केल्येध्वम्
उत्तमकेल्येय केल्येवहि केल्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकेलतु केलताम् केलन्तु
मध्यमकेल केलतम् केलत
उत्तमकेलानि केलाव केलाम


आत्मनेपदेएकद्विबहु
प्रथमकेलताम् केलेताम् केलन्ताम्
मध्यमकेलस्व केलेथाम् केलध्वम्
उत्तमकेलै केलावहै केलामहै


कर्मणिएकद्विबहु
प्रथमकेल्यताम् केल्येताम् केल्यन्ताम्
मध्यमकेल्यस्व केल्येथाम् केल्यध्वम्
उत्तमकेल्यै केल्यावहै केल्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकेलिष्यति केलिष्यतः केलिष्यन्ति
मध्यमकेलिष्यसि केलिष्यथः केलिष्यथ
उत्तमकेलिष्यामि केलिष्यावः केलिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकेलिष्यते केलिष्येते केलिष्यन्ते
मध्यमकेलिष्यसे केलिष्येथे केलिष्यध्वे
उत्तमकेलिष्ये केलिष्यावहे केलिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकेलिता केलितारौ केलितारः
मध्यमकेलितासि केलितास्थः केलितास्थ
उत्तमकेलितास्मि केलितास्वः केलितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचकेल चकेलतुः चकेलुः
मध्यमचकेलिथ चकेलथुः चकेल
उत्तमचकेल चकेलिव चकेलिम


आत्मनेपदेएकद्विबहु
प्रथमचकेले चकेलाते चकेलिरे
मध्यमचकेलिषे चकेलाथे चकेलिध्वे
उत्तमचकेले चकेलिवहे चकेलिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकेल्यात् केल्यास्ताम् केल्यासुः
मध्यमकेल्याः केल्यास्तम् केल्यास्त
उत्तमकेल्यासम् केल्यास्व केल्यास्म

कृदन्त

क्त
केल्त m. n. केल्ता f.

क्तवतु
केल्तवत् m. n. केल्तवती f.

शतृ
केलत् m. n. केलन्ती f.

शानच्
केलमान m. n. केलमाना f.

शानच् कर्मणि
केल्यमान m. n. केल्यमाना f.

लुडादेश पर
केलिष्यत् m. n. केलिष्यन्ती f.

लुडादेश आत्म
केलिष्यमाण m. n. केलिष्यमाणा f.

तव्य
केलितव्य m. n. केलितव्या f.

यत्
केल्य m. n. केल्या f.

अनीयर्
केलनीय m. n. केलनीया f.

लिडादेश पर
चकेल्वस् m. n. चकेलुषी f.

लिडादेश आत्म
चकेलान m. n. चकेलाना f.

अव्यय

तुमुन्
केलितुम्

क्त्वा
केल्त्वा

ल्यप्
॰केल्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria